Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne siddhadarśanahetukathanaṃ nāma sargaḥ |
saptaviṃśaḥ sargaḥ |
vasiṣṭhaḥ |
tasmin giritaṭe grāme tasminmaṇḍapakodare |
antardhimāśvāyayatustatrasthe eva te striyau || 1 ||
[Analyze grammar]

asmākaṃ vanadevībhyāṃ prasādaḥ kṛta ityatha |
śāntaduḥkhe gṛhajane puṇyapārapare sthite || 2 ||
[Analyze grammar]

maṇḍapākāśasaṃlīnā līlāmāha sarasvatī |
vyomarūpā vyomarūpāṃ smayāttūṣṇīmavasthitām || 3 ||
[Analyze grammar]

saṅkalpasvapnayormoghakriyāyāḥ kathanaṃ mithaḥ |
yathehārthakriyāṃ dhatte tayoḥ sā saṅkathā tathā || 4 ||
[Analyze grammar]

pṛthvyādināḍīprāṇāderṛte'pyabhyuditā tayoḥ |
sā saṅkathanasaṃvittiḥ svapnasaṅkalpayoriva || 5 ||
[Analyze grammar]

sarasvatī |
jñeyaṃ jñātamaśeṣeṇa dṛṣṭā draṣṭavyasaṃvidaḥ |
īdṛśīyaṃ brahmasattā kimanyadvada pṛcchasi || 6 ||
[Analyze grammar]

līlā |
mṛtasya bharturjīvo'sau yatra rājyaṃ karoti me |
tatrāhaṃ kiṃ na tairdṛṣṭā dṛṣṭāsmīha sutena kim || 7 ||
[Analyze grammar]

sarasvatī |
abhyāsena vinā vatse tadā te dvaitaniścayaḥ |
nūnamastaṅgato nābhūdṛtusandhāv ṛturyathā || 8 ||
[Analyze grammar]

advaitaṃ yo na yāto'sau kathamadvaitakarmabhiḥ |
yujyate tāpasaṃsthasya cchāyāṅgānubhavaḥ kutaḥ || 9 ||
[Analyze grammar]

līlāsmīti vinābhyāsaṃ tatra nāstaṅgato'bhavat |
yadā bhāvastadā satyasaṅkalpatvamabhūnna te || 10 ||
[Analyze grammar]

adyāpi satyānubhavāḥ saṅkalpāstena māṃ yayuḥ |
sampaśyatvityabhimataṃ phalitaṃ tava sundari || 11 ||
[Analyze grammar]

idānīṃ tasya bhartustvaṃ samīpaṃ yadi gacchasi |
tattena vyavahāraste pūrvavatsampravartate || 12 ||
[Analyze grammar]

līlā |
ihaiva mandirākāśe patirvipro mamābhavat |
ihaiva sa mṛto bhūtvā sampanno vasudhādhipaḥ || 13 ||
[Analyze grammar]

ihaiva tasya saṃsāre tasminbhūmaṇḍalāntare |
rājadhānīpure tasminpurandhryasmi vyavasthitā || 14 ||
[Analyze grammar]

ihaivāntaḥpure tasmin sa mṛto mama bhūmipaḥ |
ihaivāntaḥpurākāśe tasminneva punarnṛpaḥ || 15 ||
[Analyze grammar]

sampanno vasudhāpīṭhe nānājanapadeśvaraḥ |
sarvo javañjavībhāva ihaivāyamavasthitaḥ || 16 ||
[Analyze grammar]

asminneva gṛhākāśe sarvā brahmāṇḍabhūtayaḥ |
sthitāḥ samudgakośasya yathāntaḥ sarṣapotkarāḥ || 17 ||
[Analyze grammar]

tadadūramahaṃ manye tadbharturmama maṇḍalam |
kvacitpārśvasthitamiha yathā paśyāmi tatkuru || 18 ||
[Analyze grammar]

śrīdevī |
bhūtalārundhatisute bhartārastava samprati |
trayo nāmāthavābhūvanbahavaśśatasammitāḥ || 19 ||
[Analyze grammar]

nedīyasāṃ trayāṇāṃ tu dvijaste bhasmasādgataḥ |
rājā mālyāmbaravṛtaḥ saṃsthito'ntaḥpure śavaḥ || 20 ||
[Analyze grammar]

saṃsāramaṇḍape'pyasmiṃstṛtīyo vasudhādhipaḥ |
mahāsaṃsārajaladhau patito bhramamāgataḥ || 21 ||
[Analyze grammar]

bhogakallolavalanāvikalākulacetanaḥ |
jāḍyajarjaracidvṛttiḥ saṃsārāmbhodhikacchapaḥ || 22 ||
[Analyze grammar]

citrāṇi rājakāryāṇi kurvannatyākulānyapi |
suptaḥ tejassthitatayā na jāgarti bhavabhrame || 23 ||
[Analyze grammar]

īśvaro'hamahaṃ bhogī siddho'haṃ balavān sukhī |
ityanantamahārajjvā valito vaśatāṃ gataḥ || 24 ||
[Analyze grammar]

tatkasya vada bhartustvāṃ samīpe varavarṇini |
vātyā vanāntaraṃ gandhalekhāmiva vanānnaye || 25 ||
[Analyze grammar]

anya eva sa saṃsāraḥ sevyo brahmāṇḍamaṇḍapaḥ |
anyā eva ca tā vatse vyavahāraparamparāḥ || 26 ||
[Analyze grammar]

saṃsāramaṇḍalānīha tāni pārśve sthitānyapi |
nūnaṃ yojanakoṭīnāṃ koṭayasteṣvihāntaram || 27 ||
[Analyze grammar]

ākāśamātrameteṣāmidaṃ paśya vapuḥ puraḥ |
merumandarakoṭīnāṃ koṭayasteṣviha sthitāḥ || 28 ||
[Analyze grammar]

paramāṇau paramāṇau sargavargā nirargalam |
mahācitaḥ sphurantyantā rucīva trasareṇavaḥ || 29 ||
[Analyze grammar]

mahārambhagurūṇyevamapi brahmāṇḍakāni ca |
tulāyāṃ dhānakāmātramapi tāni bhavanti no || 30 ||
[Analyze grammar]

nānāratnācaloddyoto vanavadbhāti khe yathā |
pṛthvyādibhūtarahitā jagadvadbhāti cittathā || 31 ||
[Analyze grammar]

kacati jñaptireveyaṃ jagadityādināmabhiḥ |
na tu pṛthvyādi sampannaṃ sargādāveva kiñcana || 32 ||
[Analyze grammar]

yathā taraṅgaḥ sariti bhūtvā bhūtvā punarbhavet |
vicitrākārakalanādeśā jātāsyalaṃ tathā || 33 ||
[Analyze grammar]

līlā |
evametajjaganmātarmayā mṛtamihādhunā |
mamedaṃ rājasaṃ janma tāmasaṃ no na sāttvikam || 34 ||
[Analyze grammar]

brahmaṇastvavatīrṇāyā aṣṭau janmaśatāni me |
nānāyonīnyatītāni paśyāmīvādhunā puraḥ || 35 ||
[Analyze grammar]

saṃsāramaṇḍale devi kasmiṃścidabhavaṃ purā |
lokāntarābjabhramarī vidyādharavarāṅganā || 36 ||
[Analyze grammar]

durvāsanākaluṣitā tato'haṃ mānuṣī sthitā |
saṃsāramaṇḍale'nyasmiṃstaṅgaṇeśvarakāminī || 37 ||
[Analyze grammar]

karañjakuñjajambīrakadambavanavāsinī |
pattrāmbaradharā śyāmā śabaryahamathābhavam || 38 ||
[Analyze grammar]

vanavāsanayā mugdhā sampannāhamatho latā |
gulucchanayanā pattrahastā vananivāsinī || 39 ||
[Analyze grammar]

puṇyāśramalatā sāhaṃ munisaṅgapavitritā |
vanāgnidagdhā tasyaiva kanyābhūvaṃ mahāmuneḥ || 40 ||
[Analyze grammar]

astrītvaphaladātṝṇāṃ karmaṇāṃ pariṇāmataḥ |
rājāhaṃ cābhavaṃ śrīmān surāṣṭreṣu samāśśatam || 41 ||
[Analyze grammar]

tālīnāṃ talakaccheṣu rājaduṣkṛtadoṣataḥ |
nakulī navavarṣāṇi kuṣṭhanaṣṭāṅgikābhavam || 42 ||
[Analyze grammar]

varṣāṇyaṣṭau surāṣṭreṣu devi gotvaṃ mayā kṛtam |
soḍhuṃ durjanaduṣṭājñabālagopālalīlayā || 43 ||
[Analyze grammar]

vihaṅgyā vairivinyastā vāgurā vipināvanau |
kleśena mahatā cchinnā adyemā vāsanā iva || 44 ||
[Analyze grammar]

karṇikākroḍaśayyāsu viśrāntamalinā saha |
padmakuḍmalakośeṣu bhuktakiñjalkayā rahaḥ || 45 ||
[Analyze grammar]

bhrāntamuttuṅgaśṛṅgāsu hariṇyā hārinetrayā |
vanasthalīṣu ramyāsu kirātahatamarmayā || 46 ||
[Analyze grammar]

dṛṣṭamaṣṭāsu dikṣvabdhikallolairuhyamānayā |
matsyāśvakacchapāsphoṭaraṭanāṭanatāḍanam || 47 ||
[Analyze grammar]

pītaṃ carmaṇvatītīre gāyantyā madhurasvanam |
sārataḥ surate svairaṃ samantātsādhurañjitaḥ || 48 ||
[Analyze grammar]

tālītamālakuñjeṣu taralānananetrayā |
kṣīvayekṣaṇavikṣobhaiḥ kṛtaṃ kāntāvalokanam || 49 ||
[Analyze grammar]

kanakasyandasandohasundarairaṅkapaṅkajaiḥ |
svargāpsaro'mbujinyāśutoṣitā suraṣaṭpadā || 50 ||
[Analyze grammar]

maṇikāñcanamāṇikyamuktānikarabhūtale |
kalpadrumavane meroryūnā saha rataṃ kṛtam || 51 ||
[Analyze grammar]

kallolākulakacchāsu lasadgulugulāsu ca |
velāvanaguhāsvabdheściraṃ kūrmatayā sthitam || 52 ||
[Analyze grammar]

nalinīnāladolāsu dolanaṃ sarasānilam |
calatpattrasajālāsu rājahaṃsatayā kṛtam || 53 ||
[Analyze grammar]

śādvalīdaladolānāmāndolanavinidratām |
maṣakasya mayālokya dīnaṃ maṣikayā sthitam || 54 ||
[Analyze grammar]

tarattārataraṅgāsu cañcadvīcyagracumbanaiḥ |
bhrāntaṃ śailasravantīṣu jalavañjulabālayā || 55 ||
[Analyze grammar]

gandhamādanamandāramandire madanāturaḥ |
patitaḥ pādayoḥ pūrvaṃ vidyādharakumārakaḥ || 56 ||
[Analyze grammar]

kīrṇakarpūrapūteṣu talpeṣu vyasanāturā |
ciraṃ vilulitāsmīndorbimbeṣviva śaśiprabhā || 57 ||
[Analyze grammar]

yoniṣvanekavidhaduḥkhaśatānvitāsu bhrāntaṃ mayonnamanasannamanākulāṅgyā |
saṃsāradīrghasaritaścalayā laharyā durvāravātahariṇīsaraṇakrameṇa || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 27

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: