Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

prayojanaṃ nāma sargaḥ |
triṃśaḥ sargaḥ |
rāmaḥ |
proccavṛkṣacalatpattralambāmbukaṇabhaṅgure |
āyuṣīśānaśītāṃśukalāmṛduni dehake || 1 ||
[Analyze grammar]

kedāraviraṭadbhekakaṇṭhatvakkoṇabhaṅgure |
vāgurāvalaye jantoḥ suhṛtsvajanasaṅgame || 2 ||
[Analyze grammar]

vāsanāvātavalitakadāśātaḍiti sphuṭe |
mohaughamihikāmeghe ghanaṃ sphūrjati garjati || 3 ||
[Analyze grammar]

nṛtyatyuttāṇḍavaṃ caṇḍe lole lobhakalāpini |
suvikāsini sasphoṭamanarthakuṭajadrume || 4 ||
[Analyze grammar]

krūre kṛtāntamārjāre sarvabhūtākhuhāriṇi |
aśrutaspandasañcāre kuto'pyuparipātini || 5 ||
[Analyze grammar]

ka upāyo gatiḥ kā vā kā cintā kaḥ samāśrayaḥ |
keneyamaśubhodarkā na bhavejjīvitāṭavī || 6 ||
[Analyze grammar]

na tadasti pṛthivyāṃ vā divi deveṣu vā kvacit |
sudhiyastucchamapyetad yanna yāti naramyatām || 7 ||
[Analyze grammar]

ayaṃ hi dagdhasaṃsāro nīrandhrakalanākulaḥ |
kathaṃ susvādutāmeti nīraso mūrkhatāṃ vinā || 8 ||
[Analyze grammar]

āśāprativiṣā kena kṣīrasnānena ramyatām |
upaiti puṣpaśubhreṇa madhuneva suvallarī || 9 ||
[Analyze grammar]

apamṛṣṭamalodeti kṣālanenāmṛtadyutiḥ |
manaścandramasaḥ kena tena kāmakalaṅkinaḥ || 10 ||
[Analyze grammar]

dṛṣṭasaṃsāragatinā dṛṣṭādṛṣṭavināśinā |
kena vā vyavahartavyaṃ saṃsāravanavīthiṣu || 11 ||
[Analyze grammar]

rāgadveṣamahārogā bhogapūrvātipūtayaḥ |
kathaṃ jantorna bādhante saṃsārāraṇyacāriṇaḥ || 12 ||
[Analyze grammar]

kathaṃ ca vīravairāgnau patatāpi na dahyate |
pāvake pārateneva rasena rasaśālinā || 13 ||
[Analyze grammar]

yasmātkila jagatyasminvyavahārakriyāṃ vinā |
na sthitiḥ sambhavatyabdhau patitasyājalā yathā || 14 ||
[Analyze grammar]

rāgadveṣavinirmuktā sukhaduḥkhavivarjitā |
kṛśānordāhahīneva śikhā nāstīha satkriyā || 15 ||
[Analyze grammar]

manomananamāninyāḥ satāpābhuvanatraye |
kṣayo yuktiṃ vinā nāsti brūta tāmalamuttamāḥ || 16 ||
[Analyze grammar]

vyavahāravato yuktyā duḥkhaṃ nāyāti me yayā |
atha vāvyavahārasya brūta tāṃ gatimuttamām || 17 ||
[Analyze grammar]

tatkathaṃ kena vā kiṃ vā kṛtamuttamacetasā |
pūrvaṃ yenaiti viśrāmaṃ paramaṃ pāvanaṃ manaḥ || 18 ||
[Analyze grammar]

yathā jānāsi bhagavaṃstathā mohanivṛttaye |
brūhi me sādhavo yena yūyaṃ nirduḥkhatāṃ gatāḥ || 19 ||
[Analyze grammar]

atha vā tādṛśī brahmanyuktiryadi na vidyate |
na vakti mama vā kaścidvidyamānāmapi sphuṭam || 20 ||
[Analyze grammar]

svayaṃ caiva na cāpnomi tāṃ viśrāntimanuttamām |
tadahaṃ tyaktasarveho nirahaṅkāratāṃ gataḥ || 21 ||
[Analyze grammar]

na bhokṣye na pibāmyambu nāhaṃ paridadhe'mbaram |
karomi nāhaṃ vyāpāraṃ snānadānāśanādikam || 22 ||
[Analyze grammar]

na ca tiṣṭhāmi kāryeṣu sampatsvāpaddaśāsu ca |
na kiñcidabhivāñchāmi dehatyāgādṛte mune || 23 ||
[Analyze grammar]

kevalaṃ vigatāśaṅko nirmamo gatamatsaraḥ |
maunameveha tiṣṭhāmi lipikarmasvivārpitaḥ || 24 ||
[Analyze grammar]

atha krameṇa santyajya saśvāsocchvāsasaṃvidam |
sanniveśaṃ tyajāmīmamanarthaṃ dehanāmakam || 25 ||
[Analyze grammar]

nāhamasya na me dehaśśāmyāmyasnehadīpavat |
sarvameva parityajya tyajāmīdaṃ kalevaram || 26 ||
[Analyze grammar]

ityuktavānamalaśītakarābhirāmo rāmo mahattaravivekavikāsicetāḥ |
tūṣṇīṃ babhūva purato mahatāṃ ghanānāṃ kekāravaśramavaśādiva nīlakaṇṭhaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 30

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: