Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jñānasatpuruṣakramo nāma sargaḥ |
mumukṣuvyavahāraprakaraṇaṃ samāptam |
vasiṣṭhaḥ |
vāgbhābhirbrahmavidbrahma bhāti svapna ivātmani |
yadidaṃ tatsvaśabdārthairyo yadvetti sa vettu tat || 1 ||
[Analyze grammar]

nyāyenānena sarvasmin sarge brahmāmbare sati |
kimidaṃ kasya vakṣīti codyacañcurnirākṛtaḥ || 2 ||
[Analyze grammar]

ahaṃ tāvad yathājñānaṃ yathāvastu yathākramam |
yathāsvabhāvaṃ vacmīdaṃ tatsarvaṃ śrūyatāṃ budhāḥ || 3 ||
[Analyze grammar]

svapnavatpaśyati jagaccinnabho dehavinmayam |
svapnasaṃsāradṛṣṭāntā ihaivāntaḥ samanvitāḥ || 4 ||
[Analyze grammar]

mumukṣuvyavahāroktimayātprakaraṇādanu |
athotpattiprakaraṇaṃ mayedaṃ parikathyate || 5 ||
[Analyze grammar]

bandho'yaṃ dṛśyasadbhāvo dṛśyābhāve na bandhanam |
na sambhavati dṛśyaṃ tu yathedaṃ tacchṛṇu kramāt || 6 ||
[Analyze grammar]

utpadyate yo jagati sa eva kila vardhate |
sa eva mokṣamāpnoti svargaṃ vā narakaṃ ca vā || 7 ||
[Analyze grammar]

ataste svavabodhārthaṃ tattāvatkathayāmyaham |
utpattiṃ saṃsṛtāveti pūrvameva hi yo yathā || 8 ||
[Analyze grammar]

idaṃ prakaraṇārthaṃ tvaṃ saṅkṣepācchṛṇu rāghava |
tataḥ prakathayiṣyāmi vistaraṃ te yathepsitam || 9 ||
[Analyze grammar]

yadidaṃ dṛśyate sarvaṃ jagatsthāvarajaṅgamam |
tatsuṣupta iva svapnaḥ kalpānte pravinaśyati || 10 ||
[Analyze grammar]

tataḥ stimitagambhīraṃ na tejo na tamastatam |
anākhyamanabhivyaktaṃ yatkiñcidavaśiṣyate || 11 ||
[Analyze grammar]

ṛtamātmā paraṃ brahma satyamityādikā budhaiḥ |
kalpitā vyavahārārthaṃ yasya sañjñā mahātmanaḥ || 12 ||
[Analyze grammar]

sa tathābhūta evātmā svayamanya ivollasan |
jīvatāmupayātīva bhāvināmakadarthanām || 13 ||
[Analyze grammar]

tataḥ sa jīvaśabdārthakalanākulatāṃ gataḥ |
mano bhavati maunātmā mananānmantharībhavat || 14 ||
[Analyze grammar]

manaḥ sampadyate tena mahataḥ paramātmanaḥ |
susthirādasthirākārastaraṅga iva vāridheḥ || 15 ||
[Analyze grammar]

tatsvayaṃ svairamevāśu saṅkalpayati nityaśaḥ |
teneyamindrajālaśrīrvitateva vitanyate || 16 ||
[Analyze grammar]

yathā kaṭakaśabdārthaḥ pṛthaktvārho'sti kānake |
na nāma kaṭake tadvajjagacchabdārthatā pare || 17 ||
[Analyze grammar]

brahmaṇyevāstyananyātma yathāsthitamidaṃ jagat |
na jagacchabdakārtho'sti hemnīva kaṭakāditā || 18 ||
[Analyze grammar]

asataivāsatī tāpanadyeva laharī calā |
manasaivendrajālaśrīrjāgatī pravitanyate || 19 ||
[Analyze grammar]

avidyā saṃsṛtirbandho māyā moho mahattamaḥ |
kalpitānīti nāmāni yasyāḥ sakalavedibhiḥ || 20 ||
[Analyze grammar]

bandhasya tāvad rūpaṃ tvaṃ kathyamānamidaṃ śṛṇu |
tataḥ svarūpaṃ mokṣasya jñāsyasīndusamānana || 21 ||
[Analyze grammar]

draṣṭurdṛśyatvasattāṅga bandha ityabhidhīyate |
draṣṭā dṛśyavaśādbaddho dṛśyābhāvādvimucyate || 22 ||
[Analyze grammar]

jagattvamahamityādisargātmā dṛśyamucyate |
yāvadetatsambhavati tāvanmokṣo na vidyate || 23 ||
[Analyze grammar]

nedaṃ nedamiti vyarthaiḥ pralāpairnopaśāmyati |
saṅkalpajanakairdṛśyavyādhiḥ pratyuta vardhate || 24 ||
[Analyze grammar]

na ca tarkabharakṣodairna tīrthaniyamādibhiḥ |
sato dṛśyasya jagato yasmādete vicārakāḥ || 25 ||
[Analyze grammar]

jagaddṛśyaṃ tu yadyasti na śāmyatyeva tatkvacit |
nāsato vidyate bhāvo nābhāvo vidyate sataḥ || 26 ||
[Analyze grammar]

acetyacitsvarūpātmā yatra yatraiṣa tiṣṭhati |
tatra tatrāsya dṛśyaśrīḥ samudetyapyaṇūdare || 27 ||
[Analyze grammar]

tasmādasti jagaddṛśyaṃ tatpramṛṣṭamidaṃ mayā |
tyaktaṃ tapodhyānajapairiti kāñcikatṛptivat || 28 ||
[Analyze grammar]

yadi nāma jagaddṛśyamasti tatpratibimbati |
paramāṇūdare'pyasmiṃścidādarśe na saṃśayaḥ || 29 ||
[Analyze grammar]

yatra tatra sthitaṃ rāma yathādarśe prabimbati |
adridyūrvīnadīśādi cidādarśe tathaiva hi || 30 ||
[Analyze grammar]

tatastatra punarduḥkhaṃ jarā maraṇajanmanī |
bhāvābhāvagrahotsargāḥ sthūlasūkṣmacalācalāḥ || 31 ||
[Analyze grammar]

idaṃ pramārjitaṃ dṛśyaṃ mayā nātrāhamāsthitaḥ |
etadevākṣayaṃ bījaṃ samādhau saṃsṛtismṛteḥ || 32 ||
[Analyze grammar]

sati tvasmiñjagaddṛśye nirvikalpasamādhinā |
na cākṣayasuṣuptatvaṃ turyaṃ vāpyupapadyate || 33 ||
[Analyze grammar]

vyutthāne hi samādhīnāṃ suṣuptānta ivākhilam |
jagadduḥkhamidaṃ bhāti yathāsthitamakhaṇḍitam || 34 ||
[Analyze grammar]

prāptaṃ bhavati he rāma tatkiṃ nāma samādhibhiḥ |
bhūyo'narthanipāte hi kṣaṇasāmye'pi kiṃ sukham || 35 ||
[Analyze grammar]

yadi vāpi samādhāne nirvikalpe sthitiṃ vrajet |
tadakṣayasuṣuptābhaṃ tanmanye nāmalaṃ padam || 36 ||
[Analyze grammar]

prāpyate sati dṛśye'sminna ca tannāma kenacit |
yatra tatra kilāyāti cittabhrāntyā jagadbhramaḥ || 37 ||
[Analyze grammar]

draṣṭātha yadi pāṣāṇarūpatāṃ bhāvayanbalāt |
kilāste tattadante'pi bhūyo'syodeti dṛśyatā || 38 ||
[Analyze grammar]

na ca pāṣāṇatātulyā nirvikalpasamādhayaḥ |
keṣāñcitsthitimāyānti sarvairityanubhūyate || 39 ||
[Analyze grammar]

na ca pāṣāṇatātulyā rūḍhiṃ yātāḥ samādhayaḥ |
bhavantyagryaṃ padaṃ śāntaṃ cidrūpamajamavyayam || 40 ||
[Analyze grammar]

tasmād yadīdaṃ saddṛśyaṃ tanna śāmyetkadācana |
śāmyettapojapadhyānairdṛḍhamityajñakalpanā || 41 ||
[Analyze grammar]

ālīnavallarīrūpaṃ yathā padmākṣakoṭare |
āste kamalinībījaṃ tathā draṣṭari dṛśyadhīḥ || 42 ||
[Analyze grammar]

yathā rasaḥ padārtheṣu yathā tailaṃ tilādiṣu |
kusumeṣu yathāmodastathā draṣṭari dṛśyadhīḥ || 43 ||
[Analyze grammar]

yatra yatra sthitasyāpi karpūrādeḥ sugandhatā |
yathodeti tathā dṛśyaṃ ciddhātorudare jagat || 44 ||
[Analyze grammar]

yathā cātra tava svapnasaṅkalpaścittarājyadhīḥ |
svānubhūtyaiva dṛṣṭāntastasmāddhṛdyasti dṛśyabhūḥ || 45 ||
[Analyze grammar]

tasmāccittavikalpasthaḥ piśāco bālakaṃ yathā |
vinihantyevameṣāntardraṣṭāraṃ dṛśyarūpikā || 46 ||
[Analyze grammar]

yathāṅkuro'ntarbījasya saṃsthito deśakālataḥ |
karoti bhāsuraṃ dehaṃ tanotyevaṃ hi dṛśyadhīḥ || 47 ||
[Analyze grammar]

dravyasya hṛdyeva camatkṛtiryathā sadoditāstyastamayojjhitodare |
dravyasya cinmātraśarīriṇastathā svabhāvabhūtāstyudare jagatsthitiḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 1

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: