Kubjikamatatantra [sanskrit]

27,635 words | ISBN-10: 8186569421 | ISBN-13: 9788186569429

The Sanskrit edition of the Kubjikamatatantra: an ancient and authoritative text exposing the Goddess Kubjika and belonging to the Kaula tradition praised in Tantric Shaktism and Shaivism. The extant Kubjikamata-tantra contains roughly 3,000 shlokas (metrical verses), although traditionally the text is derived from a version containing 24,000 verses (or even more). It is known also by the names Kubjinimata or Anamamata

śrībhairava uvāca |
jaya tvaṃ mālinī devī nirmale malanāśinī |
jñānaśaktiḥ prabhurdevī buddhistvaṃ tejavardhanī || 1 ||
[Analyze grammar]

jananī sarvabhūtānāṃ saṃsāre'sminvyavasthitā |
mātā vīrāvalī devī kāruṇyaṃ kuru vatsale || 2 ||
[Analyze grammar]

Daṇḍaka |
(1) jayati paramatattvanirvāṇasambhūtitejomayī niḥsṛtā vyaktarūpā |
(2) parā jñānaśaktistvamicchā kriyā ṛjvirekhā punaḥ suptanāgendravat |
(3) kuṇḍalākārarūpā prabhurnādaśaktistu saṅgīyase bhāsurā |
(4) jyotirūpā surūpā śivā jyeṣṭhanāmā ca vāmā ca raudrī manākhyāmbikā |
(5) bindurūpāvadhūtārdhacandrākṛtistvaṃ trikoṇā a-u-ma-kāra i-kāra |
(6) e-kārasaṃyojitaikatvamāpadyase tattvarūpā bhagākāravatsthāyinī |
(7) āditattvodbhavā yonirūpā ca śrīkaṇṭhasambodhanī rudramātā |
(8) tathānantaśaktiḥ susūkṣmā trimūrtyāmarīśārghinī bhārabhūtis |
(9) tithīśātmikā sthāṇubhūtā harākhyā ca jhaṇṭīśabhauktīśa- |
(10) sadyātmikānugraheśārcitā krūrasaṅge mahāsenasambhoginī |
(11) ṣoḍaśāntāmṛtā bindusandohaniṣyandadehaplutāśeṣasamyakparānanda- |
(12) nirvāṇasaukhyaprade bhairavī bhairavodyānakrīḍānuṣakte |
(13) parā mālinī rudramālārcite rudraśaktiḥ khagī siddhayogeśvarī |
(14) siddhamātā vibhuḥ śabdarāśīti yonyārṇavī vāgviśuddhāsi vāgeśvarī |
(15) mātṛkāsiddhamicchā kriyā maṅgalā siddhalakṣmī vibhūtiḥ subhūtir |
(16) gatiḥ śāśvatā khyāti nārāyaṇī raktacaṇḍā karālekṣaṇā bhīmarūpā |
(17) mahocchuṣmayāgapriyā tvaṃ jayantyājitā rudrasammohanī |
(18) tvaṃ navātmānadevasya cotsaṅgayānāśritā |
(19) mantramārgānugairmantribhirvīrapānānuraktaiḥ subhaktaiśca |
(20) sampūjyase devi pañcāmṛtairdivyapānotsavairekajanmadvijanma- |
(21) trijanmacatuḥpañcaṣaṭsaptajanmodbhavaistaiśca nāraiḥ |
(22) śubhaiḥ phalguṣaistarpyase madyamāṃsapriye |
(23) mantravidyāvratodbhāṣibhirmuṇḍakaṅkālakāpālibhir |
(24) divyacaryānurūḍhairnamaskāra oṃkārasvāhāsvadhākāravauṣaḍvaṣaṭ- |
(25) kāraphaṭkārahūṃkārajātībhiretaiśca mantrākṣaroccāribhir |
(26) vāmahastasthitaiścākṣasūtrāvalījāpibhiḥ sādhakaiḥ putrakair |
(27) mātṛbhirmaṇḍale dīkṣitairyogibhiryoginīvṛndamelāpakai |
(28) rudrakrīḍālasaiḥ pūjyase yogināṃ yogasiddhiprade devi tvaṃ |
(29) padmapattropamairlocanaiḥ snehapūrṇaistu yaṃ paśyase |
(30) tasya divyāntarīkṣasthitā saptapātālasatkhecarī siddhiravyāhatā |
(31) vartate. bhaktito yaḥ paṭheddaṇḍakaṃ ekakālaṃ dvikālaṃ trikālaṃ |
(32) śuciḥ saṃsmared yaḥ sadā mānavaḥ so'pi śastrāgnicaurārṇave |
(33) parvatāgre'pi saṃrakṣase devi putrānurāgānmahālakṣmi ye |
(34) hemacaurānyadārānuṣaktāśca brahmaghnagoghnā mahādoṣaduṣṭā |
(35) vimuñcanti saṃsmṛtya devi tvadīyaṃ mukhaṃ pūrṇacandrānukāraṃ |
(36) sphuraddi vyamāṇikyasatkuṇḍalodghṛṣṭagaṇḍasthalaṃ |
(37) ye'pi baddhā dṛḍhairbandhanairnāgapāśairbhujābaddha- |
(38) pādārgalaiste'pi tvannāmasaṅkīrtanāddevi muñcanti |
(39) ghorairmahāvyādhibhiḥ saṃsmṛtya pādāravindadvayaṃ te |
(40) mahākāli kālāgnitejaḥprabhe skandagovindabrahmendracandrārka- |
(41) puṣpāyudhairmaulimālālisatpadmakiñjalkasatpiñjaraiḥ sevyase |
(42) sarvavīrāmbike bhairavī bhairavaste śaraṇyāgato'haṃ |
(43) kṣamasvāparādhaṃ kṣamasvāparādhaṃ śive |
evaṃ stutā mahādevī bhairaveṇa mahātmanā |
tato liṅgaṃ vinirbhidya nirgatā parameśvarī || 3 ||
[Analyze grammar]

nīlāñjanasamaprakhyā kubjarūpā vṛkodarā |
īṣatkarālavadanā barbarordhvaśiroruhā || 4 ||
[Analyze grammar]

surūpā ca virūpā ca anekākārarūpiṇī |
vāmaprasāritakarā vāmadevī-m-uvāca ha || 5 ||
[Analyze grammar]

ājñānandasamāviṣṭā stutyānandākulīkṛtā |
na vedmi ko'tra māṃ stauti kāhaṃ kasya varapradā || 6 ||
[Analyze grammar]

uvācaivaṃ mahāsattvā dṛṣṭipāto madīyakaḥ |
āśīviṣeva duṣprekṣyaḥ sa kathaṃ dhāritastvayā || 7 ||
[Analyze grammar]

prārthayasva tadā kiñcid yatte manasi rocate || 8 ||
[Analyze grammar]

śrībhairava uvāca |
prasādāya mahādevi dadājñānugrahaṃ mama |
tapasā tava cogreṇa mama hāniḥ kujāmbike || 9 ||
[Analyze grammar]

sañjātā tena me devi pūrvamuktamidaṃ mayā |
evaṃ śrutvā mahādevī salajjā gadgadekṣanā || 10 ||
[Analyze grammar]

kiṃ te siddhaṃ mahādeva yena lajjāpitā vayam || 11 ||
[Analyze grammar]

śrībhairava uvāca |
pūrvamuktaṃ mayā tubhyamājñāsamayagocare |
mattulyānugṛhītvā tu paścādbhava gaṇāmbikā || 12 ||
[Analyze grammar]

kasyedaṃ siddhasantānaṃ pāramparyakramāgatam |
matsakāśātpunastubhyaṃ tvatsakāśātpunarmama || 13 ||
[Analyze grammar]

evaṃ tadbhairavaṃ vākyaṃ śrutvā devī parāṅmukhī |
sañjātā kubjikārūpā lajjāto rabhasoditā || 14 ||
[Analyze grammar]

kiṃ tu lajjāyase devi pūrvamājñā mayā tava |
idānīṃ dada me śīghraṃ mā śaṅkā mā vilambaya || 15 ||
[Analyze grammar]

śrīkubjikā uvāca |
aprabuddhapramattena yadā tad rabhasoditam |
tatkiṃ nigrahabuddhyā vā yuktaṃ tvedaṃ kujeśvara || 16 ||
[Analyze grammar]

śrībhairava uvāca |
sarvānugrahake devi kiṃ na budhyasi cātmani |
na mayā rahitaṃ kiñcinna tvayā rahitaṃ kvacit || 17 ||
[Analyze grammar]

anyonyaguṇayogena kāryakāraṇayogataḥ |
tvaṃ gururmama deveśi ahaṃ te na vicāraṇāt || 18 ||
[Analyze grammar]

rudrabhairavavīrāṇāmeṣā cājñā na kasyacit |
yadi śiṣyaṃ na manyetha mitratvena tadā dada || 19 ||
[Analyze grammar]

evaṃ brūte tadā devyā sarvametadbhaviṣyati |
paścimedaṃ kṛtaṃ deva pūrvabhāgavivarjitam || 20 ||
[Analyze grammar]

candradvīpaṃ manoramyaṃ deva tyaktuṃ na me manaḥ |
paścimaṃ sarvamārgāṇāṃ tvaṃ tāvadanuśīlaya || 21 ||
[Analyze grammar]

paścimāmnāyamārgo'yaṃ siddhānāmakhilaṃ dada |
gacchāmyahaṃ punastatra bhārate kulaparvatam || 22 ||
[Analyze grammar]

anādiyugaparyantaṃ kīrtayāmāsa tadvidām |
śrīparvataṃ kumārākhyaṃ chāyāchatravibhūṣitam || 23 ||
[Analyze grammar]

evamuktvā gatā tūrṇaṃ śrīmatkaumāraparvatam |
tatra chāyātmikā devī avyaktā vyaktarūpiṇī || 24 ||
[Analyze grammar]

kṣapitvā kālaparyāyaṃ yāvadālokayeddiśām |
uttarāṃ tāvattatsarvaṃ liṅgapūrṇaṃ mahāvanam || 25 ||
[Analyze grammar]

aśītiyojanāyāmaṃ samantātparimaṇḍalam |
caturdvārasamopetaṃ tīrthakoṭibhirāvṛtam || 26 ||
[Analyze grammar]

anekasiddhasaṃchannaṃ manoramyamanopamam |
tamoguṇagaṇākīrṇamanekāścaryasaṃkulam || 27 ||
[Analyze grammar]

devyādṛṣṭinipātena akasmācchrīrupasthitā |
tena śrīśailamuddiṣṭaṃ devyānāmapratiṣṭhitam || 28 ||
[Analyze grammar]

aṅguṣṭhena kṛtā rekhā svasthānasya ca tasya vai |
tatra jātā nadī divyā sāsīmā ubhayorapi || 29 ||
[Analyze grammar]

tacchāyāṃ niścalāṃ kṛtvā ājñāṃ dattvā tu śāmbhavīm |
atra yo viśate kaścitsa me tulyo bhaviṣyati || 30 ||
[Analyze grammar]

hartā kartā svatantro'sau bhraṣṭajñānaprakāśakaḥ |
ājñāto guṇamaiśvaryaṃ trailokye sacarācare || 31 ||
[Analyze grammar]

evamākṣepayitvā tu gatā trikūṭaparvatam |
tatra kālaṃ kṣapitvā tu kiṣkindhākhyamanugrahet || 32 ||
[Analyze grammar]

tasya cājñāvibhūtiṃ tu dattvānugṛhya rākṣasān |
yena tiṣṭhāmyahaṃ tīre samudrasya tvaśaṅkitā || 33 ||
[Analyze grammar]

tatra kanyākumārī tvaṃ gatvā kālasya paryayam |
samudramanugṛhītvā daradaṇḍīṃ gatā punaḥ || 34 ||
[Analyze grammar]

tatra chāyādharī devī avyaktaguṇacetasā |
lokānugrahahetvarthaṃ tatrājñāṃ mocayetpunaḥ || 35 ||
[Analyze grammar]

pūrvasthāne tu yā vācā sā tvatraiva bhaviṣyati |
evamuktvā gatā dūraṃ paścimaṃ himagahvaram || 36 ||
[Analyze grammar]

yatra olambikā nāma tiṣṭhate vanapallikā |
raktāmbaradharā raktā raktasthā ratilālasā || 37 ||
[Analyze grammar]

tatrasthā gahvarāntasthā guhāgahanavāsinī |
yāvatsantiṣṭhate kālaṃ tāvad yogimayaṃ khilam || 38 ||
[Analyze grammar]

taistu santoṣitā devī nayopāyairanekadhā |
tataḥ prasannagambhīrā uvācedaṃ kujeśvarī || 39 ||
[Analyze grammar]

anekopāyaracanā vivekaguṇaśālinī |
oḍḍitā yena aṅghribhyāṃ tenedamoḍḍiyānakam || 40 ||
[Analyze grammar]

bhaviṣyati purāvasthamaṣṭakoṭiguṇāśrayam |
āgatya khecarīcakrāttvamoghājñāprasādataḥ || 41 ||
[Analyze grammar]

aṣṭau te mānasāḥ putrā bhaviṣyanti ca ṣaḍguṇāḥ |
śākinyaṣṭakamātā tvamaṣṭasiṃhāsanādhipāḥ || 42 ||
[Analyze grammar]

rudrāṇī rudraśākī ca gomukhī sumukhī tathā |
vānarī kekarī caiva kālarātrī ca bhaṭṭikā || 43 ||
[Analyze grammar]

vāmano harṣaṇaścaiva siṃhavaktro mahābalaḥ |
mahākālaikavīraśca bhairavaśca pracaṇḍakaḥ || 44 ||
[Analyze grammar]

caturbhujo gaṇādhyakṣo gajavaktro mahotkaṭaḥ |
airāvato vināyakṣaḥ ṣaḍete prāticārakāḥ || 45 ||
[Analyze grammar]

putrīputrāṣṭakopetā nivṛttisthā niyāmikā |
anekasṛṣṭikartā ca susampūrṇaguṇojjvalaḥ || 46 ||
[Analyze grammar]

kṛte coḍḍamaheśāno mitrānandaḥ patistava |
aṣṭau putrāḥ kariṣyanti adhikāraṃ paścimānvaye || 47 ||
[Analyze grammar]

adhikāraṃ kariṣyanti ṣaṭ kulādhipatīśvarāḥ |
yuge yuge bhaviṣyanti pṛthaksaṃjñākramodayāḥ || 48 ||
[Analyze grammar]

evaṃ te sūcitaṃ sarvaṃ kramaughaḥ kulapaddhatiḥ |
bhaviṣyadraktacāmuṇḍe gamiṣyāmo yathepsitam || 49 ||
[Analyze grammar]

evaṃ dattvā varaṃ tebhyaḥ karālaṃ ca samāgatā |
mahājvālālisandīptaṃ dīptatejānalaprabham || 50 ||
[Analyze grammar]

mahājvālāvalīṭopaṃ devyāstejo mahādbhutam |
dhṛtaṃ yena pratāpo'syāstena tajjālasaṃjñakam || 51 ||
[Analyze grammar]

kiñcitkālasya paryāye prabuddhakiraṇojjvalā |
vicitraracanānekaṃ paśyatyagrendrajālavat || 52 ||
[Analyze grammar]

kasyaiṣā racanā divyā pūrvamāsīdihādhvare |
mattejasaḥ pratāpena bhraṣṭā tvaṃ na palāyitā || 53 ||
[Analyze grammar]

karālavadane tubhyaṃ māyājālaprasārike |
jālandharādhipatyatvaṃ bhaviṣyatyacireṇa tu || 54 ||
[Analyze grammar]

āgatya khecarīcakrācchrīsiddhakauṇḍalīśvaraḥ |
aśeṣārthavido nāthaḥ sa te nātho bhaviṣyati || 55 ||
[Analyze grammar]

bhaviṣyanti karālinyo daśaiva duhitā tava |
bhaviṣyantyuttarānandā daśaite guṇavattarāḥ || 56 ||
[Analyze grammar]

prāticārāstu ṣaḍbhadre bhaviṣyantyanugocare |
ājñānandasamekatvaṃ karālīduhitājanam || 57 ||
[Analyze grammar]

mālā śivā tathā durgā pāvanī harṣaṇī tathā |
jayā tu suprabhā caiva prabhā caṇḍā ca rugminī || 58 ||
[Analyze grammar]

śakuniḥ sumatirnando gopālaśca pitāmahaḥ |
pallavo meghanirghoṣaḥ śikhivaktro mahādhvajaḥ || 59 ||
[Analyze grammar]

kālakūṭo daśaivaite putrāḥ siṃhāsanādhipāḥ |
bhaviṣyanti bhave tubhyaṃ meghavarṇādito gaṇāḥ || 60 ||
[Analyze grammar]

bṛhatkukṣaikadaṃṣṭraśca gaṇeśo vighnarāṭ prabhuḥ |
mahānandaḥ ṣaḍevaite bhaviṣyanti gaṇeśvarāḥ || 61 ||
[Analyze grammar]

uttarānandamīśānāḥ kariṣyanti yuge yuge |
jñānabhraṃśāvasāne tu saṃjñābhedānpunaḥ punaḥ || 62 ||
[Analyze grammar]

karālī tava santāne bhaviṣyanti mamājñayā |
evamuktvā maheśānī gatā sahyaṃ mahāvanam || 63 ||
[Analyze grammar]

sampūrṇamaṇḍalārcībhiḥ pūrayantī jagattrayam |
niḥśeṣaṃ nikhilaṃ viśvaṃ lokālokāntasaṃsthitam || 64 ||
[Analyze grammar]

yāvatsantiṣṭhate tatsthā nayopādairanekadhā |
tāvaccaṇḍākṣī balavatparicaryāmanekadhā || 65 ||
[Analyze grammar]

kurvantī vividhopāyaiḥ saukaryaracanānbahūn |
tejobhābhiḥ pradīpyante caṇḍākṣīguṇapūritāḥ || 66 ||
[Analyze grammar]

yasminnadrau sthitā devī dedīpyārcirghanojjvalā |
tatpradeśaṃ sthiraṃ jātamanyaddagdhaṃ carācaram || 67 ||
[Analyze grammar]

āpūritamidaṃ sarvamanekaracanādibhiḥ |
paśyate parvataṃ mātā kālānte muditekṣaṇā || 68 ||
[Analyze grammar]

tāvaccaṇḍākṣiṇītyagre paśyatyamitatejasā |
viśvāmṛtaiḥ pūrayantī divyaughaguṇalālasā || 69 ||
[Analyze grammar]

uvācedaṃ mahādevī sādhu pūrṇamanorathe |
yenedaṃ pūritaṃ sthānaṃ tena tvaṃ pūrṇarūpiṇī || 70 ||
[Analyze grammar]

bhaviṣyatyādhipatyatvaṃ parvato'yaṃ tavodbhavaḥ |
viṣuvena tu yogena yenedaṃ saṃskṛtaṃ tvayā || 71 ||
[Analyze grammar]

tena pīṭheśvarī tvaṃ vai bhaviṣyasi yuge yuge |
tejaskandhāsanaṃ tubhyaṃ dvāparāntādhikāriṇī || 72 ||
[Analyze grammar]

bhaviṣyati bhave'vaśyaṃ cakrānandaḥ patistava |
sampūrṇamaṇḍalākāro granthādhāraḥ kuleśvaraḥ || 73 ||
[Analyze grammar]

dvādaśaiva bhave tubhyaṃ bhaviṣyanti kumārikāḥ |
tābhyastvekaikakoṭiśca ādhipatyādhikārikāḥ || 74 ||
[Analyze grammar]

bhaviṣyanti tathā putrāḥ prāticārāstadardhataḥ |
āgantuṃ khecarīcakrātpreritāstu mamājñayā || 75 ||
[Analyze grammar]

yena te nāmato brūmi yathā te'haṃ prasāditā |
haṃsāvalī sutārā ca harṣā vāṇī sulocanā || 76 ||
[Analyze grammar]

mahānandā sunandā ca koṭarākṣī vṛkānanā |
yaśovatī viśālākṣī sundarī dvādaśī tathā || 77 ||
[Analyze grammar]

siṃhāsanādhipatye tāḥ pūrṇādrau kulakanyakāḥ |
valirnando daśagrīvo hayagrīvo hayastathā || 78 ||
[Analyze grammar]

sugrīvo gopatirbhīṣmaḥ śikhaṇḍī khaṇḍalastathā |
śakraścaṇḍādhipaḥ siddhāḥ sarvānugrahakārakāḥ || 79 ||
[Analyze grammar]

haṃsabhedādimārgasya bhaviṣyanti prakāśakāḥ |
āmodaśca pramodaśca sumukho durmukhastathā || 80 ||
[Analyze grammar]

avighno vighnakartā ca tava mārgeṣu rakṣakāḥ |
etatsarvaṃ yathānyāyaṃ caṇḍākṣī puratastava || 81 ||
[Analyze grammar]

bhaviṣyati mamājñāto gacchāmaḥ kāmikaṃ yathā |
evamuktvā gatā śīghraṃ yatrocchuṣmā nadī śubhā || 82 ||
[Analyze grammar]

mahocchuṣmavanāntasthā divyādivyaughavāhinī |
mahocchuṣmahradaṃ yatra yatra nīlo mahāhradaḥ || 83 ||
[Analyze grammar]

tatra sā ramate devī divyājñāguṇaśālinī |
ubhayostaṭayostasthā ramitvā kālaparyayam || 84 ||
[Analyze grammar]

yāvatpaśyati viśvāṅgī tattvāṅgī tāvatpaśyati |
kāmabhogakṛtāṭopāṃ vasantatilakojjvalām || 85 ||
[Analyze grammar]

dravayantīṃ dravantīṃ tāmicchayā bhuvanatrayam |
tāṃ dṛṣṭvā prahasitā mātā kā tvaṃ kasmādihāgatā || 86 ||
[Analyze grammar]

tāṃ dṛṣṭvā mohitā mātā jānantyapi na jānatī |
viśramya ca muhūrtaikaṃ yāvadālokayetpunaḥ || 87 ||
[Analyze grammar]

tāvocchuṣma ihāyātā mamāgre śokavāhinī |
sādhu kāmini sarvatra yattvayā darśitaṃ mama || 88 ||
[Analyze grammar]

kāmānandaphalāvāptistena kāmeśvarī bhava |
kāruṇyātkāmarūpaṃ tu mamāgre vividhaṃ kṛtam || 89 ||
[Analyze grammar]

tenedaṃ kāmarūpaṃ tu mahatpīṭhaṃ tavādhvaram |
bhaviṣyati kalau prāpte candrānandaḥ patistava || 90 ||
[Analyze grammar]

vāyuskandhopaviṣṭo'sau ātmabhedaprakāśakaḥ |
aśeṣārthavido nāthaḥ sarvajñaḥ parameśvaraḥ || 91 ||
[Analyze grammar]

kāmike kāmukastubhyaṃ kāmadevo bhaviṣyati |
bhaviṣyanti mahānandāstrayodaśa guṇānvitāḥ || 92 ||
[Analyze grammar]

yoginyo yogasampannāstava ḍikkarikāḥ śubhāḥ |
putrāstrayodaśā hyevaṃ saptaite prāticārakāḥ || 93 ||
[Analyze grammar]

bhaviṣyanti jagaddīpā jagadānandakārakāḥ |
prabhā prasūtiḥ śāntābhā bhānuvatyā ca śrībalā || 94 ||
[Analyze grammar]

hārī ca hāriṇī caiva śālinī kandukī tathā |
muktāvalī tathā cānyā gautamī kauśikī tathā || 95 ||
[Analyze grammar]

śākodarī ca vikhyātā rājñāḥ siṃhāsanādhipāḥ |
bhānuranantahetuśca surājaḥ sundarastathā || 96 ||
[Analyze grammar]

mahāvaktrārjuno bhīmo droṇako bhasmako'ntakaḥ |
ketudhvajo viśālākṣaḥ kalyāṇaścaturānanaḥ || 97 ||
[Analyze grammar]

eṣo'vatāro vividhaḥ kalau prāpte bhaviṣyati |
lampaṭo ghaṇṭakarṇaśca sthūladanto gajānanaḥ || 98 ||
[Analyze grammar]

bṛhatkukṣiḥ surānandaḥ saptamastu balotkaṭaḥ |
saptaite viṣamāḥ kruddhāḥ sarvasantānapālakāḥ || 99 ||
[Analyze grammar]

pīṭhopapīṭhasandohe kṣetre kṣetre mahābalāḥ |
sarvasādhāraṇā hyete bhaviṣyanti kalau yuge || 100 ||
[Analyze grammar]

anyatkāmāmbike kiñcidbhaṇiṣyāmaḥ kariṣyatha |
sarvasādhāraṇaṃ tacca caturṇāṃ tu vijānatha || 101 ||
[Analyze grammar]

bhaviṣyati kalācakraṃ maccharīrasamudbhavam |
parāparavibhāgajñaṃ mātaṅgakulasambhavam || 102 ||
[Analyze grammar]

nīlasyottarabhāge tu mahocchuṣmavanāntagam |
parāparaṃ tu tenedaṃ pañcamaṃ pīṭhanāyakam || 103 ||
[Analyze grammar]

mātaṅginīkulāntasthamādyaṃ caivātha pañcamam |
tena jātaṃ jagatsarvaṃ tatsañjātaṃ kulākulam || 104 ||
[Analyze grammar]

maccharīrāṅgasambhūtaṃ bhaviṣyanti tavādhvare |
kāryadṛṣṭau praśastaṃ tu apraśastamitare jane || 105 ||
[Analyze grammar]

madhyadeśasthitaṃ tacca matsamīpe vyavasthitam |
siddhapālakasaṃyuktaṃ bhaviṣyatyavatārakam || 106 ||
[Analyze grammar]

nirācāraṃ jagatsarvaṃ nirācāravivarjitam |
nirācāreṇa yogena kariṣyanti nirākulam || 107 ||
[Analyze grammar]

hārikā hāri gāndhārī vīrā caiva nakhī tathā |
jvālinī sumukhī caiva piṅgalī ca sukeśinī || 108 ||
[Analyze grammar]

śrīphalaḥ kaṣmalaścaṇḍaścaṇḍālaśceṭakastathā |
mātaṅgo bāhuko vīro avyakto navamaḥ smṛtaḥ || 109 ||
[Analyze grammar]

herambo dhūlisaṃjñastu piśācaḥ kubjavāmanaḥ |
parāparaṃ tu tatpīṭhaṃ kāmapīṭhordhvamadhyagam || 110 ||
[Analyze grammar]

triśrotraṃ pūritaṃ yasmāttriśrotrā tvaṃ tathā bhava |
nadīrūpāsi māṅgalye bhava tvaṃ kāmarūpiṇī || 111 ||
[Analyze grammar]

mātaṅgānāṃ kulotpanne yastvāṃ nityābhivādayet |
teṣu kṣemakarī nityaṃ na manyante kṣayaṅkarī || 112 ||
[Analyze grammar]

tvāṃ muktvā yo'nyavarṇastu yo'tra pīṭhe bhaviṣyati |
tasyāpadakarī nityaṃ bhaviṣyasi kulāmbike || 113 ||
[Analyze grammar]

evaṃ tiṣṭha mamānande jagānandakarī ciram |
bhaviṣyati purāvasthamamoghājñāprasādataḥ || 114 ||
[Analyze grammar]

evamuktvā gatā śīghraṃ devīkoṭaṃ kṛtakṣaṇāt |
ālokanena mahatā aṭṭahāso'ṭṭahāsataḥ || 115 ||
[Analyze grammar]

kolāgiryāṃ tathojjenī prayāgavaraṇādikam |
virajekāmrakādyaṃ ca anyaccānyaṃ carācaram || 116 ||
[Analyze grammar]

yatra yatra gatā devī yatra yatrāvalokayet |
tatra sandohatīrthaṃ ca upakṣetrāṇyanekadhā || 117 ||
[Analyze grammar]

kṛtaṃ tu bhārate varṣe ātmakīrtikumārikā |
tena kaumārikākhaṇḍaṃ sañjātaṃ puṇyapāvanam || 118 ||
[Analyze grammar]

pūrvasantānadevena yaduktaṃ bhārataṃ vraja |
tadāvasāne kubjeśi ubhābhyāṃ melakaṃ tviha || 119 ||
[Analyze grammar]

tatkṛtaṃ sakalaṃ devyā ājñānandāvabodhakam |
āgatā tu punastatra pūrvarūpānuyāyinī || 120 ||
[Analyze grammar]

devo'pi pūrvasantāne śiṣyaḥ suravarārcite |
śrīmadoḍramaheśānaṃ kṛtvā cājñāṃ punardadet || 121 ||
[Analyze grammar]

vraja tvaṃ bhārate varṣe itaḥ prabhṛtyanugrahaḥ |
uḍḍapīṭhe punaḥ sthātuṃ kuru sṛṣṭimanekadhā || 122 ||
[Analyze grammar]

evamuktvā punastatra trikūṭaśikharāntagaḥ |
adṛṣṭavigraheśānaścāntardhānamabhūtkṣaṇāt || 123 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kubjikamatatantra Chapter 2

Cover of edition (2004)

A Journey in the World of the Tantras
by Mark S.G. Dyczkowski (2004)

[Indica Books, Varanasi]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: