Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāna āhavārambhavikāravarṇanaṃ nāma sargaḥ |
trayastriṃśaḥ sargaḥ |
rāmaḥ |
bhagavanyuddhametanme samāsena manāgvada |
śrutirāhlādyate śroturyasmādetābhiruktibhiḥ || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
atha khe tatra te devyau saṅgrāmaṃ tadavekṣitum |
vimāne kalpite kānte ruddhe ruruhatuḥ sthire || 2 ||
[Analyze grammar]

etasminnantare tatra līleśapratipakṣataḥ |
tāmyan soḍhumaśaktaḥ sanduḥkhavyatikaraṃ raṇe || 3 ||
[Analyze grammar]

pralayārṇavakallola ivotpatyodbhaṭo bhaṭaḥ |
jahau sānāviva śilāṃ bhaṭasyorasi mudgaram || 4 ||
[Analyze grammar]

atha pravṛttaḥ prasabhaṃ pralayārṇavaraṃhasā |
senayośśastrasampātaḥ kirannanalavidyutaḥ || 5 ||
[Analyze grammar]

tarattaraladhārāgrarekhāṅkitanabhastalaḥ |
dhvanajjhaṇajhaṇāśabdamadhyalakṣitajhāṅkṛtiḥ || 6 ||
[Analyze grammar]

vīrahuṅkāramiśrajyāghargharārāvaghasmaraḥ |
pravṛttaśaradhārābhrabhāskarārcirvitānakaḥ || 7 ||
[Analyze grammar]

raṇatkaṅkaṭaṭāṅkāraproḍḍīnakaṇapāvakaḥ |
parasparāhaticchinnahetikhaṇḍakhagāmbaraḥ || 8 ||
[Analyze grammar]

vīradordrumasañcāravahadvananabhastalaḥ |
kodaṇḍacakrakreṅkāradravadvaimānikāṅganaḥ || 9 ||
[Analyze grammar]

mahāhalahalārāvabhṛṅgīkṛtaghanadhvaniḥ |
nirvikalpasamādhistha ivaikaghanatāvaśāt || 10 ||
[Analyze grammar]

nārācāsāradhārāgralūnaśūraśiraḥkaṇaḥ |
parasparāṃsasaṅghaṭṭaraṇatkaṅkaṭasaṅkaṭaḥ || 11 ||
[Analyze grammar]

huṅkārahatahetyagrasaṅghaṭṭakaṭuṭāṅkṛtaḥ |
taraddhārātaraṅgogradanturāśeṣadiṅmukhaḥ || 12 ||
[Analyze grammar]

hetisaṅghaṭṭavikṣobhamuṣṭigrāhyajhaṇajjhaṇaḥ |
vikacatsphoṭakasphoṭaraṭaccaṭacaṭāravaḥ || 13 ||
[Analyze grammar]

pravahatkhaḍgaṭāṅkārajvalacchaṇaśaṇadhvaniḥ |
saraccharabharodvāntalasacchavaśavasvanaḥ || 14 ||
[Analyze grammar]

dhagdhagdhagiti vicchinnakaṇṭhotthavraṇalohitaḥ |
chinnabāhuśiraḥkhaḍgakhaṇḍanirvivarāmbaraḥ || 15 ||
[Analyze grammar]

kaṅkaṭotthasphuradvahnicchaṭāpluṣṭaśiroruhaḥ |
raṇatpatadasivrātadattapīnajhaṇajjhaṇaḥ || 16 ||
[Analyze grammar]

kuntakuṇṭhitamātaṅgataraṅgodgatalohitaḥ |
dantidantaviniṣpeṣatārakreṅkārakarkaśaḥ || 17 ||
[Analyze grammar]

mahāmusulasampātapiṣṭavṛndoddhurasvaraḥ |
taracchūraśiraḥpadmaprakarācchāditāmbaraḥ || 18 ||
[Analyze grammar]

vyomavyastabhujāhīndrapūrṇadhūlimayāmbudaḥ |
chinnahetinarārabdhakeśākeśipratikriyaḥ || 19 ||
[Analyze grammar]

nakhānakhinikṛṣṭākṣikarṇanāsomahābhayaḥ |
patatsamadamātaṅgakampitorvīluṭhadrathaḥ || 20 ||
[Analyze grammar]

raṇaprāsarayotpannavraṇaraktaparicchadaḥ |
rajoracitanīhārakacatpravahadāyudhaḥ || 21 ||
[Analyze grammar]

ekīkṛtaghanakṣobhasainyasāgaragarvitaḥ |
mattahāsavilāsena mṛtyunā paricarvitaḥ || 22 ||
[Analyze grammar]

garvitādrīndranāgendrakharvitāmbhodagarjitaḥ |
vṛkṣapārśvataṭīsannacakraśaktyṛṣṭimudgaraḥ || 23 ||
[Analyze grammar]

śarorṇātantunīrandhravṛkṣayodhādimeṣakaḥ |
meghavibhrāntivicchinnapatākāpaṭṭacāmaraḥ || 24 ||
[Analyze grammar]

yantrapāṣāṇacakraughadrutavidrutakhecaraḥ |
maraṇavyagrakṛttāṅgayodhākrandātighargharaḥ || 25 ||
[Analyze grammar]

kudhārāghātasaṅghātavidalanmastakavraṇaḥ |
dūroḍḍīnakacatkhaḍgakhaṇḍatārakitāmbaraḥ || 26 ||
[Analyze grammar]

śaṅkunirmuktaśaktyoghaviṣaktebhāvṛtāvaniḥ |
sainyavyākulavetālavalganonmuktamudgaraḥ || 27 ||
[Analyze grammar]

gaganottambhitottuṅgaśūratomaratoraṇaḥ |
bhusuṇḍībhagnakhaḍgaughakhaṇḍālīvyomakuṇḍalaḥ || 28 ||
[Analyze grammar]

kuntaveṇuvanavyastatāpāmbarakacacchikhī |
khaḍgarṣṭivṛṣṭisantuṣṭarājapūjitasainikaḥ || 29 ||
[Analyze grammar]

śūrottambhitasacchūragrahaṇodyamitāpsarāḥ |
gadānusāravigalatsphuritāṅgadadiṅmukhaḥ || 30 ||
[Analyze grammar]

prāsaprasabhaniṣpiṣṭakaṣṭaceṣṭabhaṭotkaṭaḥ |
cakricakrakhasañcāracchinnācaturavāraṇaḥ || 31 ||
[Analyze grammar]

paraśuvrātasampātapatatsamadavāraṇaḥ |
laguḍāloḍanoḍḍīnaproḍḍāmararaṇadbhaṭaḥ || 32 ||
[Analyze grammar]

yantrapāṣāṇasampātapiṣṭaketurathadrumaḥ |
karavālavilūnogracchattrapaṅkajapāṇḍuraḥ || 33 ||
[Analyze grammar]

kṣepaṇakṣobhasaṅkṣīṇasainyakṣoṇyopalakṣitaḥ |
kabandhabandhamattebhapātasampiṣṭapārśvagaḥ || 34 ||
[Analyze grammar]

śaṅkuśaṅkitaśaṅkhasthavīravāritavāraṇaḥ |
pāśāveśaviśeṣajñavīrātiparidevanaḥ || 35 ||
[Analyze grammar]

kṣurikākukṣinirbhedagalatpadmapatajjanaḥ |
triśūlavadanodāttaśūlaśaṅkaranartanaḥ || 36 ||
[Analyze grammar]

dhāvaddhānuṣkasampūrṇatūṇakūjanakākaliḥ |
bhiṇḍipālabhaṭāṭopapatrātārabhaṭīnaṭaḥ || 37 ||
[Analyze grammar]

vajramuṣṭiviniṣpiṣṭapṛṣṭhasadbhaṭasaṅkaṭaḥ |
śyenavadvyomapadavīṃ protpatatsūtapaṭṭiśaḥ || 38 ||
[Analyze grammar]

aṅkuśākrāntaśūrendramahebhahayaketanaḥ |
hālāhalahalālūnahelākulabalācalaḥ || 39 ||
[Analyze grammar]

sutālottālakuddālanikhātabalabhūtalaḥ |
dhanurdviguṇadattāstralūnalokaśilāvaliḥ || 40 ||
[Analyze grammar]

krakacobhayapārśvehācchinnamattamataṅgajaḥ |
saṅgrāmolūkhalāpūrṇalokataṇḍulamausulī |
abhrābhaśṛṅkhalājālabaddhasenāvihaṅgamaḥ || 41 ||
[Analyze grammar]

nārācavarṣavaravāridavīrapūra mattābhrasambhramasanṛttakabandhabarhī |
kalpāntakāla iva vegavivartamānamātaṅgaśailavalito raṇasambhramo'bhūt || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 33

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: