Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

virataviparyāsapratipādanaṃ nāma sargaḥ |
aṣṭāviṃśaḥ sargaḥ |
rāmaḥ |
iti medhopadāvāgnidagdhe mahati cetasi |
prasphuranti na bhogāśā mṛgatṛṣṇāḥ sarassviva || 1 ||
[Analyze grammar]

pratyahaṃ cātikaṭutāmeti saṃsārasaṃsṛtiḥ |
kālapākavaśollāsirasā nimbalatā yathā || 2 ||
[Analyze grammar]

vṛddhimāyāti daurjanyaṃ saujanyaṃ yāti tānavam |
karañjakarkaśe rājanpratyahaṃ janacetasi || 3 ||
[Analyze grammar]

bhajyate bhuvi maryādā jhagityeva diśaṃ prati |
śuṣkeva māṣaśimikā ṭāṅkārakaṭhināravam || 4 ||
[Analyze grammar]

rājyebhyo bhogapūgebhyaścintāvanto mahīśvarāḥ |
nirastacintākalikā varamekāntaśīlatā || 5 ||
[Analyze grammar]

nānandāya mamodyānaṃ na sukhāya mama śriyaḥ |
na harṣāya mamārthāśā śāmyāmi manasā saha || 6 ||
[Analyze grammar]

anityaścāsukho lokastṛṣṇā tāta durudvahā |
cāpalopahataṃ cetaḥ kathaṃ yāsyāmi nirvṛtim || 7 ||
[Analyze grammar]

nābhinandāmi maraṇaṃ nābhinandāmi jīvitam |
yathā tiṣṭhāmi tiṣṭhāmi tathaiva vigatajvaram || 8 ||
[Analyze grammar]

kiṃ me rājyena kiṃ bhogaiḥ kimarthena kimīhitaiḥ |
ahaṅkāravaśādetatsa eva galito mama || 9 ||
[Analyze grammar]

janmāvalivaratrāyāmindriyagranthayo dṛḍhāḥ |
ye lagnāstadvimokṣārthaṃ ye yatante ta uttamāḥ || 10 ||
[Analyze grammar]

dalitaṃ māninīlokairmano makaraketunā |
komalaṃ khuraniṣpeṣaiḥ kamalaṃ kariṇā yathā || 11 ||
[Analyze grammar]

adya cetsvasthayā buddhyā munīndra na cikitsyate |
bhūyaścittacikitsāyāṃ kaḥ kilāvasaraḥ kutaḥ || 12 ||
[Analyze grammar]

viṣaṃ viṣayavaiṣamyaṃ na viṣaṃ viṣamucyate |
janmāntaraghnā viṣayā ekadehaharaṃ viṣam || 13 ||
[Analyze grammar]

na sukhāni na duḥkhāni na mitrāṇi na bandhavaḥ |
na jīvitaṃ na maraṇaṃ bandhāya jñasya cetasaḥ || 14 ||
[Analyze grammar]

tadbhavāmi yathā brahmanpūrvāparavidāṃ vara |
vītaśokabhayāyāso jñastathopadiśāśu me || 15 ||
[Analyze grammar]

vāsanājālavalitā duḥkhakaṇṭakasaṅkaṭā |
nipātotpātabahalā bhīmarūpājñatāṭavī || 16 ||
[Analyze grammar]

krakacograviniṣpeṣaṃ soḍhuṃ śakto'smyahaṃ mune |
saṃsāravyavahārotthaṃ nāśāviṣamavaiśasam || 17 ||
[Analyze grammar]

idaṃ nāstīdamastīti vyavahārijanabhramaḥ |
dhunotīdaṃ calaṃ ceto rajorāśimivānilaḥ || 18 ||
[Analyze grammar]

tṛṣṇātantulavaprotajīvasañcayamauktikam |
cidacchāṅgatayā nityaṃ prakaṭaṃ cittanāyakam || 19 ||
[Analyze grammar]

saṃsārahāramaratiḥ kālavyālavibhūṣaṇam |
troṭayāmyahamakrūrāṃ vāgurāmiva kesarī || 20 ||
[Analyze grammar]

nīhāraṃ hṛdayāṭavyāṃ manastimiramāśu me |
kenacijjñānadīpena bhinddhi tattvavidāṃ vara || 21 ||
[Analyze grammar]

vidyanta eveha na te mahātmandurādhayo na kṣayamāpnuvanti |
ye saṅgamenottamamānasānāṃ niśātamāṃsīva niśākareṇa || 22 ||
[Analyze grammar]

āyurvāyuvighaṭṭitābjapaṭalīlambāmbuvadbhaṅguraṃ bhogā meghavitānamadhyavilasatsaudāminīcañcalāḥ |
lolo yauvanalālanājalarayaścetyākalayya drutaṃ mudraivādridṛḍhārpitā nanu mayā citte ciraṃ śāntaye || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 28

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: