Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne'gnidāhavarṇanaṃ nāma sargaḥ |
catuścatvāriṃśattamaḥ sargaḥ |
vasiṣṭhaḥ |
etasminnantare rājamahiṣī mattayauvanā |
tadviveśa gṛhaṃ lakṣmīriva paṅkajakoṭaram || 1 ||
[Analyze grammar]

ālolamālyavasanā cchinnahāralatākulā |
anuyātā vayasyābhirdāsībhirbhayavihvalā || 2 ||
[Analyze grammar]

candrānanāvadātāṅgī śvāsotkampipayodharā |
tārakākāradaśanā sthitā dyauriva rūpiṇī || 3 ||
[Analyze grammar]

atha tasyā vayasyaikā rājānaṃ taṃ vyajijñapat |
vṛtrasaṅgrāmasaṃrabhdamamarendramivāpsarāḥ || 4 ||
[Analyze grammar]

deva devī sahāsmābhiḥ palāyyāntaḥpurāntarāt |
śaraṇaṃ devamāyātā vātārteva latā drumam || 5 ||
[Analyze grammar]

rājadārā hṛtāḥ stenairbalavadbhirudāyudhaiḥ |
ūrmijālairmahābdhīnāṃ tīre drumalatā iva || 6 ||
[Analyze grammar]

antaḥpurādhipāḥ sarve piṣṭāśśatrubhiruddhataiḥ |
aśaṅkitābhipatitairvātairiva vanadrumāḥ || 7 ||
[Analyze grammar]

pūreṇāśaṅkamāyātaiḥ parairnaḥ puramāhṛtam |
rātrau varṣāsvivodgārairudakaplavavāribhiḥ || 8 ||
[Analyze grammar]

dhūmravarmabhirunnādairlelihānāgrahetibhiḥ |
vahnibhirnaḥ puraṃ vyāptaṃ parayodhaiśca bhūribhiḥ || 9 ||
[Analyze grammar]

parivāravilāsinyo devya āhṛtya mūrdhajaiḥ |
ākrandantyo balānnītāḥ kurarya iva dhīvaraiḥ || 10 ||
[Analyze grammar]

iti no yeyamāyātā śākhā prasaraśālinī |
āpattāmalamuddhartuṃ devasyaivāsti śaktitā || 11 ||
[Analyze grammar]

ityākarṇyāvalokyāsau devyau yuddhāya yāmyaham |
kṣamyatāṃ mama bhāryeyaṃ yuṣmatpādābjaṣaṭpadī || 12 ||
[Analyze grammar]

ityuktvā niryayau rājā kopākulitacetanaḥ |
mattebhanirbhinnavanaḥ kandarādiva keśarī || 13 ||
[Analyze grammar]

līlā līlāṃ dadarśātha svākārasadṛśākṛtim |
pratibimbamivāyātāmādarśe cārudarśanām || 14 ||
[Analyze grammar]

prabuddhalīlā |
kimidaṃ devi me brūhi kasmādiyamahaṃ sthitā |
yā sābhavamahaṃ pūrvaṃ kathaṃ seyamiha sthitā || 15 ||
[Analyze grammar]

mantriprabhṛtayaḥ paurā yodhāḥ sabalavāhanāḥ |
sarva eva ta eveme sthitāstatra tathaiva ye || 16 ||
[Analyze grammar]

tatrāpīdamayaṃ devi sarve kathamiha sthitāḥ |
bahirantaśca makura ivaite kiṃ pracetanāḥ || 17 ||
[Analyze grammar]

devī |
yathā jñaptirudetyantastathānubhavati kṣaṇāt |
citiścetyārthatāmeti cittaṃ cittārthatāmiva || 18 ||
[Analyze grammar]

yādṛgbhāvana evāntaścetanastanute smṛtim |
tādṛgarthajagadrūpastatraivodeti tatkṣaṇāt || 19 ||
[Analyze grammar]

na deśakāladīrghatvaṃ na vaicitryaṃ padārthajam |
bāhyamastyantaraṃ bhāti svapnārtho'tra nidarśanam || 20 ||
[Analyze grammar]

yadantaḥ svapnasaṅkalpapuravatkacanaṃ citeḥ |
tadetadbāhyanāmnaiva svābhyāsātsusphuṭaṃ sthitam || 21 ||
[Analyze grammar]

yādṛgbhāvo mṛto bhartā tava tasmiṃstadā pure |
tādṛgbhāvastamevārthaṃ tatraiva samupāgataḥ || 22 ||
[Analyze grammar]

anya eva hyamī bhṛtyāstebhyastatsadṛśā api |
sadrūpā eva caitasya svapnasaṅkalpasainyavat || 23 ||
[Analyze grammar]

avisaṃvādi sarvārtharūpaṃ yadanubhūyate |
tasya tāvadvada kathaṃ kīdṛśī vāpyasatyatā || 24 ||
[Analyze grammar]

athavottarakāle tu bhaṅguratvānna vastusat |
tadīdṛksarvamevedaṃ tatra kā nāstikādhikā || 25 ||
[Analyze grammar]

svapno jāgratyasadrūpaḥ svapne jāgradasadvapuḥ |
mṛtirjanmanyasadrūpā mṛtau janmāpyasanmayam || 26 ||
[Analyze grammar]

vicāraviśarārutvādanubhūteśca sundari |
evaṃ na sannāsadidaṃ bhrāntimātraṃ vibhāsate || 27 ||
[Analyze grammar]

mahākalpāntasampattāvapyadyānyayuge'thavā |
na kadācana yannāśi tadbrahmaivāsti tajjagat || 28 ||
[Analyze grammar]

tasminmadhye kacantīmā bhrāntayaḥ sṛṣṭināmikāḥ |
vyomni keśoṇḍukānīva na kacanti tu vastutaḥ || 29 ||
[Analyze grammar]

yathā taraṅgā jaladhau tathemāḥ sṛṣṭayaḥ pare |
utpatyotpatya līyante rajāṃsīva mahānile || 30 ||
[Analyze grammar]

tasmādbhrāntimayābhāse mithyātvamahamātmake |
mṛgatṛṣṇājalaraye kevāsthā sargabhasmani || 31 ||
[Analyze grammar]

bhrāntayaśca na tatrānyāstāstā eva paraṃ padam |
ghane tamasi yakṣābhā tama eva na yakṣakāḥ || 32 ||
[Analyze grammar]

tasmājjanma mṛtirmoho vyomāhaṃ tvamidaṃ tatam |
sarvaṃ tacca mahākalpaśāntau yadavaśiṣyate || 33 ||
[Analyze grammar]

nātaḥ satyamidaṃ dṛṣṭaṃ na cāsatyaṃ kadācana |
dvayamevaitadatha vā brahma tatraiva sambhavat || 34 ||
[Analyze grammar]

ākāśaparamāṇvantardravyāderaṇuke'pi vā |
jīvāṇuryatra tatredaṃ jagadvetti nijaṃ vapuḥ || 35 ||
[Analyze grammar]

agnirauṣṇyaṃ yathā vetti nijabhāvakramoditam |
paśyatīdaṃ tathaivātmā svātmabhūtaṃ viśuddhacit || 36 ||
[Analyze grammar]

yathā sūryātape gehe bhramanti trasareṇavaḥ |
tatheme paramākāśe brahmāṇḍatrasareṇavaḥ || 37 ||
[Analyze grammar]

yathā vāyau sthitaḥ spanda āmodaśśaityamambare |
piṇḍagrahavinirmuktaṃ tathā viśvaṃ sthitam pare || 38 ||
[Analyze grammar]

bhāvābhāvagrahotsargasthūlasūkṣmacarācarāḥ |
vivarjitasyāvayavairbhāvā brahmaṇa īdṛśaiḥ || 39 ||
[Analyze grammar]

sākārasyeva bodhāya vijñeyā bhavatādhunā |
ananyāḥ svātmanaste syustaroravayavā iva || 40 ||
[Analyze grammar]

yathāsthitamidaṃ viśvaṃ nijabhāvakramoditam |
riktaṃ tadviśvaśabdārthairananyadbrahmaṇi sthitam || 41 ||
[Analyze grammar]

na tatsatyaṃ na cāsatyaṃ rajjvāṃ sarpabhramopamam |
mithyānubhūtitaḥ satyamasatyaṃ tatparīkṣaṇāt || 42 ||
[Analyze grammar]

paramaṃ kāraṇaṃ vittvājjīvatvamiva vettyalam |
atastadevānubhavañjīvatvaṃ vindate sphuṭam || 43 ||
[Analyze grammar]

satyaṃ bhavatyasatyaṃ vā khe'pi bhātamidaṃ jagat |
rañjayatyeva jīvāṇuṃ svotthābhiranubhūtibhiḥ || 44 ||
[Analyze grammar]

anubhūtaya etāstu kāścitpūrvānubhūtitaḥ |
apūrvānubhavāḥ kāścitsamāścaivāsamāśca tāḥ || 45 ||
[Analyze grammar]

kvacitkadācittā eva kvacideva samā api |
kacantyasatyāḥ satyābhā jīvākāśe'nubhūtayaḥ || 46 ||
[Analyze grammar]

tatkulāstatsamācārāstajjanmānastadīhitāḥ |
ta eva mantriṇaḥ paurāḥ pratibhāne bhavanti vaḥ || 47 ||
[Analyze grammar]

te caivātmanyalaṃ satyā deśakālehitaiḥ samāḥ |
sarvagātmasvarūpāyāḥ pratibhāyā iti sthitiḥ || 48 ||
[Analyze grammar]

yathā rājātmani vyomni pratibhodeti sanmayī |
tathānvagagragodeti satyaiva pratibhāsvare || 49 ||
[Analyze grammar]

tvacchīlā tvatsamācārā tvatkulā tvadvapuṣmayī |
iti līleyamābhāti pratibhā pratibimbajā || 50 ||
[Analyze grammar]

sarvage saṃvidādarśe pratibhā pratibimbati |
yādṛśī yatra sā tatra tathodeti nirantarā || 51 ||
[Analyze grammar]

jīvākāśasya yāntassthā pratibhā kacati svayam |
sā bahiḥ khe cidādarśapratibimbādiyaṃ sthitā || 52 ||
[Analyze grammar]

eṣā tvamambaramahaṃ bhuvanaṃ dharādi rājeti sarvamajameva vibhātamātram |
cidvyoma bilvajaṭharaṃ viduraṅga viddhi tvaṃ ceti śāntamalamāssva yathāsthiteha || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 44

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: