Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

pramāṇadṛṣṭāntanirṇayo nāma sargaḥ |
ekonaviṃśaḥ sargaḥ |
vasiṣṭhaḥ |
viśiṣṭāṃśasadharmatvamupamāneṣu gṛhyate |
ko bhedaḥ sarvasādṛśye tūpamānopameyayoḥ || 1 ||
[Analyze grammar]

dṛṣṭāntabuddhādekātmajñānaśāstrārthavedanāt |
mahāvākyārthasaṃvittyā śāntirnirvāṇamucyate || 2 ||
[Analyze grammar]

tasmāddṛṣṭāntadārṣṭāntavikalpollasitairalam |
yayā kayācid yuktyāśu mahāvākyārthamāśrayet || 3 ||
[Analyze grammar]

śāntiśśreyaḥ paraṃ viddhi tatprāptau yatnavānbhavet |
bhoktavya odanaḥ prāptaḥ kiṃ tatsiddhivikalpitaiḥ || 4 ||
[Analyze grammar]

akāraṇaṃ kāraṇibhirbodhārthamupamīyate |
upamānaistūpameyasadṛśairekadeśataḥ || 5 ||
[Analyze grammar]

sthātavyaṃ neha bhogeṣu vivekavikalātmanā |
upalodarasañjātaparipīnāndhabhekavat || 6 ||
[Analyze grammar]

dṛṣṭāntairyuktibhiryatnādvāñchitaṃ tyajatetarat |
vicāraṇavatā bhāvyaṃ śāntiśāstrārthaśālinā || 7 ||
[Analyze grammar]

śāstropaśamasaujanyaprajñātajjñasamāgamaiḥ |
antarāntarasampannadharmyārthopārjanakriyaḥ || 8 ||
[Analyze grammar]

tāvadvicārayetprājño yāvadviśrāntimātmani |
samprayātyapunarnāśāṃ śāntiṃ turyapadābhidhām || 9 ||
[Analyze grammar]

turyaviśrāntiyuktasya pratīrṇasya bhavārṇavāt |
jīvato'jīvataścaiva gṛhasthasyātha vā yateḥ || 10 ||
[Analyze grammar]

na kṛtenākṛtenārtho na śrutismṛtivibhramaiḥ |
nirmandara ivāmbhodhiḥ sa tiṣṭhati yathāsthitam || 11 ||
[Analyze grammar]

ekāṃśenopamānānāmupameyasadharmatā |
boddhavyā bodhyabodhāya na stheyaṃ codyacañcunā || 12 ||
[Analyze grammar]

yayā kayācid yuktyāśu boddhavyaṃ bodhyameva te |
muktaye tanna paśyanti vyākulāścodyacañcavaḥ || 13 ||
[Analyze grammar]

hṛdaye saṃvidākāśe viśrānte'nubhavātmani |
vastunyanarthaṃ yaḥ praṣṭā codyacañcuḥ sa ucyate || 14 ||
[Analyze grammar]

abhimānavikalpāṃśairajño jñaptiṃ vikalpayan |
bodhaṃ malinayatyantarmukhaṃ sarpa ivāmalam || 15 ||
[Analyze grammar]

sarvapramāṇasattānāṃ padamabdhirapāmiva |
pramāṇamekameveha pratyakṣaṃ rāma tacchṛṇu || 16 ||
[Analyze grammar]

sarvārthasāramadhyakṣaṃ vedanaṃ viduruttamāḥ |
nūnaṃ tatprati yatsiddhaṃ pratyakṣaṃ tadudāhṛtam || 17 ||
[Analyze grammar]

anubhūtervedanasya pratipatteryathāsthitam |
pratyakṣamiti nāmeha kṛtaṃ jīvaḥ sa eva ca || 18 ||
[Analyze grammar]

sa eva saṃvitsa punarahantāpratyayātmakaḥ |
sa yayodeti saṃvittyā sā padārtha iti smṛtā || 19 ||
[Analyze grammar]

sa saṅkalpavikalpādyaiḥ kṛtanānākramo bhramaiḥ |
jagattayā sphuratyambu taraṅgāditayā yathā || 20 ||
[Analyze grammar]

prāgakāraṇamevāśu sargādau sargalīlayā |
sphuritvā kāraṇībhūtaṃ pratyakṣaṃ svayamātmani || 21 ||
[Analyze grammar]

kāraṇatvaṃ vicāro'sya jīvasyāsadapi sthitam |
sadivāsyāṃ jagadrūpasampattau vyaktimāgatam || 22 ||
[Analyze grammar]

svayameva vicārastu sanañarthaṃ svakaṃ vapuḥ |
nāśayitvā karotyāśu pratyakṣaṃ paramaṃ padam || 23 ||
[Analyze grammar]

vicārayanvicāro'pi nātmānamadhigacchati |
yadā tadā nirullekhaṃ paramevāvaśiṣyate || 24 ||
[Analyze grammar]

manasyanīhite śānte tairbuddhīndriyakarmabhiḥ |
neha kaiścitkṛtairartho nākṛtairapyabhāvanāt || 25 ||
[Analyze grammar]

manasyanīhite śānte na pravartanta eva te |
karmendriyāṇi karmādāvasañcāritayantravat || 26 ||
[Analyze grammar]

manoyantrasya calane kāraṇaṃ vedanaṃ viduḥ |
prāṇālī dārumeṣasya rajjurantargatā yathā || 27 ||
[Analyze grammar]

rūpālokamanaskārapadārthādyākulaṃ jagat |
vidyate vedanasyāntarvāte'ntaḥ spandanaṃ yathā || 28 ||
[Analyze grammar]

sarvātmavedanaṃ śuddhaṃ yathodeti tadātmakam |
bhāti prasṛtadikkālabāhyāntārūpadehakam || 29 ||
[Analyze grammar]

draṣṭaiva dṛśyatābhāsaṃ svaṃ rūpaṃ dhārayan sthitaḥ |
svaṃ yathā tatra yad rūpaṃ pravibhāti tathaiva tat || 30 ||
[Analyze grammar]

sarvamātmā yathā tatra saṅkalpatvamivāgataḥ |
tiṣṭhatyāśu tathā tatra tadrūpa iva rājate || 31 ||
[Analyze grammar]

sarvātmakatayā draṣṭurdṛśyatvamiva yujyate |
draṣṭṛtvaṃ draṣṭrasadbhāve dṛśyasya tvasti nāsataḥ || 32 ||
[Analyze grammar]

akāraṇakamevāto brahmakalpamidaṃ sthitam |
pratyakṣameva nirmātṛ tasyāṃśāstvanupādhayaḥ || 33 ||
[Analyze grammar]

svayatnamātretararūpako yastaddaivaśabdārthamapāsya dūre |
śūreṇa sādho padamuttamaṃ tatsvapauruṣeṇaiva hi labhyate'ntaḥ || 34 ||
[Analyze grammar]

vicārayācāryaparamparāṇāṃ matena satyena sitena tāvat |
yāvadviśuddhāṃ svayameva buddhāmanantarūpāṃ paratāmupaiṣi || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 19

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: