Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

karmavicāro nāma sargaḥ |
daśamaḥ sargaḥ |
vasiṣṭhaḥ |
ataḥ pauruṣamāśritya śreyase nityabāndhavam |
ekāgraṃ kuru cittaṃ tvaṃ śṛṇu cedaṃ vaco mama || 1 ||
[Analyze grammar]

avāntarābhipātīni svārūḍhāni manoratham |
pauruṣeṇendriyāṇyāśu saṃyamya samatāṃ naya || 2 ||
[Analyze grammar]

ihāmutra ca siddhyarthaṃ puruṣārthaphalapradām |
mokṣopāyamayīṃ vakṣye saṃhitāṃ sārasammitām || 3 ||
[Analyze grammar]

apunargrahaṇāyāntastyaktvā saṃsāravāsanām |
sampūrṇau śamasantoṣāvādāyodārayā dhiyā || 4 ||
[Analyze grammar]

sapūrvāparavākyārthavicāraviṣayādṛtam |
manaḥ samarasaṃ kṛtvā sānusandhānamātmani || 5 ||
[Analyze grammar]

sukhaduḥkhakṣayakaraṃ mahānandaikasādhanam |
mokṣopāyamito rāma vakṣyamāṇaṃ imaṃ śṛṇu || 6 ||
[Analyze grammar]

imāṃ mokṣakathāṃ śrutvā saha sarvairvivekibhiḥ |
padaṃ yāsyasi nirduḥkhaṃ nāśo yatra na vidyate || 7 ||
[Analyze grammar]

idamuktaṃ purākalpe brahmaṇā parameṣṭhinā |
sarvaduḥkhakṣayakaraṃ paramāśvāsanaṃ dhiyaḥ || 8 ||
[Analyze grammar]

rāmaḥ |
kenoktaṃ kāraṇenedaṃ brahmanpūrvaṃ svayambhuvā |
kathaṃ ca bhavatā prāptametatkathaya me prabho || 9 ||
[Analyze grammar]

vasiṣṭhaḥ |
astyanantavilāsātmā sarvagaḥ sarvasaṃśrayaḥ |
cidākāśo'vināśātmā pradīpaḥ sarvavastuṣu || 10 ||
[Analyze grammar]

spandāspandasamākārāttato viṣṇurajāyata |
spandamānarasāpūrāttaraṅgaḥ sāgarādiva || 11 ||
[Analyze grammar]

sumerukarṇikāttasya digdalāddhṛdayāmbujāt |
tārakākesaravataḥ parameṣṭhī vyajāyata || 12 ||
[Analyze grammar]

vedavedārthadeveśamunimaṇḍalamālitam |
so'sṛjatsakalaṃ sargaṃ vikalpaughaṃ yathā manaḥ || 13 ||
[Analyze grammar]

jambudvīpasya koṇe'sminvarṣe bhāratanāmani |
sa sasarja janaṃ putrairādhivyādhipariplutam || 14 ||
[Analyze grammar]

bhāvābhāvaviṣaṇṇārthamutpātadhvaṃsatatparam |
sarge'sminbhūtajātīnāmāpyāyanakaraṃ param || 15 ||
[Analyze grammar]

janasya tasya duḥkhaṃ sa dṛṣṭvā sakalalokakṛt |
jagāma karuṇāmīśaḥ putraduḥkhād yathā pitā || 16 ||
[Analyze grammar]

ka eteṣāṃ hatāśānāṃ duḥkhasyānto hatāyuṣām |
syāditi kṣaṇamekāgraścintayāmāsa bhūtapaḥ || 17 ||
[Analyze grammar]

iti sañcintya bhagavān sasarja punarīśvaraḥ |
tapo dharmaṃ ca dānaṃ ca satyaṃ tīrthāni caiva ha || 18 ||
[Analyze grammar]

etatsṛṣṭvā punardevaścintayāmāsa bhūtakṛt |
puṃsāṃ nānena sarvasya duḥkhasyānta iti svayam || 19 ||
[Analyze grammar]

nirvāṇaṃ nāma paramaṃ sukhaṃ yena punarjanaḥ |
na jāyate na mriyate tajjñānādeva labhyate || 20 ||
[Analyze grammar]

saṃsārottaraṇe jantorupāyo jñānameva hi |
tapo dānaṃ tathā tīrthamaṇūpāyaḥ prakīrtitaḥ || 21 ||
[Analyze grammar]

tattāvadduḥkhamokṣārthaṃ janasyāsya mahātmanaḥ |
pratyagraṃ taraṇopāyamāśu prakaṭayāmyaham || 22 ||
[Analyze grammar]

iti sañcintya bhagavānbrahmā kamalasaṃsthitaḥ |
manasā parisaṅkalpya māmutpāditavānimam || 23 ||
[Analyze grammar]

kuto'pyutpanna evāśu tato'haṃ samupasthitaḥ |
pitustasya puraśśīghramūrmerūrmirivānagha || 24 ||
[Analyze grammar]

kamaṇḍaludharo nāthaḥ sakamaṇḍalunā mayā |
sākṣamālaḥ sākṣamālaṃ sa praṇamyābhivāditaḥ || 25 ||
[Analyze grammar]

ehi putreti māmuktvā sa svābjasyottare dale |
śukle'bhra iva śītāṃśuṃ yojayāmāsa pāṇinā || 26 ||
[Analyze grammar]

mṛgakṛttiparīdhāno mṛgakṛttinijāmbaram |
māmuvāca pitā brahmā sa haṃsaḥ sārasaṃ yathā || 27 ||
[Analyze grammar]

muhūrtamātraṃ te putra ceto vānaracañcalam |
ajñānamabhyāviśatu śaśaśśaśadharaṃ yathā || 28 ||
[Analyze grammar]

iti tenāśu śaptaḥ sanvicārasamanantaram |
ahaṃ vismṛtavān sarvaṃ svarūpamamalaṃ dvijaḥ || 29 ||
[Analyze grammar]

athāhaṃ dīnatāṃ yātaḥ sthitaḥ sambuddhayā dhiyā |
duḥkhaśokābhisantapto jāto jana ivādhamaḥ || 30 ||
[Analyze grammar]

kaṣṭaṃ saṃsāranāmāyaṃ doṣaḥ kathamivāgataḥ |
iti cintitavānantastūṣṇīmeva vyavasthitaḥ || 31 ||
[Analyze grammar]

athābhyadhātsa māṃ tātaḥ putra kiṃ duḥkhavānasi |
duḥkhopaghātaṃ māṃ pṛccha sukhī nityaṃ bhaviṣyasi || 32 ||
[Analyze grammar]

tataḥ pṛṣṭaḥ sa bhagavānmayā sakalalokakṛt |
haimapadmadalasthena saṃsāravyādhibheṣajam || 33 ||
[Analyze grammar]

kathaṃ nāma mahadduḥkhamayaṃ saṃsāra āgataḥ |
kathaṃ ca kṣīyate jantoriti pṛṣṭena tena me || 34 ||
[Analyze grammar]

tajjñānaṃ subahu proktaṃ yajjñātvā pāvanaṃ param |
ahaṃ piturapi prāyaḥ kilādhika iva sthitaḥ || 35 ||
[Analyze grammar]

tato viditavedyaṃ māṃ nijaprakṛtimāsthitam |
sa uvāca jagatkartā vaktā sakalakāraṇam || 36 ||
[Analyze grammar]

śāpenājñapadaṃ nītvā pṛcchakastvaṃ mayā kṛtaḥ |
putrāsya jñānasārasya samastajanasiddhaye || 37 ||
[Analyze grammar]

idānīṃ śāntaśāpastvaṃ paraṃ bodhamupāgataḥ |
saṃsthito'hamivaikātmā kanakaṃ kanakādiva || 38 ||
[Analyze grammar]

gacchedānīṃ mahīpīṭhe jambudvīpāntarasthitam |
sādho bhāratavarṣaṃ tvaṃ lokānugrahahetunā || 39 ||
[Analyze grammar]

tatra kriyākāṇḍaparāstvayā putra mahādhiyaḥ |
upadeśyāḥ kriyākāṇḍakrameṇa kramaśālinaḥ || 40 ||
[Analyze grammar]

viraktacittāśca tathā mahāprajñā virāgiṇaḥ |
upadeśyāstvayā sādho jñānenānandadāyinā || 41 ||
[Analyze grammar]

iti tena niyukto'haṃ pitrā kamalayoninā |
iha rāghava tiṣṭhāmi yāvadbhūtaparamparā || 42 ||
[Analyze grammar]

kartavyamasti mama neha hi kiñcideva sthātavyamityabhimanā bhuvi saṃsthito'smi |
saṃśāntayā satatasuptadhiyeva vṛttyā kāryaṃ karomi na ca kiñcidahaṃ karomi || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 10

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: