Kubjikamatatantra [sanskrit]

27,635 words | ISBN-10: 8186569421 | ISBN-13: 9788186569429

The Sanskrit edition of the Kubjikamatatantra: an ancient and authoritative text exposing the Goddess Kubjika and belonging to the Kaula tradition praised in Tantric Shaktism and Shaivism. The extant Kubjikamata-tantra contains roughly 3,000 shlokas (metrical verses), although traditionally the text is derived from a version containing 24,000 verses (or even more). It is known also by the names Kubjinimata or Anamamata

śrīkubjikā uvāca |
śrutā deva mahāvyāptiḥ samastavyastavistarāt |
idānīṃ śrotumicchāmi tvatsakāśānmanodbhavām || 1 ||
[Analyze grammar]

aparāṃ dehajairbhinnāṃ śabdarāśiṃ sabhairavam || 2 ||
[Analyze grammar]

śrībhairava uvāca |
sādhu bhadre punaḥ sādhu mahāvastuprabodhake |
tadahaṃ sampravakṣyāmi siddhakaulaṃ mahātape || 3 ||
[Analyze grammar]

mahākalpāntasaṃhāre mahāpralayamadbhutam |
sūryakoṭikarābhāsaṃ vidyucchaṭalatākulam |
kālāgniśikharāṭopaṃ śūlajvālormisaṅkulam || 4 ||
[Analyze grammar]

visphuliṅgajvalantaughairmahājvālārcivartulam |
jvālāmālākulojjvālaiḥ karālairbhīmabhīṣaṇaiḥ || 5 ||
[Analyze grammar]

svargapātālabhūrlokairantarīkṣairdiśo daśa |
maccharīre samutpannā mahākrodhasamudbhavā || 6 ||
[Analyze grammar]

akārādikṣakārāntā ekaikākṣarabheditā |
bhairavāvalinī devī vilomena samuddharet || 7 ||
[Analyze grammar]

tadahaṃ sampravakṣyāmi śṛṇu kubji mahādhipe |
kṣa ha sa āditaḥ kṛtvā akārāntena sampuṭam || 8 ||
[Analyze grammar]

kṣa krodhāvali a ananta ajara bhairava ha haṃsāvali ā mahānanda āpakumbha bhairava sa ānandāvali i pracaṇḍa iḍācāra bhairava ṣa garbhāvali ī ḍāmara indramūrti bhairava śa saṃhārāvali u udyāna ulkāsya bhairava va amṛtāvali ū vasanta ūṣmāda bhairava la vipulāvali ṛ ṛpudarpa ṛpusūdana bhairava ra kālāntakāvali ṝ kṛtānta ṝmukta bhairava ya pracaṇḍāvali ḷ prasanna ḷptakāya bhairava ma mahāmohāvali ḹ mahāmāyā ḹpāda bhairava bha bhūtabhayāvali e raudra ekadaṃṣṭra bhairava ba vaḍavāmukhāvali ai mahādaṃṣṭra airāvata bhairava pha lampaṭāvali o kaṅkāla oghāmbu bhairava pa pavanāvali au anaṅga auṣadhīghna bhairava na kusumāvali aṃ svacchanda aṃjana bhairava dha vipulāvali aḥ manmatha aḥhvakāyabhairava da suratāvali ka unmatta kambala bhairava tha kūrmāvali kha meghanāda kharuṣānana bhairava ta tvaritāvali ga karāla gomukha bhairava ṇa mandarāvali gha vikarāla ghaṇṭāla bhairava ḍha khaṭvāṅgāvali ṅa mahābala ṅaṇanāntabhairava ḍa candrāvali ca asitāṅga caṇḍadhāra bhairava ṭha vajrāvali cha ulka chaṭāṭopa bhairava ṭa manthāvali ja ekapāda jaṭālākṣa bhairava ña kāntāvali jha kapāla jhaṅkīśa bhairava jha ambikāvali ña vyoma ñabhaṭeśvara bhairava ja bhedakāvali ṭa vetāla ṭaṅkapāṇi bhairava cha kṛtāntāvali ṭha āmardaka ṭhānubandha bhairava ca caturbhujāvali ḍa mahāsāha ḍāmara bhairava ṅa yogāvali ḍha ruru ḍhaḍhṛkarṇa bhairava gha bhūtāvali ṇa bhuvana ṇatīkānta bhairava ga abhayāvali ta vibhūti taḍidbhāsvara bhairava kha carcakāvali tha ūrdhvasepha thavira bhairava ka bhasmāntakāvali da krūra dantura bhairava aḥ sṛṣṭikāvali dha lohita dhanada bhairava aṃ vijayāvali na lampaṭa nāgakarṇa bhairava au brahmāvali pa carcaka pracaṇḍa bhairava o sadyojātāvali pha phetkāra bhairava ai phetkārāvali ba acintya vīrasiṃha bhairava e karṇamoṭāvali bha mahādevāṅga bhṛkuṭi bhairava ḹ mahāmohāvali ma mahākālāgni meghabhāsura bhairava ḷ mahāmāyāvali ya mārtaṇḍa yugānta bhairava ṝ gāndhārāvali ra prāṇa raurava bhairava ṛ puṣpāvali la ananta lamboṣṭha bhairava ū śabdāvali va ucchuṣma vasala bhairava u mahāghoṣāvali śa mahāyaśa śukatuṇḍa bhairava ī sūkṣmāvali ṣa mahodyāna ṣaṭālākṣa bhairava vidyāvali sa amṛta sunāsa bhairava ā vyāpakāvali ha śubhaṅkara hūhūka bhairava a mahāmāyāvali kṣa pralayāntaka kṣayānta bhairava || 8 ||
[Analyze grammar]

eṣa krodho mahādevi mama hṛdayaniḥsṛtaḥ |
pañcāśabhairavopetā mālinyā saha saṃyutā || 9 ||
[Analyze grammar]

anena nyāsamātreṇa sakalīkṛtavigrahaḥ |
cintayeddehamātmānamuktalakṣaṇasaṃyutam || 10 ||
[Analyze grammar]

saṃharantaṃ jagatsarvaṃ chindantaṃ pāśapañjaram |
nirdahantaṃ jagatsarvam bhasmakūṭaṃ vicintayet || 11 ||
[Analyze grammar]

akārādikṣakārāntaṃ paśudehe vicintayet |
adhomukhordhvapādāntaṃ saṃhārānalamadhyagam || 12 ||
[Analyze grammar]

saṃvartānaladahyantaṃ caturdaśaviyojitam |
tadbījaṃ sampravakṣyāmi mahākrodhasya bhairavi || 13 ||
[Analyze grammar]

mantrasāraṃ varārohe śṛṇu tvaṃ bhāvitātmanā || 14ab ||
[Analyze grammar]

oṃ hūṃ kṣaḥ hūṃ phaṭ hrīṃ chrīṃ kṣaḥ ślīṃ phreṃ hrūṃ hūṃ hūṃ phaṭ || 14 ||
[Analyze grammar]

krodhahṛdayānujā devī mahābhairavamabravīt || 14cd ||
[Analyze grammar]

kujākhyamantramuccārya trailokyamapi saṃharet |
kailāsamapi pātayedvācāsiddhiḥ pravartate || 15 ||
[Analyze grammar]

ekaikākṣarasambhinnāmuddharāmi parāparām |
akārādikṣakārāntaṃ nāmaṃ vakṣyāmi pārvati || 16 ||
[Analyze grammar]

a anantāvali kṣa gaganavīra ā pralayāntakāvali ha bhuvanavīra anantaśaktyāvali sa vijayavīra ī haṃsāvali ṣa ajayavīra u mohāvali śa mahā-ajayavīra ū kriyāśaktyāvali va aṅkuravīra ṛ bṛhodarāvali la saṃhāravīra ṝ ripumardakāvali ra kumāravīra ḷ vidyāśaktyāvali ya mahāyaśavīra ḹ icchāvali ma mahāsāhasavīra e ratnāvali bha pracaṇḍavīra ai vijñānaśaktyāvali ba mahārṇavavīra o lohitāvali pha mahāmaravīra au ulkāvali pa mahādambhakavīra aṃ lolupāvali na carcikavīra aḥ barbarāvali dha pramathavīra ka pavanāvali da kanakavīra kha lampaṭāvali tha kharodakavīra ga mātāvali ta garuḍavīra gha raudrāvali ṇa meghanādavīra ṅa sarvabhakṣāvali ḍha mahāgarjanavīra ca jyeṣṭhāvali ḍa carvakavīra cha ambikāvali ṭha chedakavīra ja vedāvali ṭa triśikhavīra jha krodhāvali ña mārīcivīra ña brahmaghoṣāvali jha vidhānavīra ṭa sarvavīrāvali ja vikaṭavīra ṭha vajrakāvali cha vasantakavīra ḍa kanyāvali ca abhayavīra ḍha prasannāvali ṅa vipakṣavīra ṇa mahākrodhāvali gha mahābalivīra ta ḍāmarāvali ga kaṭaṅkaṭavīra tha mahādaṃṣṭrāvali kha ḍamarukavīra da ādhārāvali ka dharmavīra dha āsannāvali aḥ mahātibalavīra na ujjvalāvali aṃ sarvavīra pa sāgarāvali au mahākāyavīra pha tribhuvanāvali o varalāmukhavīra ba valayāvali ai bhasmāntakavīra bha nidrāvali e durjayavīra ma sandhyāvali ḹ mahāvetālavīra ya candravīṇāvali ḷ mahārauravavīra ra manmathāvali ṝ mahādurdharavīra la vyomāvali ṛ mahābhogavīra va ūṣmāvali ū vajravīra śa sitāvali u kālāgnivīra ṣa mahāmāyāvali ī sarvalokavīra sa sarvadevatāvali i mahānādavīra ha yogāvali ā parāparavīra kṣa anantākhyāvali a mahākṣayāntavīra |
athāparā parā khyātā mahāmāyā parāparā |
mantragarbhā mahādevī viśrutā bhuvanatraye || 17 ||
[Analyze grammar]

yryauṃ rryauṃ lryauṃ vryauṃ śryauṃ ṣryauṃ sryauṃ hryauṃ kṣryauṃ kāmākhyasya hsryauṃ pūrṇagiri smryauṃ oḍḍiyāna kṣmryauṃ jālandhara | śrī hā ka ḍo ka śrī kāmarivāḍī śrī devavāḍī śrīṃ hrīṃ amṛtavidye putraṃ dehi āyuṃ dehi yaśaṃ dehi || 18 ||
[Analyze grammar]

śrīkubjikā uvāca |
pramādāllopamāyāte siddhe samayamaṇḍale |
sādhakasya bhavedglāniḥ kliṣṭo vighnaiḥ prabādhyate || 18 ||
[Analyze grammar]

kā gatistasya deveśa kathaṃ śuddhimavāpnuyāt |
tamācakṣasva sarvajña samayaghnaḥ śudhyate yathā || 19 ||
[Analyze grammar]

śrībhairava uvāca |
aṭṭahāsāditaḥ kṛtvā rājagṛhamapaścimam |
āyudhaiḥ sahitāṃ devīṃ kṣetrapālasamanvitām || 20 ||
[Analyze grammar]

kṣetropakṣetrasandohaiḥ sevanānnirmalo bhavet |
athāśaktaḥ pramādī vā pīṭhasaṅkīrtanātpriye || 21 ||
[Analyze grammar]

samyak śuddhimavāpnoti prātarutthāya yaḥ paṭhet |
tadahaṃ sampravakṣyāmi samayānāṃ viśuddhaye || 22 ||
[Analyze grammar]

aṭṭahāse kadambasthāṃ saumyāsyāṃ vajradhāriṇīm |
mahāghaṇṭasamopetāṃ praṇamāmi sivaṅkarīm || 23 ||
[Analyze grammar]

caritrāyāṃ karañjasthāṃ kṛṣṇākhyāṃ śaktidhāriṇīm |
mahābalasamopetāṃ praṇamāmi susiddhidām || 24 ||
[Analyze grammar]

agnikena samopetāṃ daṇḍahastāṃ nagaukasām |
kolāgirye mahālakṣmīṃ naumi lakṣmīvivardhanīm || 25 ||
[Analyze grammar]

jvālāmukhīṃ śrījayantyāṃ nimbasthāṃ khaḍgadhāriṇīm |
mahāpretasamopetāṃ naumi sarvārthasiddhidām || 26 ||
[Analyze grammar]

aśvatthasthāṃ mahāmāyāmujjainyāṃ pāśadhāriṇīm |
mahākālasamopetāṃ naumi sarvārthasiddhidām || 27 ||
[Analyze grammar]

uḍumbaratalāvasthāṃ vāyuvegāṃ dhvajāyudhām |
prayāge pavanopetāṃ naumi śatruvināśanīm || 28 ||
[Analyze grammar]

vārāṇasyāṃ tu tālasthāmūrdhvakeśīṃ gadāyudhām |
praṇamya śirasā devīṃ śāṅkarīṃ śāṅkarānvitām || 29 ||
[Analyze grammar]

karṇamoṭīṃ vaṭasthāṃ tu saśūlāṃ hetukānvitām |
śrīkoṭe śrīpadāṃ naumi rājyasampadadāyinīm || 30 ||
[Analyze grammar]

virajāyāmbikadevīṃ mudrāpaṭṭiśadhāriṇīm |
analena samopetāṃ praṇamāmi jayāvahām || 31 ||
[Analyze grammar]

airuḍyāmagnivaktrāṃ tu vajraśaktidharāṃ śubhām |
ghaṇṭāravasamopetāṃ namāmi ripunāśanīm || 32 ||
[Analyze grammar]

muṣalāyudhahastāṃ tu mahājaṅghasamanvitām |
namāmi śatrubhaṅgārthe piṅgākṣīṃ hastināpure || 33 ||
[Analyze grammar]

elāpure kharāsyāṃ tu pāśahastāṃ mahābalām |
gajakarṇasamopetāṃ naumi duṣṭapramardanīm || 34 ||
[Analyze grammar]

kāśmaryāṃ caiva gokarṇāṃ mudrālakuṭadhāriṇīm |
taḍijjaṅghasamopetāṃ namāmi ripumardanīm || 35 ||
[Analyze grammar]

karālena samopetāṃ namāmyaṅkuśadhāriṇīm |
kramaṇīṃ marudeśe tu trailokyākṛṣṭikārikām || 36 ||
[Analyze grammar]

romajaṅghasamopetāṃ nagare tu halāyudhām |
caitrakacchanivāsāṃ tu namāmi dhanasiddhaye || 37 ||
[Analyze grammar]

kumbhakena samopetāṃ khaṭvāṅgakarabhūṣitām |
namāmi pāpaśuddhyarthaṃ cāmuṇḍām puṇḍravardhane || 38 ||
[Analyze grammar]

parastīre prasannāsyāṃ vajraśṛṅkhaladhāriṇīm |
namāmi trijaṭopetāṃ bhedastambhanakārikām || 39 ||
[Analyze grammar]

pṛṣṭhāpure vidyunmukhīṃ daṇḍaśaktyāyudhodyatām |
namāmi ghanaravopetāṃ bhedajṛmbhanakārikām || 40 ||
[Analyze grammar]

ulkāmukhasamopetāṃ kuhudyāṃ tu mahābalām |
mudrālakuṭadhāriṇyāṃ naumi duṣṭāṅgabhañjanīm || 41 ||
[Analyze grammar]

piśitāśasamopetāṃ naumi kaṭṭārikodyatām |
sopāre agnivaktrāṃ tu amitrapaśudāriṇīm || 42 ||
[Analyze grammar]

kṣīrike lokamātāṃ tu khaḍgahastāṃ namāmyaham |
mahāmerusamopetāṃ mahatārtinikṛntanīm || 43 ||
[Analyze grammar]

vajrāyudhadharāṃ saumyāṃ bhīmānanasamanvitām |
stambhākṛṣṭikarīṃ devīṃ māyāpuryāṃ tu kampinīm || 44 ||
[Analyze grammar]

mahākrodhasamopetāṃ pūtanāmrātikeśvare |
gadāhastāyudhāṃ naumi tāḍanākṛṣṭikārikām || 45 ||
[Analyze grammar]

rājagṛhe bhagnanāsāṃ mahākarṇasamanvitām |
vajraśaktidharāṃ naumi aśeṣaphaladāyikām || 46 ||
[Analyze grammar]

kṣetropakṣetrasandohe sthitabhūcakramātarām |
kṣetrapālasamopetāṃ kīrtayed yaḥ samāhitaḥ || 47 ||
[Analyze grammar]

prātarutthāya mantrajñaḥ svapnakāle'thavā sudhīḥ |
yukto'pi pātakairghorairmātṝṇāṃ sammato bhavet || 48 ||
[Analyze grammar]

mātṛhā pitṛhā caiva brahmaghna goghna eva ca |
vīradravyāpahārī ca pramādātsamayacyutaḥ || 49 ||
[Analyze grammar]

mantrācāravilupto'pi pīṭhasaṅkīrtanātpriye |
pāpakañcukamutsṛjya naiva paśyati durgatim || 50 ||
[Analyze grammar]

yaḥ punaḥ śuddhabhāvātmā triṣkālaṃ parivartayet |
prāpnoti cintitān kāmān strīṇāṃ bhavati vallabhaḥ || 51 ||
[Analyze grammar]

kuṇḍe'tha maṇḍale vātha pratimāyāṃ paṭe'pi vā |
liṅge dakṣiṇamūrtau vā jalamadhye gato'pi vā || 52 ||
[Analyze grammar]

triṣkālamekakālaṃ vā yaḥ paṭhed yastu bhāvitaḥ |
viṣaśastraja1āgnibhyo vyādhibhūtagrahairapi || 53 ||
[Analyze grammar]

ajitaḥ suciraṃ kālaṃ jāyate nirupadravaḥ |
mahābhaye samutpanne kapilāgomayena tu || 54 ||
[Analyze grammar]

caturdikṣu caturviṃśa kārayenmaṇḍalāni tu |
pūrvamuttarataścaiva vāruṇyāṃ dakṣiṇena tu || 55 ||
[Analyze grammar]

ṣaṭkaṃ ṣaṭkaṃ tu kartavyaṃ tatra pūjya krameṇa tu |
śmaśānakalpavṛkṣe tu yoginyaḥ kṣetrapāstathā || 56 ||
[Analyze grammar]

pūrve tu śvetapuṣpaistu dakṣiṇe pītapuṣpakaiḥ |
paścime raktapuṣpaistu uttare kṛṣṇapuṣpakaiḥ || 57 ||
[Analyze grammar]

sāyudhān śvetapuṣpaistu gandhairdhūpairmanoramaiḥ |
madhye tu kalaśaṃ sthāpya divyatoyapariplutam || 58 ||
[Analyze grammar]

caturviṃśati dīpāṃśca sthāne sthāne pradāpayet |
caturviṃśati pīṭhāṃśca krameṇa parivartayet || 59 ||
[Analyze grammar]

ahorātroṣito bhūtvā niśāmekāṃ suyantritaḥ |
prabhāte vimale mantrī vīrabhojyaṃ tu kārayet || 60 ||
[Analyze grammar]

rājagṛhe bhagnanāsāṃ mahākarṇasamanvitām |
vajraśaktidharāṃ naumi aśeṣaphaladāyikām || 46 ||
[Analyze grammar]

kṣetropakṣetrasandohe sthitabhūcakramātarām |
kṣetrapālasamopetāṃ kīrtayed yaḥ samāhitaḥ || 47 ||
[Analyze grammar]

prātarutthāya mantrajñaḥ svapnakāle'thavā sudhīḥ |
yukto'pi pātakairghorairmātṝṇāṃ sammato bhavet || 48 ||
[Analyze grammar]

mātṛhā pitṛhā caiva brahmaghna goghna eva ca |
vīradravyāpahārī ca pramādātsamayacyutaḥ || 49 ||
[Analyze grammar]

mantrācāravilupto'pi pīṭhasaṅkīrtanātpriye |
pāpakañcukamutsṛjya naiva paśyati durgatim || 50 ||
[Analyze grammar]

yaḥ punaḥ śuddhabhāvātmā triṣkālaṃ parivartayet |
prāpnoti cintitān kāmān strīṇāṃ bhavati vallabhaḥ || 51 ||
[Analyze grammar]

kuṇḍe'tha maṇḍale vātha pratimāyāṃ paṭe'pi vā |
liṅge dakṣiṇamūrtau vā jalamadhye gato'pi vā || 52 ||
[Analyze grammar]

triṣkālamekakālaṃ vā yaḥ paṭhed yastu bhāvitaḥ |
viṣaśastraja1āgnibhyo vyādhibhūtagrahairapi || 53 ||
[Analyze grammar]

ajitaḥ suciraṃ kālaṃ jāyate nirupadravaḥ |
mahābhaye samutpanne kapilāgomayena tu || 54 ||
[Analyze grammar]

caturdikṣu caturviṃśa kārayenmaṇḍalāni tu |
pūrvamuttarataścaiva vāruṇyāṃ dakṣiṇena tu || 55 ||
[Analyze grammar]

ṣaṭkaṃ ṣaṭkaṃ tu kartavyaṃ tatra pūjya krameṇa tu |
śmaśānakalpavṛkṣe tu yoginyaḥ kṣetrapāstathā || 56 ||
[Analyze grammar]

pūrve tu śvetapuṣpaistu dakṣiṇe pītapuṣpakaiḥ |
paścime raktapuṣpaistu uttare kṛṣṇapuṣpakaiḥ || 57 ||
[Analyze grammar]

sāyudhān śvetapuṣpaistu gandhairdhūpairmanoramaiḥ |
madhye tu kalaśaṃ sthāpya divyatoyapariplutam || 58 ||
[Analyze grammar]

caturviṃśati dīpāṃśca sthāne sthāne pradāpayet |
caturviṃśati pīṭhāṃśca krameṇa parivartayet || 59 ||
[Analyze grammar]

ahorātroṣito bhūtvā niśāmekāṃ suyantritaḥ |
prabhāte vimale mantrī vīrabhojyaṃ tu kārayet || 60 ||
[Analyze grammar]

tataḥ kṣamāpayetpīṭhānpraṇipatya punaḥ punaḥ |
nirvighnastu tato mantrī kṣipraṃ bhavati siddhibhāk || 61 ||
[Analyze grammar]

upasargagrahādibhyaḥ kṣayakuṣṭhajvarādibhiḥ |
mucyate sarvarogaiśca dhanavānapi jāyate || 62 ||
[Analyze grammar]

kanyā manepsitān kāmān labhate cābhiṣekataḥ |
putrārthī labhate putrān kāmukaḥ subhago bhavet || 63 ||
[Analyze grammar]

vidyārthī labhate vidyāṃ vaṇigvai lābhamaśnute |
mantrārādhanaśīlaśca jāyate nirupadravaḥ || 64 ||
[Analyze grammar]

yogābhyāsarato nityaṃ prāpya siddhiṃ paraṃ yayau |
dvīpāmnāyaprasaṅgena sarvametatprakāśitam || 65 ||
[Analyze grammar]

samastavyastavyāptistu kṣetropakṣetrasaṃyutam |
yattvayā pṛcchitaṃ sarvaṃ kālajñānaṃ kujeśvari || 66 ||
[Analyze grammar]

tadahaṃ sampravakṣyāmi bhaktānāṃ bhaktivatsale |
sarvaṃ sampāditaṃ tubhyamājñānandakramārṇavam || 67 ||
[Analyze grammar]

idānīṃ śṛṇu kalyāṇi kālacakraṃ yathā sthitam || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kubjikamatatantra Chapter 22

Cover of edition (2004)

A Journey in the World of the Tantras
by Mark S.G. Dyczkowski (2004)

[Indica Books, Varanasi]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: