Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne paramākāśavarṇanaṃ nāma sargaḥ |
triṃśaḥ sargaḥ |
vasiṣṭhaḥ |
pṛthivyaptejasāmatra nabhasvannabhasorapi |
yathottaraṃ daśaguṇānatītyāvarakān kṣaṇāt || 1 ||
[Analyze grammar]

dadarśa paramākāśaṃ tatpramāṇavivarjitam |
tathā tataṃ jagadidaṃ yathā tatrāṇumātrakam || 2 ||
[Analyze grammar]

tādṛkṣāvaraṇān sargānbrahmāṇḍeṣu dadarśa sā |
koṭiśaḥ sphuritā vyomni trasareṇurivātape || 3 ||
[Analyze grammar]

mahākāśamahāmbhodhau mahāśūnyatvavāriṇi |
mahāciddravabhāvotthānbudbudānarbudakramān || 4 ||
[Analyze grammar]

kāṃścidāpatato'dhastātkāṃściccopari gacchataḥ |
kāṃścittiryaggatīnanyān sthitān stabdhān svasaṃvidā || 5 ||
[Analyze grammar]

yatra yatroditā saṃvid yeṣāṃ yeṣāṃ yathā yathā |
tatra tatroditaṃ rūpaṃ teṣāṃ teṣāṃ tathā tathā || 6 ||
[Analyze grammar]

na caiva tatra nāmordhvaṃ nādho na ca gamāgamāḥ |
anyadeva padaṃ kiñcidasmaddehāgamaṃ hi tat || 7 ||
[Analyze grammar]

utpadyotpadyate tatra svayaṃ saṃvitsvabhāvataḥ |
svasaṅkalpaiśśamaṃ yāti bālasaṅkalpajālavat || 8 ||
[Analyze grammar]

rāmaḥ |
kimadhaḥ syātkimūrdhvaṃ syātkiṃ tiryaktatra bhāsure |
iti brūhi mama brahmannihaiva yadi na sthitiḥ || 9 ||
[Analyze grammar]

vasiṣṭhaḥ |
sasarvāvaraṇānyatra mahatyantavivarjite |
brahmaṇo'ṇḍāni bhāsante vyomni keśoṇḍuko yathā || 10 ||
[Analyze grammar]

asvatantrāḥ pradhāvanti padārthāḥ sarva eva yat |
brahmāṇḍaṃ pārthivaṃ bhāgaṃ tadadhaśśūnyamanyathā || 11 ||
[Analyze grammar]

pipīlikānām bhramatāṃ vyomni vartulaloṣṭake |
daśadikkamadhaḥpādāḥ pṛṣṭhamūrdhvamudāhṛtam || 12 ||
[Analyze grammar]

vṛkṣavalmīkajālena keṣāñciddhṛdi bhūtalam |
sendvarkāmaradaityena veṣṭitaṃ vyoma nirmalam || 13 ||
[Analyze grammar]

sambhūtaṃ marubhūtena sagrāmapuraparvatam |
idaṅkalpamalūnena pakvākṣoṭamiva tvacā || 14 ||
[Analyze grammar]

yathā vindhyavanābhoge prasphuranti kareṇavaḥ |
tathā tasminparābhoge brahmāṇḍatrasareṇavaḥ || 15 ||
[Analyze grammar]

tasmin sarvaṃ tataḥ sarvaṃ tatsarvaṃ sarvataśca tat |
tacca sarvamayaṃ nityaṃ tathā tadaṇukaṃ prati || 16 ||
[Analyze grammar]

śuddhabodhamaye tasminparamālokavāridhau |
ajasrametya gacchanti brahmāṇḍākhyāstaraṅgakāḥ || 17 ||
[Analyze grammar]

antaśśūnyāḥ sthitāḥ kecitsakalpakṣayarātrayaḥ |
taraṅgā iva toyābdhau prohyante śūnyatārṇave || 18 ||
[Analyze grammar]

keṣāñcidantaḥ kalpāntaḥ pravṛtto ghargharāravaḥ |
na śruto'nyairna ca jñātaḥ svabhāvarasanākulaiḥ || 19 ||
[Analyze grammar]

anyeṣāṃ prathamārambheṣūdbubhūṣā vijṛmbhate |
sargasaṃsiktabījānāṃ kośe'ṅkuralatā yathā || 20 ||
[Analyze grammar]

mahāpralayasampattau sūryārcirvidrutāśrayāḥ |
pravṛttā galituṃ kecittāpe himakaṇā yathā || 21 ||
[Analyze grammar]

ākalpaṃ nipatantyeva kecidaprāptabhūmayaḥ |
yāvadviśīrya jāyante tathāsaṃvinmayāḥ kila || 22 ||
[Analyze grammar]

stabdhā eva sthitāḥ kecitkeṣoṇḍukamivāmbare |
vāyoḥ spandā ivābhānti tathāproditasampadaḥ || 23 ||
[Analyze grammar]

ācārādvedaśāstrāṇāmanya evānyathoditaḥ |
ārambho vitato'nyeṣāmanitthaṃ saṃsthitakramaḥ || 24 ||
[Analyze grammar]

kecidbrahmādipuruṣāḥ kecidviṣṇvādisargapāḥ |
keciccānye prajānāthāḥ kecinnirnāthajantavaḥ || 25 ||
[Analyze grammar]

kecidvicitrasargeśāḥ kecittiryaṅmayāntarāḥ |
kecidekārṇavāpūrṇā jaletaravivarjitāḥ || 26 ||
[Analyze grammar]

kecicchilāṅganiṣpiṇḍāḥ kecitkrimipathāntarāḥ |
keciddevamayā eva kecinnaramayāntarāḥ || 27 ||
[Analyze grammar]

kecinnityāndhakārāḍhyāstathāśīlitajantavaḥ |
kecinmaṣakasampūrṇā uḍumbaraphalaśriyaḥ || 28 ||
[Analyze grammar]

nityaṃ śūnyāntarāḥ kecicchūnyaspandātmajantavaḥ |
sargeṇa tādṛśenānye pūrṇā ye'smaddhiyāmiha |
kalpanāmapi nāyānti vyomamūkācalā iva || 29 ||
[Analyze grammar]

tādṛgantarameteṣāṃ mahākāśaṃ tataḥ sthitam |
ājīvitaṃ prayacchadbhirviṣṇvādyairyanna dīyate || 30 ||
[Analyze grammar]

pratyekamaṇḍagolasya sthitaḥ kaḍḍhakaratnavat |
bhūtākṛṣṭikaro bhāgaḥ pārthivaḥ sa svabhāvataḥ || 31 ||
[Analyze grammar]

yaḥ sargavibhavo'smākaṃ dhiyāmaviṣayastataḥ |
tajjagatkathane śaktirna mamāsti mahāmate || 32 ||
[Analyze grammar]

bhīmāndhakāragahane sumahatyaraṇye nṛtyantyadarśitaparasparameva mattāḥ |
yakṣā yathā pravitate paramāmbare'ntarevaṃ sphuranti subahūni mahājaganti || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 30

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: