Kubjikamatatantra [sanskrit]

27,635 words | ISBN-10: 8186569421 | ISBN-13: 9788186569429

The Sanskrit edition of the Kubjikamatatantra: an ancient and authoritative text exposing the Goddess Kubjika and belonging to the Kaula tradition praised in Tantric Shaktism and Shaivism. The extant Kubjikamata-tantra contains roughly 3,000 shlokas (metrical verses), although traditionally the text is derived from a version containing 24,000 verses (or even more). It is known also by the names Kubjinimata or Anamamata

Chapter 25

śrīdevyuvāca |
maṇḍalānāṃ vidhānaṃ tu prasādaṃ kuru bhairava |
yena jānāmyahaṃ deva kathayasva vidhānataḥ || 0 ||
[Analyze grammar]

śrībhairava uvāca |
sāraṃ maṇḍalamākhyātaṃ phalaṃ sāraṃ parāparam |
lāti yasmād yamātītaṃ maṇḍalaṃ tena kīrtitam || 0 ||
[Analyze grammar]

makāre mātaraḥ sarvā ḍakāre ḍāmarīgaṇam |
lakāre lākinīvargaṃ maṇḍalaṃ tena cocyate || 0 ||
[Analyze grammar]

makāre nit yamātmānaṃ ḍakāre khecarīgaṇam |
lakāre bhūcarīvargo maṇḍalaṃ tena kīrtitam || 0 ||
[Analyze grammar]

makāre' nāma yo devo ḍakāre śaktiriṣyate |
lakāre ṣaḍvidhā sṛṣṭirmaṇḍalaṃ tena kīrtitam || 0 ||
[Analyze grammar]

makāraṃ śivatattvaṃ ca vidyātattvaṃ ḍakāragam |
lakāramātmatattvaṃ tu kīrtitaṃ tena maṇḍalam || 0 ||
[Analyze grammar]

makāre tu śivaṃ vidyādḍakāre parameśvarī |
lakāre saptakoṭyastu mantrāṇāṃ parikīrtitam || 0 ||
[Analyze grammar]

makāre kāraṇāḥ pañca ḍakāre tu parāparā |
lakāre aparāḥ pañca tena maṇḍala kīrtitam || 0 ||
[Analyze grammar]

brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ |
ucyate maṇḍalenaite tena maṇḍalamucyate || 0 ||
[Analyze grammar]

sarve grahāśca dikpālā nāgā vai bhairavādayaḥ |
tiṣṭhanti maṇḍale līnāḥ sarvādhikyamato punaḥ || 0 ||
[Analyze grammar]

anantādyāḥ śivāntādhvā ṣaḍvidhaḥ samprakīrtitaḥ |
āste maṇḍalake so hi maṇḍalaṃ vyāpakaṃ tataḥ || 0 ||
[Analyze grammar]

sarvavyāpitayā nānyo maṇḍalābhyadhiko yataḥ |
tena maṇḍalamabhyarcyaṃ bhuktimuktiphalārthibhiḥ || 0 ||
[Analyze grammar]

itīṣṭaṃ maṇḍalādhyāyaṃ nirdiṣṭaṃ kubjikāmate |
kuryātpradakṣiṇaṃ devi apasavye visarjanam || 0 ||
[Analyze grammar]

śrīmatasyāgrato devi tadevaṃ gurusannidhau |
suprasiddhāṃ tato jyeṣṭhāṃ suparīkṣya prayatnataḥ || 0 ||
[Analyze grammar]

saptāviṃśatibhirbhedaiḥ praśnametatkramāgatam |
ṣaṭprakāratrayaścājñā yeṣāṃ tīvrāvalokanam || 0 ||
[Analyze grammar]

subhaktā vatsalāḥ śāntā dambhamāyāvivarjitāḥ |
teṣāṃ maṇḍalakaṃ kuryādanyathā tu vilomakṛt || 0 ||
[Analyze grammar]

tasya pūjākramaścāyaṃ jānunā bhūmisaṃsthitaḥ |
vidhāya mārjanī śuddhe prokṣite caiva bhūtale || 0 ||
[Analyze grammar]

dakṣahastatalaṃ bhrāmyaṃ maṇḍalaṃ vārinirmitam |
supuṣpaprakarairyuktaṃ vilipya candanādibhiḥ || 0 ||
[Analyze grammar]

tridhā tad yāgavidhinā dattvārghaṃ dravyasaṃyutam |
śiṣyo'sya gandhadhūpādyaiḥ pūjāṃ kṛtvā purātmanaḥ || 0 ||
[Analyze grammar]

sadvidhānasamāyuktaṃ tadabhyarcya samantataḥ |
gurupādāmbhujau bhaktyā stutvā stotrādibhiḥ kramāt || 0 ||
[Analyze grammar]

paścāttriḥśuddhayā bhaktyā praṇamya tadanujñayā |
utthāya śirasā dhāryaṃ bhuktimuktiphalārthinā || 0 ||
[Analyze grammar]

gurupādasthapuṣpaṃ tu kāryaṃ śisyeṇa sādarāt |
nīrājanaṃ subhaktyātha śubhavastunivedanam || 0 ||
[Analyze grammar]

dūrātkaroti paryāyātpārśvastho hi ca parvasu |
svāminaṃ praṇamedbhaktyā ityājñā pārameśvarī || 0 ||
[Analyze grammar]

puṣpāghrāya visarjyeta nītvā nāsamapuṣpatā |
vidhānaṃ maṇḍalasyoktaṃ svāmipūjāvidhikramaḥ || 0 ||
[Analyze grammar]

kramaṃ kuryādidaṃ bhaktyā yaḥ śiṣyaḥ kubjikāmate |
svāmipādaprasādena divyājñāṃ labhate punaḥ || 0 ||
[Analyze grammar]

etanmaṇḍalamākhyātaṃ yathārthaṃ tu mayā tava |
idānīṃ brūhi deveśi kimanyaṃ kathayāmi te || 0 ||
[Analyze grammar]

endof maṇḍalavidhāna insertion śrīkubjikā uvāca |
pañcātmānaḥ kathaṃ deva saṃsthitaḥ katamaḥ śivaḥ |
kinniyogaratā deva kimpramāṇaṃ vyavasthitāḥ || 1 ||
[Analyze grammar]

śrībhairava uvāca |
atyantanipunaṃ devi pṛcchase guṇavistaram |
savismayakaraṃ bhadre kathayāmyanupūrvaśaḥ || 2 ||
[Analyze grammar]

paraḥ parāparaḥ siddhaḥ prasiddhaḥ pudgalātmakaḥ |
sthānanirdeśato vakṣye śṛṇu tvaṃ varavarṇini || 3 ||
[Analyze grammar]

śatakoṭipramāṇena paro hyātmā vyavasthitaḥ |
ṣaṇnavatyeva koṭīnāṃ vijñeyastu parāparaḥ || 4 ||
[Analyze grammar]

caturāśītipramāṇena siddho hyātmā vyavasthitaḥ |
ṣaṭtriṃśatkoṭimadhyasthaḥ prasiddhaḥ kāraṇeśvaraḥ || 5 ||
[Analyze grammar]

catvāriṃśāṣṭamānena saṃsthitaḥ pudgalātmakaḥ |
laḍahaiva sa vijñeyaḥ parāparavibhāgaśaḥ || 6 ||
[Analyze grammar]

prasiddhakandharārūḍhaḥ siddhasārathināhataḥ |
sa yāti nīyate yatra parāparanirīkṣaṇāt || 7 ||
[Analyze grammar]

paramāṇusamādiṣṭaḥ karmavṛttau niyāmitaḥ |
vāmādipathamārgeṇa prakṛtyarthabharālasaḥ || 8 ||
[Analyze grammar]

prakṛtyākrāntaśakaṭo bhajyate mriyate gavi |
rodate sārathistatra paśyate tu parāparaḥ || 9 ||
[Analyze grammar]

vāmādipathamārūḍho nadyāmbhodhisaritsaraiḥ |
yāti mad hyena teṣāṃ vai pasyate varṣaṇādikam || 10 ||
[Analyze grammar]

yānakrīḍāṃ ca paśyeta kaphākrāntabharo yadi |
pudgalātmā vrajettatra siddhasārathineritaḥ || 11 ||
[Analyze grammar]

pittadravyabharākrānto jyeṣṭhāpathi niyojitaḥ |
jvālāvalīḍhamadhye tu jvalantaikapure'pi vā || 12 ||
[Analyze grammar]

kṣutpipāsābhibhūtastu caurā gṛhṇanti tatpathe |
kopasaṅgrāmasaṃrambhaṃ striyāliṅganacumbanam || 13 ||
[Analyze grammar]

rājyopadravametaddhi paradārasamākulam |
sārathistu bhavettatra vadhyate māryate tu saḥ || 14 ||
[Analyze grammar]

parāparo rudatyāśu paraḥ paśyati tatra vai |
yātyanekavidhopāyaiḥ jyeṣṭhāpathasamāśritaḥ || 15 ||
[Analyze grammar]

kaphapittabharākrānto vātākrānto yathā punaḥ |
pathi raudre niyukto'yaṃ yātyasau khecarāmukhaḥ || 16 ||
[Analyze grammar]

svargapātālalokāntaṃ piśācabhuvanāni ca |
vidyādharapuraṃ paśyetpuṣpitaṃ vanakānanam || 17 ||
[Analyze grammar]

yoginīcakramelāpaṃ nṛtyagītaravākulam |
rājyābhiṣekamāpannaṃ chattrotkṣepitacāmaram || 18 ||
[Analyze grammar]

vātapittabharākrāntaḥ pudgalātmā pathi sthitaḥ |
paśyate sārathiḥ sarvaṃ bhuñjate tu parāparaḥ || 19 ||
[Analyze grammar]

atha vātabharākrānto yāti nīyati dūrataḥ |
santrāsitastu ravinā viṣamaḥ samaparvatam || 20 ||
[Analyze grammar]

khañjamāno'pyasau yatnādbhajyate mriyate tu saḥ |
atha vātakaphākrāntaḥ parasārathineritaḥ || 21 ||
[Analyze grammar]

sarpavyāghravṛkākīrṇaṃ mārgaṃ paśyati sarvathā |
khādyate cāpyasau sarpairmriyate nīyate'pi vā || 22 ||
[Analyze grammar]

evaṃ pudgala-ātmā vai prasiddhaskandhamāśritaḥ |
siddhasārathinā yuktaḥ parāparavaśānugaḥ || 23 ||
[Analyze grammar]

prerito'sau parātmānā krīḍate sa carācaram |
kathitaṃ sarahasyaṃ tu parātmānirṇayaṃ sphuṭam || 24 ||
[Analyze grammar]

yanna kasyacidākhyātaṃ bhrāntirūpaṃ jagasya ca |
śrīmataṃ ye na vindanti bhrāntisteṣāṃ pade pade || 25 ||
[Analyze grammar]

parākāśe paro hyātmā mantrākāśe parāparaḥ |
śaktyākāśe susiddhastu padabhāve prasiddhadhīḥ || 26 ||
[Analyze grammar]

bhūtākāśapathe saṃsthaḥ pudgalātmā nakiñcanaḥ |
pañcaite śambhunādiṣṭāḥ śambhuḥ sarvatra samarasaḥ || 27 ||
[Analyze grammar]

ṣaṣṭhanāthaḥ paraḥ sākṣātsarvajñaḥ sa parāparaḥ |
alakṣaṇamasaṃjño'sau prasādācchambhuvastu saḥ || 28 ||
[Analyze grammar]

śrīkubjikā uvāca |
anujñāto'bhiṣiktastu vīro vīratvamicchatā |
caredvidyāvrataṃ mantrī yathā tatkathayasva me || 29 ||
[Analyze grammar]

śrībhairava uvāca |
śṛṇu devi pravakṣyāmi vidyāyā vratamuttamam |
jaṭī muṇḍī śikhī bhasmī brahmacārī tu snātakaḥ ll || 30 ||
[Analyze grammar]

vratastho'pyavratastho vā sarvāvastho'tha siddhidaḥ |
pañcamudrādharo vāpi bhasmaniṣṭho digambaraḥ || 31 ||
[Analyze grammar]

cīravalkaladhārī vā sarvābharaṇabhūṣitaḥ |
malīmaso'tha śuklo vā vastrābharaṇabhūṣitaḥ || 32 ||
[Analyze grammar]

yena yena hi veṣeṇa vartate sādhakottamaḥ |
tattadeva vrataṃ proktamiti śāstrasya niścayaḥ || 33 ||
[Analyze grammar]

yad yadābharaṇaṃ tasya yaṃ vā vadati vācayā |
sā caryā kathitā tasya mantrāścaiva na saṃśayaḥ || 34 ||
[Analyze grammar]

vidyā nāma parā śaktirdvibhirbhedairvyavasthitā |
cicchaktirahitādhiṣṭhā avarṇā varṇagā śubhā || 35 ||
[Analyze grammar]

vindate varṇagā yena tena vidyāvrataṃ priye |
cīrṇacaryā jagatsarvaṃ varṇāvarṇairvyavasthitam || 36 ||
[Analyze grammar]

vrataṃ bhāvamiti proktaṃ tena vidyāvrataṃ smṛtam |
ciccinoti vida jñāne cicchaktipratibodhakam || 37 ||
[Analyze grammar]

avarṇaṃ raktavatpiṇḍaṃ vidyāmantrātmavigraham |
paśyanti ca vratāsaktāścīrṇavidyā sa ucyate || 38 ||
[Analyze grammar]

saptakoṭisahasrāṇāṃ vidyānāmaprameyataḥ |
cicchaktibodhanaṃ yasmādavarṇā varṇatāṃ gatā || 39 ||
[Analyze grammar]

ekā eva parā proktā vidyārūpā tu kuṇḍalī |
tena devi vrataṃ proktaṃ vidyāyāvaraṇaṃ śubham || 40 ||
[Analyze grammar]

vidyāmārge cared yastu śāstradṛṣṭena karmaṇā |
dhyānaṃ pūjā japo homaḥ samayānāṃ prapālanam || 41 ||
[Analyze grammar]

etadvidyāvrataṃ proktaṃ nānyathā vīranāyike |
vidyā jñeyā tu yonisthā carate dvādaśāntagam || 42 ||
[Analyze grammar]

vratasthāneṣu sarveṣu tena vidyāvrataṃ priye |
brahmā viṣṇustathā rudra īśvarastu sadāśivaḥ || 43 ||
[Analyze grammar]

ete sthānā vratasyaiva yatra sā carate parā |
taṃ jñātvā paramaṃ sthānaṃ cīrṇavidyāvrato hi saḥ || 44 ||
[Analyze grammar]

pañcamudrā bhaveddevi pañcakāraṇakaṃ tataḥ |
bhūṣito hṛdi tiṣṭheta pañcamudrāvyavasthitaḥ || 45 ||
[Analyze grammar]

etaistu bhūṣito mantrī paryaṭetkṣetramāśritaḥ |
śmaśāne kānane kūpe udyāne devakule'pi vā || 46 ||
[Analyze grammar]

śūnye rājagṛhe mantrī parvatāgre catuṣpathe |
tripathagrāmarathyāsu mahodadhitaṭe tathā || 47 ||
[Analyze grammar]

nadīsaṅgamatīre vā ekavṛkṣe'tha kānane |
ekaliṅge tathā ṣaṇḍe kṣetrairvā aṣṭabhiḥ kramāt || 48 ||
[Analyze grammar]

prayāgā varuṇā kolā bhīmanādā jayantikā |
caritrekāmrakaṃ caiva koṭīvarṣaṃ tathāṣṭamam || 49 ||
[Analyze grammar]

etaistu paryaṭenmantrī yoginīsiddhimicchatā |
khaṭvāṅgadhāriṇo maunī vegātparyaṭate sadā || 50 ||
[Analyze grammar]

ḍamaruṃ pāśakhaṭvāṅgaṃ triśūlaṃ kheṭakaṃ tathā |
nārācā kartarī cakramaṅkuśaṃ muśalaṃ dhanuḥ || 51 ||
[Analyze grammar]

gadā kaṭṭārikā śaktistathā daṇḍakamaṇḍalum |
ete tu āyudhāḥ śreṣṭhāścaryākāle tu dhārayet || 52 ||
[Analyze grammar]

pañcadaivasikaṃ kāryamastrasamkhyā vratottamā |
dvādasāhaṃ carenmantrī pakṣamāsādito'thavā || 53 ||
[Analyze grammar]

ṣaṇmāsamathavābdaṃ ca dvirabdaṃ trīṇi-m-eva vā |
catuḥ pañca tathā ṣaṭsu sapta aṣṭa tathāpi vā || 54 ||
[Analyze grammar]

nava dvipañcakaṃ vātha ekādaśa-m-athāpi vā |
dvādaśābdaṃ carenmantrī brahmaghno'pi sa sidhyati || 55 ||
[Analyze grammar]

abda-m-ekena deveśi maṇḍalīkaiḥ prapūjyate |
deśaṃ bhṛtyāḥ puraṃ grāmaṃ samantrī sapurogamaḥ || 56 ||
[Analyze grammar]

sāntaḥpuravaro rājā vaśyo bhavati śobhane |
dvirabdairyakṣakanyāśca sidhyanti suranāyike || 57 ||
[Analyze grammar]

trirabdātsaptapātālā yāstu daityāṅganāḥ śubhāḥ |
paśyate madamattāstu madavibhrāntalocanāḥ || 58 ||
[Analyze grammar]

mātaṅgamadagāminyo akṣayā yauvanodvahāḥ |
kṣubhyanti sādhakendrasya prāṇānmuñcanti tatkṣaṇāt || 59 ||
[Analyze grammar]

catuḥ pañca tathā ṣaṭsu brahmalokādi sādhayet |
saptame'bde varārohe rudrāntā yā vyavasthitāḥ || 60 ||
[Analyze grammar]

sidhyanti sādhakendrasya iti śāstre pracoditāḥ |
aṣṭame īśvarākhyaṃ tu navame tu sadāśivam || 61 ||
[Analyze grammar]

daśame vidyālayo bhūtvā krīḍate gagane mahān |
daśamaikādaśe devi dvādaśairguṇasaṃyutaḥ || 62 ||
[Analyze grammar]

aṇimādiguṇairyukto gacchate khecaraiḥ saha |
akṣayo hyajayo yogī krīḍate sarvagaḥ śubhaḥ || 63 ||
[Analyze grammar]

vratasthasya phalaṃ hyetatkathitaṃ tu mayā priye |
sāmprataṃ yogamārgeṇa yathā bhavati tacchṛṇu || 64 ||
[Analyze grammar]

śmaśānaṃ tu gṛhaṃ proktaṃ gṛho dehaḥ prakīrtitaḥ |
aṭate tu aviśrāntaḥ śmaśānagatacetasaḥ || 65 ||
[Analyze grammar]

kaṃ śarīramiti proktaṃ tasyānte nayate bhṛśam |
paśyate mantrasaṃstho'pi vāṅmayaṃ sacarācaram || 66 ||
[Analyze grammar]

kānanaṃ tena cākhyātaṃ kāyānte saṃsthitaṃ priye |
manaḥ kūpaṃ samuddiṣṭaṃ saṅkalpaṃ kurute bahūn || 67 ||
[Analyze grammar]

tatrādhāro vrajetkṣetrī tena kūpeti viśrutaḥ |
udyato mana nābhistho madhyataḥ sarvajantuṣu || 68 ||
[Analyze grammar]

neti tatparamaṃ prāptaṃ udyānastena ucyate |
dadāti satataṃ dehe amṛtaṃ tu nabhogatam || 69 ||
[Analyze grammar]

kulānte ca cared yena dharmādharmātmabandhanaiḥ |
tena devi samākhyātaṃ dehī devakulaṃ sadā || 70 ||
[Analyze grammar]

rājā cātmā samuddiṣṭaḥ ṣaṭtriṃśe'pyathavādhvani |
śabdādiguṇabhūyiṣṭho manaḥkoṣṭhagataḥ prabhuḥ || 71 ||
[Analyze grammar]

tena sthitena tiṣṭhanti tenaiva saha gacchati |
unmanatve sadā yuktaḥ śūnyo mana-m-udāhṛtaḥ || 72 ||
[Analyze grammar]

śūnyaṃ rājagṛhaṃ tena unmanatve sadā priye |
parvataṃ guruvaktraṃ tu tasyāgramavalambayet || 73 ||
[Analyze grammar]

parvatāgraṃ smṛtaṃ tena paryāyena surārcite |
catuṣpathaṃ bhaveddevi vāmā jyeṣṭhā ca raudrikā || 74 ||
[Analyze grammar]

ambikāyā samāyuktamaṭanaṃ pudgalātmakam |
catuṣkaṃ tena cākhyātaṃ pathametadudāhṛtam || 75 ||
[Analyze grammar]

pathaṃ nāḍītrayaṃ proktamiḍādyā tu kuleśvari |
tripathastho-r-aṭennityaṃ kurute gati-r-āgatim || 76 ||
[Analyze grammar]

tripathasthaikabhāvastho yaḥ karoti sa sidhyati |
grāmaṃ dehamiti proktamātmā dehamiti smṛtaḥ || 77 ||
[Analyze grammar]

ālayaḥ sarvasattvānāṃ sukhaduḥkhaparāparaḥ |
gacchate adha ūrdhvaṃ tu rathyādhāro jagatpatiḥ || 78 ||
[Analyze grammar]

tena rathyā smṛtā nāḍī brahmādyā ātmanaśca tu |
taṭaṃ tīraṃ samākhyātaṃ sindhūccāraṃ nigadyate || 79 ||
[Analyze grammar]

duḥkhānte tu layātītaṃ taṭamudadhisaṃjñakam |
vācānte vyāpinaṃ devaṃ śivaṃ paramakāraṇam || 80 ||
[Analyze grammar]

tiṣṭhate satataṃ mantrī tatra caryā prakāśitā |
nadate cāntarādhārā parā kuṇḍalinī tu yā || 81 ||
[Analyze grammar]

sā nadī oghabhūtā tu vyomārṇe vahate sadā |
saṅgamaṃ parayā yuktamunmanāyāḥ prakīrtitam || 82 ||
[Analyze grammar]

saṅgamaṃ tena cākhyātaṃ nadī tu samudāhṛtā |
tīraṃ tu samavāyinyā vibhvīyā sā parā kalā || 83 ||
[Analyze grammar]

tadātīto bhavedvyāpī nadyāstīramudāhṛtam |
ekavṛkṣaṃ samākhyātamekā śaktirihocyate || 84 ||
[Analyze grammar]

vṛkṣamindriyamākhyātaṃ vṛkṣaṃ śaktiriti smṛtā |
kṣayaṃ gatā pare vyomni amanaske nirāmaye || 85 ||
[Analyze grammar]

tena devi mayā proktamekavṛkṣastu caryayā |
ekameva paraṃ tattvaṃ liṅgādhāraṃ vibhuṃ priye || 86 ||
[Analyze grammar]

paryaṭettu divā rātrau aviśrāntaḥ punaḥ punaḥ |
ekaliṅgaṃ samākhyātaṃ ṣaṇḍaṃ tu kathayāmi te || 87 ||
[Analyze grammar]

hṛdayaṃ tu saraḥ proktaṃ padmaṃ vai aṣṭapattrakam |
udānena tu deveśi vikāśe tu ravistu saḥ || 88 ||
[Analyze grammar]

sevyate pudgalālīnaṃ sarojaṃ hṛdayātmakam |
ramate tatra haṃsākhyaḥ śaktirādyā manonmanī || 89 ||
[Analyze grammar]

taṃ ṣaṇḍaṃ kathitaṃ śāstre kṣetrāṇi kathayāmi te |
kṣetraṃ nāma paraṃ śāntaṃ śarīraṃ tattvasaṃyutam || 90 ||
[Analyze grammar]

kṣetrajño aṭate nityaṃ sthānāṣṭakagatisthitaḥ |
tenedaṃ kathitaṃ devi kṣetrāṣṭakamudāhṛtam || 91 ||
[Analyze grammar]

ye pīṭhāste bhavetkṣetrāḥ kṣetrāḥ pīṭhā udāhṛtāḥ |
nāmaparyāyasaṃjñā tu śāstre śāstre pṛthakpṛthak || 92 ||
[Analyze grammar]

prayāgaṃ nābhisaṃsthaṃ tu varuṇā hṛtpradeśataḥ |
kolāgiryaṃ tu kaṇṭhasthaṃ bhīmanādaṃ ca tāluke || 93 ||
[Analyze grammar]

bindusthāne jayantyākhyaṃ nādākhye tu caritrakam |
ekāmraṃ śaktimadhye tu jñātavyaṃ viditātmakaiḥ || 94 ||
[Analyze grammar]

guruvaktragataṃ proktaṃ koṭīvarṣaṃ tu cāṣṭamam |
ete sthānā mayā proktā adhyātmaṃ pudgalāśritāḥ || 95 ||
[Analyze grammar]

aṭate satataṃ yena hṛccakrasthaḥ sanātanaḥ |
yāvadevaṃ na vindecca pīṭhamadhyātmikaṃ priye || 96 ||
[Analyze grammar]

tāvattasya kutaḥ siddhiraṭato'pi jagattrayam |
bahirantarabhāvaṃ tu antarambahiraṅgayoḥ || 97 ||
[Analyze grammar]

lokapravṛttihetvarthe bahiḥpīṭhāḥ prakīrtitāḥ |
antaraṅgaṃ yadā śuddhaṃ paśyate manasā priye || 98 ||
[Analyze grammar]

tadā paśyati bāhye tu sūkṣmarūpā gabhastayaḥ |
melakaṃ ca prayacchanti caruṃ vā pāśavīṃ vidhim || 99 ||
[Analyze grammar]

sampradāyaṃ prayacchanti sthānaṃ vā kathayantyapi |
aśuddhena tu bhāvena paryaṭetpṛthivīṃ yadi || 100 ||
[Analyze grammar]

na tasya darśanaṃ devi dadate manasā kvacit |
paśyannapi ca deveśi paśyanto'pi na paśyati || 101 ||
[Analyze grammar]

saṅkīrṇalakṣaṇā devyo miśrā jñātuṃ na śakyate |
prabhāvo'syāḥ samuddiṣṭo vinā tāsāmanugrahāt || 102 ||
[Analyze grammar]

grāme grāme tathāraṇye nagare catvare pure |
kheṭake caiva sandohe pīṭhakṣetre vane tathā || 103 ||
[Analyze grammar]

udyānopavane caiva pūrvamukte tathaiva ca |
deśe deśe'bhijāyante jñānarūpā gabhastayaḥ || 104 ||
[Analyze grammar]

pārthivācaraṇe proktā āpe teje tathānile |
ākāśe caiva suśroṇi tāsāṃ saṅkhyā na vidyate || 105 ||
[Analyze grammar]

pīṭhāśrayavibhāgena utpadyante hyanekadhā |
khānapānaratā nityaṃ krīḍante cāntyajeṣvapi || 106 ||
[Analyze grammar]

tena devi mayā proktāḥ pīṭhā bāhyasvarūpataḥ |
veśyāgṛhaṃ prayāgākhyaṃ varuṇā sauṇḍikī viduḥ || 107 ||
[Analyze grammar]

kaivartikī bhavetkollā aṭṭahāsaṃ tu khaṭṭakī |
jayantī kandukī vidyāccaritraṃ rajakīgṛham || 108 ||
[Analyze grammar]

ekāmrakaṃ bhavecchippī koṭākhyeti ca kauṣaṭī |
purasthitāni kṣetrāṇi jñānātmā lakṣayettu tāḥ || 109 ||
[Analyze grammar]

bāhyataḥ kathito bhedo gṛhasthaṃ śṛṇu sāmpratam |
prayāgaṃ madhyadeśe tu varuṇā dvāramāsritā || 110 ||
[Analyze grammar]

kolāpuraṃ tu kañjinyāṃ cullī caivāṭṭahāsakam |
caritraṃ peṣaṇī jñeyā ekāmraṃ kaṇḍanī smṛtā || 111 ||
[Analyze grammar]

devikoṭṭaṃ gharaṭṭaṃ ca upakṣetrāṇyataḥ sṛṇu |
vardhamānī-m-upālambhī dehalyā muṣalaṃ tathā || 112 ||
[Analyze grammar]

khaṭvā śūrpagharaṭṭaṃ ca vardhamānyāditaḥ kramāt |
pādenaitānna saṃspṛśya yadicchecchriyamātmanaḥ || 113 ||
[Analyze grammar]

mārjanīśūrpavātaṃ vā dūrataḥ parivarjayet |
vātāviṣṭāḥ praviśyanti chidraṃ matvā tu sādhake || 114 ||
[Analyze grammar]

vighnāni siddhayoginyaḥ śreyaṃ gṛhṇantyato'rthataḥ |
kaṇikā śiravākhyaṃ tu kālikālālayaṃ śivam || 115 ||
[Analyze grammar]

kālañjaraṃ mahākālaṃ kṣetrasaṃsthānamāśritaḥ |
pīṭhopapīṭhasandohaṃ purasthaṃ gṛhadehagam || 116 ||
[Analyze grammar]

jñātavyaṃ cumbakenaiva bhuktimuktiphalapradam |
bāhyataḥ kathitā hyevaṃ pīṭhāḥ kṣetrāstu suvrate || 117 ||
[Analyze grammar]

paryaṭedeṣu sthāneṣu pūjanīyāḥ sadā budhaiḥ |
bhakṣyabhojyānnapānaiśca tarpayenmantravitsadā || 118 ||
[Analyze grammar]

eteṣāṃ saṃsthitisteṣāṃ yogināmaprameyatā |
bhavantīha na sandeho varadāḥ sādhakasya tu || 119 ||
[Analyze grammar]

tarpitāḥ pūjitā devyaḥ sādhakasya dadanti hi |
ṣaṇmāsād yuktamārgasya samayavratapālake || 120 ||
[Analyze grammar]

mantavyaṃ sādhakendreṇa toṣayitvā guruṃ priye |
athānyaṃ sampravakṣyāmi paribhāṣāstravādinām || 121 ||
[Analyze grammar]

adhyātmikaṃ bahiścaiva yathā jñāyanti tattvataḥ |
tathā te kathayiṣyāmi śṛṇuṣvāyatalocane || 122 ||
[Analyze grammar]

adhyātmaṃ kurute bāhyaṃ vratacaryā tu sādhanam |
evaṃ kṛte bhavetsiddhiḥ satyaṃ satyaṃ na saṃśayaḥ || 123 ||
[Analyze grammar]

khaṭvāṅgaṃ kathayiṣyāmi khagatīkaraṇaṃ param |
āpādatalamūrdhnāntaṃ yathā bhavati tacchṛṇu || 124 ||
[Analyze grammar]

śirādau sarva-m-aṅgeṣu aṅgapratyaṅgakeṣvapi |
khaṭvāyate tu suśroṇi khaṭvāṅgī tena ucyate || 125 ||
[Analyze grammar]

maunena vartayennityaṃ hṛdi gūḍhaṃ parāparam |
tena maunīti vijñeyaḥ sarvabhāveṣu bhāvini || 126 ||
[Analyze grammar]

vegena paryaṭeddehe aviśrāntaḥ punaḥ punaḥ |
tena vegānmayākhyātamaṭanaṃ pudgalasya tu || 127 ||
[Analyze grammar]

ḍamarukaṃ pravakṣyāmi yathā śāstre udāhṛtam |
amā nāma parā sūkṣmā kalā cāmṛtavāhinī || 128 ||
[Analyze grammar]

ātmā sañcarate tasmin rāvaṃ muñcanti binduke |
visargastho mahātmāno vādayetkathayeti ca || 129 ||
[Analyze grammar]

ḍamarukaṃ smṛtaṃ tena amanaske nirāmaye |
nābhisthā yasya tiṣṭheta māyārūpā tu kuṇḍalī || 130 ||
[Analyze grammar]

pāśametadvinirdiṣṭaṃ khaḍgaṃ caivādhunā śṛṇu |
khasthā chinatti pāśāṃstu visargāstreṇa mohanī || 131 ||
[Analyze grammar]

khaḍgavannirmalā yena khagamadhye kuleśvari |
gatā sā brahmasāyujyaṃ ghaṭate śaktiravyayā || 132 ||
[Analyze grammar]

tena khaḍgamiti proktamāyudhaṃ suranāyike |
ekā eva parā śaktistripathā cakramaṇḍale || 133 ||
[Analyze grammar]

vāmā jyeṣṭhā tathā raudrī icchājñānakriyātmikā |
triśūlaṃ tripathaṃ khyātaṃ triśaktimanupūrvaśaḥ || 134 ||
[Analyze grammar]

kharūpā vyomagā śāntā nirmalā aṭate priye |
kheṭakaṃ tena nāmaṃ tu dvādaśānte vyavasthitam || 135 ||
[Analyze grammar]

nārā ca śakti-r-uccāraṃ karaṇātmavyavasthitam |
vedhate tu nirodhinyā kāraṇaṃ pañca eva tu || 136 ||
[Analyze grammar]

tena nārācamākhyātaṃ paryāyeṇa varānane |
kartarī jñānaśaktistu yena pāśāñchinattyasau || 137 ||
[Analyze grammar]

sā kalā paramā sūkṣmā mantrāṇāṃ bodhanī parā |
kartarī kartṛrūpeṇa jñātavyā sādhakena tu || 138 ||
[Analyze grammar]

carate dvādaśānte tu kramāttattvāni muñcati |
cakravedbhramate nit yamaṅkuśasthā parāparā || 139 ||
[Analyze grammar]

aṅgamaṅgagatā devī bahirantarasaṃsthitā |
kurute satataṃ ceṣṭāmāsane śayane tathā || 140 ||
[Analyze grammar]

dhāvanaṃ valganaṃ rodhamaṅkuśasthānamāśritaḥ |
muṣalatve sthito nādo rekhākārordhvagaḥ priye || 141 ||
[Analyze grammar]

taṃ bhittvā gamanaṃ cordhvaṃ muṣalākhyaṃ sadāśivam |
dhanurlakṣye manākhyaṃ tu yena vedhayate param || 142 ||
[Analyze grammar]

āpūrya savisargeṇa pareṇa manacakṣuṣā |
karaṇena phaḍantena visargasthena susvane || 143 ||
[Analyze grammar]

ṛtudvayaviśuddhena kānanāntargatena tu |
anena karaṇāntena kaṭṭārikā parāparā || 144 ||
[Analyze grammar]

prāpnoti tattvasāyojyaṃ gadayā ca sulocane |
gatā hyekā parā randhraṃ dadate cāmṛtaṃ śubham || 145 ||
[Analyze grammar]

gatāstu na nivartante ye gatā gadayā saha |
śaktiḥ śaktisthabhāvena ātmānaṃ nayate sadā || 146 ||
[Analyze grammar]

tadbhāvayogaviddhastu śaktinā tu surādhipe |
daṇḍavadṛjurekhā tu nādāntapadamavyayam || 147 ||
[Analyze grammar]

tena mārgeṇa gantavyaṃ daṇḍadhāreṇa suvrate |
kaṃ śarīramiti khyātaṃ maṇḍalākārasaṃsthitam || 148 ||
[Analyze grammar]

atrādhvā tu varārohe śodhanīyo manīṣibhiḥ |
kulādyā yā parā śuddhā sarva-adhvahṛdi sthitā || 149 ||
[Analyze grammar]

tenedaṃ kathitaṃ bhadre kamaṇḍaluriti smṛtaḥ |
ete tu āyudhāḥ sūkṣmāḥ paryāyātkathitāḥ sphuṭam || 150 ||
[Analyze grammar]

samayinyagatā sūkṣmā kalā sūkṣmātināyikā |
kathitāstu mayā devi parāparavibhāgaśaḥ || 151 ||
[Analyze grammar]

bāhyataḥ kathayiṣyāmi dūtīnāṃ lakṣaṇaṃ subham |
antaraṅge tathā hyevaṃ śrūyatāṃ teṣu niścayam || 152 ||
[Analyze grammar]

mātā duhitā bhaginī sahajā tu tathā ntyajā |
rajakī carmakārī ca mātaṅgī cāgrajanmikā || 153 ||
[Analyze grammar]

annapānaṃ tathā bhakṣyamācarecchaktibhiḥ saha |
antyajānāṃ dvijānāṃ ca ekatra carubhojanam || 154 ||
[Analyze grammar]

kartavyaṃ sādhakenaiva yadicchetsiddhimuttamām || 155 ||
[Analyze grammar]

śrīkubjikā uvāca |
kutsitaṃ kathitaṃ deva ayuktaṃ śāstravādinām |
paśūnāṃ yatsamākhyātamācāraṃ parameśvara |
yatīnāṃ tu yadā so hi tadāścaryaṃ mahāprabho || 156 ||
[Analyze grammar]

śrībhairava uvāca |
sādhu devi mahāprājñe praśnametatsudurlabham |
kathayāmi samāsena tvatprītyā suranāyike || 157 ||
[Analyze grammar]

māteva saṃsthitā śaktirjagato yonirūpiṇī |
atrotpannaṃ samastaṃ hi vāṅmayaṃ sacarācaram || 158 ||
[Analyze grammar]

tena māteti vikhyātā kathitā parameśvarī |
udbhavasthā duhitrī tu duhanāttu jagasya ca || 159 ||
[Analyze grammar]

duhitrī tu dvitīyā tu bhaginī tvatha-m-ucyate |
bhagarūpā parā sūkṣmā nānyena tu sunirmitā || 160 ||
[Analyze grammar]

svatotpannā svayaṃ jātā tenoktā sahajā kalā |
antasthā sarvabhūtānāṃ vartate cāntagā parā || 161 ||
[Analyze grammar]

ante ca saṃsthitā hyekā antyajā parameśvarī |
rajastamovinirmuktā mahānte rajakī ume || 162 ||
[Analyze grammar]

carate carmagā yena svaraṅgena tu rañjitā |
carmakārī tu sā caikā mātaṅgī ca tatocyate || 163 ||
[Analyze grammar]

ātmasthā satataṃ nityaṃ gītasyāntapathe sthitā |
mātaṅgī kathitā dūtī agrajanmī tathocyate || 164 ||
[Analyze grammar]

sarveṣāṃ caiva śāstrāṇāmagrotpannā tu agraṇī |
nānyattatra bhavetkiñcicchaktirādyā manonmanī || 165 ||
[Analyze grammar]

agrajanmā samākhyātā parā hyamṛtavāhinī |
paryāyātkathitā devi śaktistaddharmadharmiṇī || 166 ||
[Analyze grammar]

ajñātvā dehajāṃ śaktiṃ bahusthānagatāṃ priye |
ācaranti ca ye mūḍhāḥ paśavaḥ samudāhṛtāḥ || 167 ||
[Analyze grammar]

apākteyā asambhāṣyāḥ śivavrataviḍambakāḥ |
khānaṃ pānaṃ tathā devi kartavyaṃ na ca taiḥ saha || 168 ||
[Analyze grammar]

evaṃ yuktaḥ sadā tiṣṭhenmadirānandacetasaḥ |
madirā yā parā śakti rañjitaṃ tu jagattrayam || 169 ||
[Analyze grammar]

ānandaṃ tatsamatvaṃ hi madirānandacetasaḥ |
sidhyate nātra sandeho yathā bhairava-m-abravīt || 170 ||
[Analyze grammar]

jñānāmṛtena tṛptasya kṛtakṛtyasya yoginaḥ |
naivāsti kiñcitkartavyamasti cenna sa tattvavit || 171 ||
[Analyze grammar]

athānyatsampravakṣyāmi avasthāṃ jñānabodhikām |
ghoṣaṇī piṅgalā caiva vidyunmālā ca candriṇī || 172 ||
[Analyze grammar]

mano'nugā ca sukṛtā saumyā caiva nirañjanā |
nirālambā tathā devī anyā caiva mahābalā || 173 ||
[Analyze grammar]

helā lolā tathā līlā bodhābodhavatīti ca |
nirāmayāḥ samākhyātā etāḥ pratyakṣamātarāḥ || 174 ||
[Analyze grammar]

ājñāsiddhipradātārā ājñāsiddhikulānvaye |
ghoṣaṇī ghoṣamārgasthā śikhā dhūmrā ca piṅgalā || 175 ||
[Analyze grammar]

rātrau dyotayate śuklaṃ vidyunmāleti cocyate |
candriṇī candragarbheṇa sandhyābindu mano'nugā || 176 ||
[Analyze grammar]

nimīlitākṣe yatpītaṃ sukṛtā samudāhṛtā |
kaṃsadhvanistathā saumyā ghaṇṭā caiva nirañjanā || 177 ||
[Analyze grammar]

haṃsākhyā tu nirālambā kiṅkiṇī tu mahābalā |
gudadeśe prajāyeta sadā siddhipradāyikā || 178 ||
[Analyze grammar]

ghoṣamārge tu yo haṃso helā nāmeti cocyate |
tasya madhye tu yaḥ śabdo lolākhyā sā prakīrtitā || 179 ||
[Analyze grammar]

līlā caivāṇavā proktā khecaratvapradāyinī |
cītkṛtaṃ karṇadeśe tu bodhābodhavatī tu sā || 180 ||
[Analyze grammar]

ātmānaṃ haṃsamityāhurmāyārūpā tu bodhanī |
kuṇḍalī tu samākhyātā rudraśaktistu bindukam || 181 ||
[Analyze grammar]

gagane dṛśyate yastu prabhākāreṇa suprabhaḥ |
akhaṇḍamaṇḍalākāraṃ dyotayantaṃ nabhastalam || 182 ||
[Analyze grammar]

acalaṃ tatsamākhyātamacalatvena saṃsthitam |
etāvasthāḥ samākhyātā udayanti krameṇa tu || 183 ||
[Analyze grammar]

ājñātatparabhāvajñaḥ sugupto gurupūjakaḥ |
tasya siddhirbhavatyāśu nānyathā kubjike vacaḥ || 184 ||
[Analyze grammar]

pituḥ prāptaṃ yathā saukhyaṃ tatsukhaṃ bhuñjate svayam |
mṛtyuryena sukheneha tatsukhaṃ dhyānamucyate || 185 ||
[Analyze grammar]

śrībhairava uvāca |
samastedaṃ varārohe durlabhaṃ prakaṭīkṛtam |
tvaṃ punaścāvatāritvā kramaughaṃ samprakāśaya || 186 ||
[Analyze grammar]

sugopyaṃ gopanībhūtvā kramaṃ pūjyārihā bhava || 187 ||
[Analyze grammar]

yā sā kubji parā mahaughajananī sañcodito'haṃ tvayā tvaṃ kubjā parakubjinī mama punastvāhaṃ mayā tvaṃ punaḥ |
tvayādiṣṭacatuṣṭayaṃ kramapathaṃ teṣāṃ kramo vai yathā sampreṣyātmagataṃ kramaughaparamaṃ cājñā gṛhītānaghe || 188 ||
[Analyze grammar]

śatakoṭisuvistīrṇaṃ tantredaṃ pārameśvaram |
asya bhedopabhedāśca bhaviṣyanti hyanekadhā || 189 ||
[Analyze grammar]

atra kalpe varārohe sūtrasaṅgrahalakṣaṇam |
caturviṃśatisāhasraṃ kiṃ tu tatprakaṭaṃ na hi || 190 ||
[Analyze grammar]

kartavyaṃ tu tvayā bhadre kiṃ tu pīṭhacatuṣṭaye |
prakāśayasva cājñāto yathā gopyataraṃ bhavet || 191 ||
[Analyze grammar]

sudurlabhataraṃ devi tantredaṃ paramādbhutam |
yatra vā tiṣṭhate deśe sa deśo bhuktibhāgbhavet || 192 ||
[Analyze grammar]

kiṃ punaḥ puramadhyasthaṃ gṛhāvasthagataṃ hṛdi |
tiṣṭhate yasya'sau nāthe puraṃ pīṭhasamaṃ bhavet || 193 ||
[Analyze grammar]

gṛhaṃ tad yogapīṭhaṃ ca mantavyamanvayānvitaiḥ |
āgamaṃ maṇḍalādyaistu pūjyoghaṃ pārameśvaram || 194 ||
[Analyze grammar]

yatredaṃ tiṣṭhate sthāne divyāmnāyaṃ sudurlabham |
divyaistu pūjyate so hi yadi gopyataraṃ bhavet || 195 ||
[Analyze grammar]

vidhānavihitā pūjā yadyaṣṭamyāṃ caturdaśī |
pūjayetparamāmnāyaṃ pūjyate sa marīcibhiḥ || 196 ||
[Analyze grammar]

yastvevaṃ vindate devi granthataścārthato'pi vā |
sa jyeṣṭhaḥ kulasantāne pūjyo'sau bhairavo yathā || 197 ||
[Analyze grammar]

avajñāṃ kurute yastu yasya tasya prakāśayet |
sāmarthyena satāṃ dviṣṭo bhraṣṭo duḥkhī sa sarvataḥ || 198 ||
[Analyze grammar]

āgamādhārabhāṇḍasya dṛṣṭvāvajñāṃ karoti yaḥ |
namaskāreṇa tatpīṭhaṃ tasyaivāyaṃ puroditam || 199 ||
[Analyze grammar]

śrutvaivaṃ vismayāpannā ūcustvevaṃ kuleśvarī |
prerayitvāditoddiṣṭā atrājñānavirodhinī || 200 ||
[Analyze grammar]

ājñāśrutaṃ samastedaṃ dṛṣṭamasmādvirjṛmbhitam |
vrajatoḍādisiddhānāṃ teṣu sarvaṃ samarpayet || 201 ||
[Analyze grammar]

samayinyaśca saṃyojya tasya tvāmoghaśālinī |
bhaviṣyasi purāvasthā tadavasthāntare sthitā || 202 ||
[Analyze grammar]

prathamaṃ madguṇairbhadre dvitīyaṃ ca khagāntare |
tṛtīyaṃ bhūcarīnāthaḥ paścānantabhavātmikā || 203 ||
[Analyze grammar]

trayānte gurupaṅktisthā Pṛthakpūjākrame sthitā |
bhaviṣyasi purāvasthā hrāsyamānā pade pade || 204 ||
[Analyze grammar]

jīvikopāyahetvarthamutkarṣārthamathāpi vā |
teṣu tyajya parāmnāyaṃ bhūtāveśakarī bhava || 205 ||
[Analyze grammar]

vyatikramaṃ yadā kāle bhaviṣyatkubjinīmate |
tadā kāle tu taṃ hatvā samāpyevaṃ punarbhaja || 206 ||
[Analyze grammar]

sārasaṅgrahametaddhi anāmāmatamuttamam |
asyoccāraṃ na kartavyamuccārādayutaṃ japet || 207 ||
[Analyze grammar]

kubjikā yā varārohe pañcabhiḥ praṇavaiḥ saha |
tairvinā na hi coccāraṃ kubjāmnāyamahādhvare || 208 ||
[Analyze grammar]

yaistu tāni varārohe kathayāmi svarūpataḥ |
binduyuktāni sarvāṇi jīvabhūtāni śāsane || 209 ||
[Analyze grammar]

ādimaṃ ca tṛtīyaṃ ca daśamaṃ caikaviṃśakam |
dvitīyaṃ caikaviṃśena varjitaṃ pañcamaṃ tu tat || 210 ||
[Analyze grammar]

kiṃ tu vāmena jaṅghāyā hataṃ bījena kārayet |
tadbījaṃ paramuddiṣṭaṃ sarvajñānāvatārakam || 211 ||
[Analyze grammar]

ambikā bindunādaṃ ca kuṇḍalī ca paraḥ śivaḥ |
ratnānāṃ pañcakaṃ devi vyāpayitvā sudurlabham || 212 ||
[Analyze grammar]

anenābhyāsayogena khecarīkulanandanaḥ |
sidhyate nātra sandeho guruvaktraprasādataḥ || 213 ||
[Analyze grammar]

khecarā bhūcarā caiva dikcarā gocarā tathā |
dadanti melakaṃ sarvaṃ yasyedaṃ hṛdi saṃsthitam || 214 ||
[Analyze grammar]

devadevena devyāyā mataṃ divyaṃ mayā tava |
kartavyaṃ tu tathā gopyamityājñā pārameśvarī || 215 ||
[Analyze grammar]

pūjā cāsya prakartavyā viśeṣeṇa varānane |
śuklapakṣe tṛtīyāyāṃ vaiśākhasya tathā punaḥ || 216 ||
[Analyze grammar]

kṛṣṇapakṣe trayodaśyāṃ nabhasyanavamī punaḥ |
āśvine śuklapakṣasya pūrṇimā phālgune matā || 217 ||
[Analyze grammar]

āṣāḍhe śrāvaṇe caiva bhādrapadyāṃ tathaiva ca |
śuklapakṣe caturdaśyāṃ kartavyaṃ ca pavitrakam || 218 ||
[Analyze grammar]

ātmavittānusāreṇa uttamādhamamadhyamāḥ |
guruparvamiti khyātaṃ pālanīyaṃ kulāmbike || 219 ||
[Analyze grammar]

yugādayaḥ samākhyātā atra pīṭhāvatāraṇam |
pīṭhamārgakramāyātamāgamo'yaṃ tadeva hi || 220 ||
[Analyze grammar]

āgame pūjite sarvaṃ pūjitaṃ jñānasāgaram |
yenedaṃ pustakaṃ devyāḥ pūrvoktaṃ yanmayā tava || 221 ||
[Analyze grammar]

anyattatparamopāyaṃ siddhiparyāyaśāsane |
divyasiddhipradātāraṃ divyabhāṣāvibhūṣitam || 222 ||
[Analyze grammar]

kusumaṃ ca rajaṃ raktaṃ rathyaṃ śivakusumbhakam |
taḍidamṛtamadhuraṃ kṣatajodbhavanetrajam || 223 ||
[Analyze grammar]

kādambarī prasannā ca parisruṅ madirā surā |
vāmāmṛtamaliścaiva somapānaṃ madālasī || 224 ||
[Analyze grammar]

dhārāmṛtaṃ śivāmbuṃ ca rativiṣṇuvaruṇodbhavam |
varco brahmā dvijanmā ca sarojaḥ kamalāsanaḥ || 225 ||
[Analyze grammar]

bukapuṣpakaṇākhyaṃ ca liṅgapaṅkamalaṃ tathā |
kuṇḍagolodbhavaṃ śukraṃ śaśiścaiva sitaṃ madhu || 226 ||
[Analyze grammar]

kaṭaṃ māṃsaṃ palaṃ kravyaṃ piṣitaṃ phalguṣāmiṣam |
jāṅgalaṃ devadāruṃ ca kṣmā vai khaḍgodbhavaṃ smṛtam || 227 ||
[Analyze grammar]

tailaṃ vasā tathā snehaṃ kaṭutailaṃ tu tīkṣṇakam |
turuṣkaṃ sihṇakaṃ proktaṃ kapālapuṭamadhyagam || 228 ||
[Analyze grammar]

laśunaṃ nāsikāvasthaṃ tacca hiṅgu prakīrtitam |
gajaṃ caiva tu kuṣmāṇḍaṃ palāṇḍuṃ ca viśeṣataḥ || 229 ||
[Analyze grammar]

paryuṣitācchālyagaruṃ pippalyaḥ kṛṣṇataṇḍulāḥ |
kṛṣṇacchāgo mahānetrī palalaṃ meṣātmakaṃ smṛtam || 230 ||
[Analyze grammar]

sāmarthajñavidānāṃ ca iti pūjā prakīrtitā |
siddhadravyaṃ samākhyātaṃ prasaṅgād yoginīkule || 231 ||
[Analyze grammar]

nānena rahitā siddhirbhuktimuktirna vidyate |
nirācārapadaṃ hyetattenedaṃ paramaṃ smṛtam || 232 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kubjikamatatantra Chapter 25

Cover of edition (2004)

A Journey in the World of the Tantras
by Mark S.G. Dyczkowski (2004)

[Indica Books, Varanasi]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: