Kubjikamatatantra [sanskrit]

27,635 words | ISBN-10: 8186569421 | ISBN-13: 9788186569429

The Sanskrit edition of the Kubjikamatatantra: an ancient and authoritative text exposing the Goddess Kubjika and belonging to the Kaula tradition praised in Tantric Shaktism and Shaivism. The extant Kubjikamata-tantra contains roughly 3,000 shlokas (metrical verses), although traditionally the text is derived from a version containing 24,000 verses (or even more). It is known also by the names Kubjinimata or Anamamata

śrīkubjikā uvāca |
dayā ca paramā mahyaṃ maṇḍalīśakulākulam |
ṣaṭpadārtho mayā jñātaḥ ṣaḍ yoginyo vada prabho || 1 ||
[Analyze grammar]

śrībhairava uvāca |
uvāca bhagavānnāthaḥ kubjīśāni vadāmyaham |
sadyaḥpratyayakartāraṃ sadyomelakadāyakam || 2 ||
[Analyze grammar]

kam-ba-mā-lam-vi-kā devyaḥ kramāt ṣaṭkaṃ kulākule |
mokṣabhuktipradātāraḥ ṣaḍetāḥ ṣaṭkanāyikāḥ || 3 ||
[Analyze grammar]

ḍa-ra-la-ka-sa-ha-jotthāḥ saṃsthitāḥ kulagocare |
kulaṣaṭkanivāsinyo nigrahānugrahe'pi vā || 4 ||
[Analyze grammar]

ekaikānugrahantyetā nigrahantyanulomakṛt |
ṣaṭpattre pūjitāḥ santyaḥ ṣaṭpadārthaphalapradāḥ || 5 ||
[Analyze grammar]

śrīkubjikā uvāca |
purataḥ pṛcchayiṣyāmi prārabdhaṃ kathayasva me |
catuṣkapañcakānāṃ ca caturṇāṃ ca phalodayam || 6 ||
[Analyze grammar]

śrībhairava uvāca |
ṣaṭpadārthopadeśena samastaṃ kathitaṃ mayā |
tathāpi kathayiṣyāmi adhikāro yathā sthitaḥ || 7 ||
[Analyze grammar]

o-jā-pū-kāmuko bhedo dṛṣṭvākṣaraviniścitam |
mudrācatuṣṭayopetaṃ saṅketātkathitaṃ priye || 8 ||
[Analyze grammar]

caturyugaṃ catuṣpīṭhaṃ yonyaścatvāri yāḥ priye |
sabāhyābhyantare sarvaṃ kathayāmi yathārthataḥ || 9 ||
[Analyze grammar]

nābhyadhodarahṛtkaṇṭhe kṛ-tre-dvā-kamanukramāt |
o-jā-pū-kāmarūpiṇyaścatvāryevaṃ vyavasthitāḥ || 10 ||
[Analyze grammar]

sabāhyābhyantareṇaiva catuṣkaṃ parikīrtitam |
gurūpadeśasaṃyuktaṃ pañcakaṃ kathayāmi te || 11 ||
[Analyze grammar]

devyo dūtyastathā mātryo yoginyaḥ khecarīgaṇaḥ |
pañcadhā hyadhikāro'yaṃ kurvantyetāḥ kulākule || 12 ||
[Analyze grammar]

devīcatuṣṭayādhāraṃ svādhiṣṭhānaṃ ṣaḍāśrayam |
randhrakāmaśikhirgolaṃ dhvajakandāntakāvadhim || 13 ||
[Analyze grammar]

saptamaṃ tattvamuddiṣṭaṃ brahmaṇaḥ padamuttamam |
atra sṛṣṭiḥ samutpannā ṣaṭkauṣakulasambhavā || 14 ||
[Analyze grammar]

devyādhiṣṭhitamīsānaṃ svādhiṣṭhānaguṇāśrayam |
randhradvādaśakopetaṃ kāmadvādaśakānvitam || 15 ||
[Analyze grammar]

vahnīśvare tathāpyevaṃ dvādaśaṃ dhvajakandayoḥ |
piṇḍadvādaśakopetaṃ caturāśītyanekaśaḥ || 16 ||
[Analyze grammar]

śāmbhavādhiṣṭhite yoge svādhiṣṭhāne nirāmaye |
caturāśītiguṇānāṃ vijñānapadavīṃ labhet || 17 ||
[Analyze grammar]

atra madhye maheśāni sarvakāraṇakāraṇam |
yathā niṣpadyate piṇḍaṃ tattathā cāvadhārayet || 18 ||
[Analyze grammar]

ādhāraśaktimādau tu brahmaśaktimatordhvataḥ |
etadbrahmāṇḍamityuktaṃ saptalokasamanvitam || 19 ||
[Analyze grammar]

ādhāraṃ caiva bhūrlokaṃ bhuvarlokaṃ tu kāmagam |
svarlokaṃ śikhimityuktaṃ maharlokaṃ tu golakam || 20 ||
[Analyze grammar]

dhvajasthaṃ janamityuktaṃ tapolokaṃ tu kandagam |
satyalokaṃ tu tattvasthaṃ brahmagranthyāvadhisthitam || 21 ||
[Analyze grammar]

satyalokādadhaḥ sṛṣṭiḥ kalādyā piṇḍasambhavā |
ājñātaḥ sampravartante trayāntaṃ yāva mānasī || 22 ||
[Analyze grammar]

caturṇāṃ tu punaḥ sṛṣṭiradhastād yonisambhavā |
madhyamanthānayogena śubhāśubhanibandhanam || 23 ||
[Analyze grammar]

bhuvarlokādadholoke vividhā sṛṣṭiḥ pravartate |
jarāyujā ca sā jñeyā bahuduḥkhasamākulā || 24 ||
[Analyze grammar]

kandātsañjāyate sṛṣṭiḥ kandaṃ vai saptalaukikam |
randhrādau granthiparyantaṃ vijñeyaṃ saptadhātukam || 25 ||
[Analyze grammar]

kandātsañjāyate'ṅkuraḥ aṅkurānmūlasambhavaḥ |
mūlātparṇalatāśākhāstataḥ puṣpaphalādikam || 26 ||
[Analyze grammar]

phalaṃ śarīramityuktaṃ dhātuvṛkṣasamudbhavam |
piṇḍaṃ kandodbhavaṃ tacca śubhāśubhajalāntagam || 27 ||
[Analyze grammar]

tvagraktamāṃsa randhrādau aśubhaṃ kāmavahnigam |
śubhaṃ medo'sthimajjāntaṃ golakandadhvajānvitam || 28 ||
[Analyze grammar]

aśubhaṃ tu rajaḥ sākṣāttriśaktiguṇa mātṛjam |
paitṛkaṃ śubhamuddiṣṭaṃ reto hyātmādi-m-īśvaraḥ || 29 ||
[Analyze grammar]

piṇḍaṃ sarvatra sāmānyamubhayorapi kubjike |
saṅgame śivaśaktīnāṃ piṇḍabandho bhavettadā || 30 ||
[Analyze grammar]

yatkiñciccintayenmātā yatkiñciccintayetpitā |
ubhau bhāvasamāyogāttadbhāvaḥ sahajo bhavet || 31 ||
[Analyze grammar]

viśvarūpo maṇiryadvadupādhiviṣayo yathā |
tatkālopādhicintāyāṃ sa rāgaḥ sahajo bhavet || 32 ||
[Analyze grammar]

etadantaramāsādya piṇḍaḥ kāraṇarūpadhṛk |
bandhate pañcadhātmānaṃ pañcapañcādibhiḥ kramāt || 33 ||
[Analyze grammar]

puruṣaṃ prakṛtiścaiva guṇo'haṅkāra dhīrmanaḥ |
ṣaṇmukhastu paro hyātmā catuṣkapariveṣṭitaḥ || 34 ||
[Analyze grammar]

adhordhvaṃ nīyate jīvaḥ koṣakīṭa-m-iva sthitaḥ |
prakāśayati cātmānaṃ badhnāti ca punaḥ punaḥ || 35 ||
[Analyze grammar]

niyāmikācatuṣkeṇa sannaddho bhramate hyaṇuḥ |
ekaikaṃ taṃ caturdhā tu devīcakraṃ prakīrtitam || 36 ||
[Analyze grammar]

niyāmikā bhavetpṛthvī pratiṣṭhā śabdapūrvikā |
śrotrapūrṇā bhavedvidyā śāntirvāgeśvarī smṛtā || 37 ||
[Analyze grammar]

kṣoṇī tu prathamā jñeyā śabdadevī dvitīyakā |
tṛtīyā śrotrikā nāma vācādevī caturthikā || 38 ||
[Analyze grammar]

devīcatuṣṭayaṃ hyetadekaikaṃ tu catuṣṭayam |
etaccatuṣṭayaṃ devi saṃsārapathavartmani || 39 ||
[Analyze grammar]

catuṣṭayaṃ tu bhūtānāṃ tanmātrāṇāṃ catuṣṭayam |
buddhīndriyacatuṣkaṃ tu catuṣkaṃ karmayājinām || 40 ||
[Analyze grammar]

pañcakaṃ tattu vijñeyaṃ puṃsaḥ ṣaḍguṇasaṃyutam |
evaṃ niṣpadyate piṇḍaṃ pañcadhā pañcaviṃśakam || 41 ||
[Analyze grammar]

ṣaṭkauśikaṃ tu mārgo'yamādidevīcatuṣṭayam |
kathitaṃ sarahasyaṃ tu ṣaṭsiddhapuraniścayam || 42 ||
[Analyze grammar]

uvāca kubjikā nāthaṃ ṣaṭsiddhapuraniścayam |
na me jñātaṃ kuleśāna saṃsphuṭaṃ kathayasva me || 43 ||
[Analyze grammar]

uvāca bhagavānnāthaḥ kubjīśāni mayā tava |
kathitā saptadhā sṛṣṭiḥ siddhān sapta vadāmyah am || 44 ||
[Analyze grammar]

navatattveśvaro nātho navacakreśvareśvaraḥ |
brahmāṇḍaśivasiddho' sau hartā kartāvatārakaḥ || 45 ||
[Analyze grammar]

sa nāthaḥ sarvasiddhānāṃ patitve saṃvyavasthitaḥ |
kandabhūto'ṅkuro'sau vai ṣaṭpurādhipatiḥ prabhuḥ || 46 ||
[Analyze grammar]

pumpuraṃ prathamaṃ kandaṃ prākṛtaṃ cāparaṃ puram |
guṇānandaṃ tu golākhyaṃ garvaṃ jālandharātmakam || 47 ||
[Analyze grammar]

dhīpuraṃ kāmarūpākhyamādhāraṃ tu manaḥpuram |
pumpure śrīmatkhaḍgīśaḥ khagīśaḥ prākṛte pure || 48 ||
[Analyze grammar]

viśvanātho guṇānande jhaṇṭīśo'hammahāpure |
dhīpure'nugrahīśāno mitreśāno manaḥpure || 49 ||
[Analyze grammar]

ṣaṭpurādhipatirnāthāḥ kaulīśāḥ kulanāyakāḥ |
kulasiddhāḥ samākhyātāḥ ṣaṭkramaughaprakāśakāḥ || 50 ||
[Analyze grammar]

bhaviṣyanti purā kalpe martyalokamupāgatāḥ |
prabhurānanda yogākhyamāvalī pādamantimam || 51 ||
[Analyze grammar]

bhaviṣyantyapare kalpe kulasiddhāḥ kulotthitāḥ |
kulasiddhādhipo deva ājñāmoghakuleśvaraḥ || 52 ||
[Analyze grammar]

ṣaṭkulānāṃ tvasau nāthastasmātsarvaṃ kulānvayam |
navānāṃ cakravartīnāṃ cakravartistvasau prabhuḥ || 53 ||
[Analyze grammar]

tasmātpravartate sṛṣṭirbrahmādyā kulasambhavā |
ṣaṭpurāṇāṃ tamādhāraṃ kartāraṃ kulapaddhatau || 54 ||
[Analyze grammar]

śāstāraṃ brahmajantūnāṃ devīnāṃ tu catuṣṭayam |
apare brahmaṇaḥ sṛṣṭau yatkiñcidvāṅmayākhilam || 55 ||
[Analyze grammar]

tatsarvaṃ devibhirvyāptaṃ tvayādhārāntakāvadhim |
caturmukheśvarasyānte kandaḥ saptavidhaśca yaḥ || 56 ||
[Analyze grammar]

tatra jātaṃ jagatsarvaṃ sadevāsuramānuṣam |
devīcatuṣṭayānāṃ tu mārgo'yaṃ kathito'khilam || 57 ||
[Analyze grammar]

adhunā kathayiṣyāmi dūtīnāṃ lakṣaṇaṃ yathā |
brahmādhāramiti proktaṃ saptādhārasamanvitam || 58 ||
[Analyze grammar]

prathamaiṣā parā sṛṣṭiḥ śāmbhavī yā kulādhvare |
navatattveśvareśasya nābhyadhastāttu maṇḍalam || 59 ||
[Analyze grammar]

śatakoṭisuvistīrṇaṃ devīkulasamāśrayam |
trikoṇaṃ caiva ṣaṭkoṇaṃ vṛkṣavallīkramastathā || 60 ||
[Analyze grammar]

dvividhājñādhikāro'yaṃ nigrahānugrahaṃ prati || 61 ||
[Analyze grammar]

śrībhairava uvāca |
brahmaṇo'ṇḍakaṭāhasya samantātparimaṇḍalam |
sahasrakoṭivistīrṇamapsu viṣṇoḥ puraṃ mahat || 62 ||
[Analyze grammar]

ardhenduśikharākāraṃ potanāvākulaṃ tu tat |
anekatattvasaṅkīrṇaṃ navanālopaśobhitam || 63 ||
[Analyze grammar]

padmapattramanaupamyaṃ ṣoḍaśāraṃ sakarṇikam |
yatra dūtyaḥ svabhāvinyaḥ krīḍante vividhaiḥ sukhaiḥ || 64 ||
[Analyze grammar]

yatrāsau ramate nit yamuttamaḥ puruṣottamaḥ |
tatsthānaṃ paramaṃ proktaṃ yatra dūtyo'mṛtodbhavāḥ || 65 ||
[Analyze grammar]

tāstu kṣubdhā yadā kāle'mṛtaṃ muñcanti bhāvitāḥ |
tadā caturvidhā sṛṣṭirbrahmacakre tu nānyathā || 66 ||
[Analyze grammar]

ṣoḍaśāre mahāpadme divyāmṛtapariplute |
tatrastho dūtibhiḥ sārdhaṃ poṣayedbrahmaṇaḥ padam || 67 ||
[Analyze grammar]

brahmakandāntabījānāmūrdhvarandhrāṅkuratrayam |
tatra granthīśvaro'nantaḥ svaśaktikiraṇojjvalaḥ || 68 ||
[Analyze grammar]

sthito mahāmbhasi madhye navadūtīsamanvitaḥ |
sṛṣṭikṛdbhagavānantaḥ padārthapada-m-īśvaraḥ || 69 ||
[Analyze grammar]

kapālaṃ caṇḍalokeśaṃ yogeśaṃ tu manonmanam |
hāṭakeśvara kravyādaṃ mudreśaṃ diṅmaheśvaram || 70 ||
[Analyze grammar]

śrī anantīśa nāthānto navaite bhāsvareśvarāḥ |
vibhajya navadhātmānaṃ padasṛṣṭiṃ vinirmite || 71 ||
[Analyze grammar]

ekaikā navadhātmānaṃ punaścaivaṃ sṛjanti te |
navanava padāni syurdūtīnāṃ kāraṇātmakam || 72 ||
[Analyze grammar]

padabhuktigatānāṃ tu dūtīnāṃ ca pṛthakpṛthak |
nāmāni kīrtayiṣyāmi yā yasyāṅgasamudbhavāḥ || 73 ||
[Analyze grammar]

śrī anantāṅgasambhūtāḥ sarve yāstu navaiva hi |
adhikārapadaṃ teṣāṃ tatpravakṣyāmyaśeṣataḥ || 74 ||
[Analyze grammar]

bindukā bindugarbhā ca nādinī nādagarbhajā |
śaktī ca garbhiṇī cānyā parā garbhārthacāriṇī || 75 ||
[Analyze grammar]

nirācārapadāvasthā madhyasthānantavarcasaḥ |
adhikāraṃ prakurvanti kulākulasamāśritāḥ || 76 ||
[Analyze grammar]

caṇḍā caṇḍamukhī caiva caṇḍavegā manojavā |
caṇḍākṣī caṇḍanirghoṣā bhṛkuṭī caṇḍanāyikā || 77 ||
[Analyze grammar]

caṇḍīśanāyakopetā hyakuleśapade sthitāḥ |
tasmātpadātparā sṛṣṭirmanonmanyādisambhavā || 78 ||
[Analyze grammar]

manojavā mano'dhyakṣā mānasī mananāyikā |
manohārī manohlādī manaḥprītirmaneśvarī || 79 ||
[Analyze grammar]

manonmanyā samāyuktā unmanaḥpadamāśritāḥ |
navaiva paramā dūtyo manaśconmanakārikāḥ || 80 ||
[Analyze grammar]

aindrī hutāśanī yāmyā nairṛtī vāruṇī tathā |
vāyavī caiva kauberī aiśānī kaulikeśvarī || 81 ||
[Analyze grammar]

samanaughapadāntasthāḥ parākāśe vyavasthitāḥ |
janayantyaparāṃ sṛṣṭiṃ yogākhyā vyāpinīpade || 82 ||
[Analyze grammar]

hiraṇyā ca suvarṇā ca kāñcanī hāṭakā tathā |
rukmiṇī ca manasvī ca subhadrā jambuhāṭakī || 83 ||
[Analyze grammar]

vyāpinīpadamāpannā yogadūtyo mahābalāḥ |
vyāpyavyāpakabhāvena vyāpayanti carācaram || 84 ||
[Analyze grammar]

vāgvatī vāktathā vāṇī bhīmā citrarathā sudhī |
devamātā hiraṇyā ca yogeśī navamā smṛtā || 85 ||
[Analyze grammar]

vāgeśvarapadāntasthā vāgīśvaryasamanvitāḥ |
mantravidyāṅgasambhūtāḥ sarvārthapratipādikāḥ || 86 ||
[Analyze grammar]

vajriṇī śakti daṇḍī ca khaḍginī pāsinī dhvajī |
gadī ca śūlinī padmī mudreśapadasambhavāḥ || 87 ||
[Analyze grammar]

piṅgadūtyo mahāvīryāḥ kalākālavidhāyikāḥ |
tejorūpā mahādevyo anantaguṇasambhavāḥ || 88 ||
[Analyze grammar]

lambā lambastanī suṣkā pūtivaktrā mahānanā |
gajavaktrā mahānāsā vidyutkravyādanāyikā || 89 ||
[Analyze grammar]

kālānalāntare dūtyaḥ saṃhārapadasaṃsthitāḥ |
anantaguṇavīryāstāḥ saṃharanti carācaram || 90 ||
[Analyze grammar]

suprabuddhā prabuddhā ca caṇḍī muṇḍī kapālinī |
mṛtyuhantā virūpākṣī kapardī kalanātmikā || 91 ||
[Analyze grammar]

niyāmikāpadāntasthāḥ śubhāśubhaniyāmikāḥ |
ekāśītivibhāgena dūtyo hyevaṃ mahābalāḥ || 92 ||
[Analyze grammar]

navakeśvaradevasya udaredaṃ prakīrtitam |
ekāśītipadairvyāptamanekāścaryasaṅkulam || 93 ||
[Analyze grammar]

padarūpasamāyuktaṃ rūpātītādisaṃyutam |
padmamārgavidhāyinyastritattvapadavīṃ labhet || 94 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kubjikamatatantra Chapter 14

Cover of edition (2004)

A Journey in the World of the Tantras
by Mark S.G. Dyczkowski (2004)

[Indica Books, Varanasi]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: