Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

prathamaparidevitaṃ nāma sargaḥ |
dvādaśaḥ sargaḥ |
rāmaḥ |
iyamasminvinodāya saṃsāre parikalpitā |
śrīrmune parimohāya sāpi nūnamanarthadā || 1 ||
[Analyze grammar]

ullāsabahulānantaḥ kallolānakramākulān |
jaḍānprasravati sphārānprāvṛṣīva taraṅgiṇī || 2 ||
[Analyze grammar]

cintāduhitaro bahvyo bhūridurlaliteritāḥ |
cañcalāḥ prabhavantyasyāstaraṅgāḥ sarito yathā || 3 ||
[Analyze grammar]

eṣā hi padamekatra na nibadhnāti durbhagā |
mugdhevāniyatācāramitaścetaśca dhāvati || 4 ||
[Analyze grammar]

janayantī paraṃ dāhaṃ parāmṛṣṭāṅgikā satī |
vināśameva dhatte'ntardīpalekheva kajjalam || 5 ||
[Analyze grammar]

guṇāguṇavicāreṇa vinaiva kila pārśvagam |
rājaprakṛtivanmūḍhā durārūḍhāvalambate || 6 ||
[Analyze grammar]

karmaṇā tena tenaiṣā vistāramupagacchati |
doṣāśīviṣavegasya yatkṣīravisarāyate || 7 ||
[Analyze grammar]

tāvacchītamṛdusparśaḥ pare sve ca jane janaḥ |
vātyayeva himaṃ yāvacchriyā na paruṣīkṛtaḥ || 8 ||
[Analyze grammar]

prājñāśśūrāḥ kṛtajñāśca peśalā mṛdavaśca ye |
pāṃsumuṣṭyeva maṇayaśśriyā te malinīkṛtāḥ || 9 ||
[Analyze grammar]

na śrīḥ sukhāya bhagavanduḥkhāyaiva hi kalpate |
guptaṃ vināśanaṃ dhatte mṛtiṃ viṣalatā yathā || 10 ||
[Analyze grammar]

śrīmānajananindyaśca śūraścāpyavikatthanaḥ |
samadṛṣṭiḥ prabhuścaiva durlabhāḥ puruṣāstrayaḥ || 11 ||
[Analyze grammar]

eṣā hi viṣamā duḥkhabhogināṃ gahanā guhā |
ghanamohagajendrāṇāṃ vindhyaśailamahāṭavī || 12 ||
[Analyze grammar]

satkāryapadmarajanī duḥkhakairavacandrikā |
saddṛṣṭidīpikāvātyā kallolaughataraṅgiṇī || 13 ||
[Analyze grammar]

sambhramābhrādripadavī viṣādaviṣavardhinī |
kedārikā vikalpānāṃ khadā kubhayabhoginām || 14 ||
[Analyze grammar]

himaṃ vairāgyavallīnāṃ vikārolūkayāminī |
rāhudaṃṣṭrā vivekendoḥ saujanyāmbhojacandrikā || 15 ||
[Analyze grammar]

indrāyudhavadālolanānārāgamanoharā |
lolā taḍidivotpannadhvaṃsinī jaḍasaṃśrayā || 16 ||
[Analyze grammar]

capalā varjitā ratyā nakulī nakulīnajā |
vipralambhanatātparyahetūgramṛgatṛṣṇikā || 17 ||
[Analyze grammar]

laharīvaikarūpeṇa kṣaṇaṃ padamakurvatī |
calā dīpaśikhevātidurjñeyāgatigocarā || 18 ||
[Analyze grammar]

siṃhīva vigrahavyagrakarīndrakulapātinī |
khaḍgadhāreva śiśirā tīkṣṇā tīkṣṇāśayāśrayā || 19 ||
[Analyze grammar]

nānayopahatārthinyā durādhiparipīnayā |
paśyāmyabhavyayā lakṣmyā kiñcidduḥkhādṛte sukham || 20 ||
[Analyze grammar]

dvāreṇotsāritā lakṣmīḥ punareti tamo'riṇā |
aho vata hṛtasthānā nirlajjā durjanāspadā || 21 ||
[Analyze grammar]

manoramā karṣati cittavṛttiṃ kadaryasādhyā kṣaṇabhaṅgurā ca |
vyālāvalīgarbhanivṛttadehā śvabhrotthitā puṣpalateva lakṣmīḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 12

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: