Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

pracchannaṃ vā prakāśaṃ vā niśāyāṃ atha vā divā |
yatparadravyaharaṇaṃ steyaṃ tatparikīrtitam || 1 [810] ||
[Analyze grammar]

anyahastātparibhraṣṭaṃ akāmāduddhṛtaṃ bhuvi |
caureṇa vā parikṣiptaṃ loptraṃ yatnātparīkṣayet || 2 [811] ||
[Analyze grammar]

tulāmānapratimāna pratirūpakalakṣitaiḥ |
carannalakṣitairvāpi prāpnuyātpūrvasāhasam || 3 [812] ||
[Analyze grammar]

gṛhe tu muṣitaṃ rājā cauragrāhāṃstu dāpayet |
ārakṣakāṃśca dikpālānyadi cauro na labhyate || 4 [813] ||
[Analyze grammar]

grāmāntare hṛtaṃ dravyaṃ grāmādhyakṣaṃ pradāpayet |
vivīte svāminā deyaṃ cauroddhartā vivītake || 5 [814] ||
[Analyze grammar]

svadeśe yasya yatkiṃciddhṛtaṃ deyaṃ nṛpeṇa tu |
gṛhṇīyāttatsvayaṃ naṣṭaṃ prāptaṃ anviṣya pārthivaḥ || 6 [815] ||
[Analyze grammar]

caurairhṛtaṃ prayatnena svarūpaṃ pratipādayet |
tadabhāve tu mūlyaṃ syādanyathā kilviṣī nṛpaḥ || 7 [816] ||
[Analyze grammar]

labdhe'pi caure yadi tu moṣastasmānna labhyate |
dadyāttaṃ atha vā cauraṃ dāpayettu yatheṣṭataḥ || 8 [817] ||
[Analyze grammar]

tasmiṃśceddāpyamānānāṃ bhaveddoṣe tu saṃśayaḥ |
muṣitaḥ śapathaṃ dāpyo bandhubhirvā viśodhayet || 9 [818] ||
[Analyze grammar]

yasmādapahṛtāllabdhaṃ dravyātsvalpaṃ tu svāminā |
tacśeṣaṃ āpnuyāttasmātpratyaye svāminā kṛte || 10 [819] ||
[Analyze grammar]

svadeśaghātino ye syustathā mārganirodhakāḥ |
teṣāṃ sarvasvaṃ ādāya rājā śūle niveśayet || 11 [820] ||
[Analyze grammar]

acorāddāpitaṃ dravyaṃ caurānveṣaṇatatparaiḥ |
upalabdhe labheraṃste dviguṇaṃ tatra dāpayet || 12 [821] ||
[Analyze grammar]

yena yena paradrohaṃ karotyaṅgena taskaraḥ |
chindyādaṅgaṃ nṛpastasya na karoti yathā punaḥ || 13a [822a] ||
[Analyze grammar]

trapuṣe vāruke dve tu pañcāmraṃ pañcadāḍimam |
kharjūrabadarādīnāṃ muṣṭiṃ gṛhṇanna duṣyati || 13b [822b] ||
[Analyze grammar]

mānavāḥ sadya evāhuḥ sahoḍhānāṃ pravāsanam |
gautamānāṃ aniṣṭaṃ yatprāṇyucchedadvigarhitam || 14 [823] ||
[Analyze grammar]

sahoḍhaṃ asahoḍhaṃ vā tattvāgamitasāhasam |
pragṛhyācchinnaṃ āvedya sarvasvairviprayojayet || 15 [824] ||
[Analyze grammar]

ayaḥsandānaguptāstu mandabhaktā balānvitāḥ |
kuryuḥ karmāṇi nṛpaterāmṛtyoriti kauśikaḥ || 16 [825] ||
[Analyze grammar]

paradeśāddhṛtaṃ dravyaṃ vaideśyena yadā bhavet |
gṛhītvā tasya taddravyaṃ adaṇḍaṃ taṃ visarjayet || 17 [826] ||
[Analyze grammar]

corāṇāṃ bhaktadā ye syustathāgnyudakadāyakāḥ |
kretāraścaiva bhāṇḍānāṃ pratigrāhiṇa eva ca |
samadaṇḍāḥ smṛtā hyete ye ca pracchādayanti tān || 18 [827] ||
[Analyze grammar]

avidvānyājako vā syātpravaktā cānavasthitaḥ |
tau ubhau coradaṇḍena vinīya sthāpayetpathi || 19 [828] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 68

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: