Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 4

tato 'sya vikramādityasyaikadātra kathāntare |
rājñī kaliṅgasenākhyā sapatnīrevam abravīt || 1 ||
[Analyze grammar]

rājñā malayavatyarthe yatkṛtaṃ na tadadbhutam |
sadā viṣamaśīlo hi devo 'yaṃ prathito bhuvi || 2 ||
[Analyze grammar]

ahaṃ na pariṇītā kim avaskandyāmunā balāt |
madrūpāṃ putrikāṃ dṛṣṭvā gatenānaṅganighnatām || 3 ||
[Analyze grammar]

etannimittamākhyātā kathā kārpaṭikena yā |
devasenena me tāṃ vaḥ kathayāmi niśamyatām || 4 ||
[Analyze grammar]

pariṇītāsmyavidhinā kathaṃ rājñeti duḥkhitām |
māmetyāśvāsayannevaṃ sa hi kārpaṭiko 'bravīt || 5 ||
[Analyze grammar]

mā sma manyuṃ kṛthā devi śraddhayā parayā hy asi |
pariṇītātisaṃrambhādatrāmūlātkathāṃ śṛṇu || 6 ||
[Analyze grammar]

ahaṃ kārpaṭiko bhūtvā sevāṃ kurvan bhavatprabhoḥ |
aṭavyāṃ dūrato 'drākṣaṃ mahāntaṃ kroḍam ekadā || 7 ||
[Analyze grammar]

daṃṣṭrāviśaṅkaṭamukhaṃ tamālaśyāmalacchavim |
kṛṣṇapakṣaṃ śaśikalāḥ khādantam iva rūpiṇam || 8 ||
[Analyze grammar]

etya cāvedito devi mayā rājñe tathaiva saḥ |
rājāpi tadrasākṛṣṭo niragānmṛgayākṛte || 9 ||
[Analyze grammar]

mṛgāṭavīṃ ca saṃprāpya kurvanvyāghramṛgakṣayam |
āveditaṃ mayā dūrādvarāhaṃ paśyati sma tam || 10 ||
[Analyze grammar]

dṛṣṭvādbhutaṃ ca taṃ matvā kaṃcitkāraṇasūkaram |
ratnākarākhyamārohadaśvamuccaiḥśravaḥsutam || 11 ||
[Analyze grammar]

madhyāhne hi sadā bhānurmuhūrtaṃ vyomni tiṣṭhati |
tatkālaṃ cāruṇenāśvā mucyante snānapānayoḥ || 12 ||
[Analyze grammar]

ekadoccaiḥśravā muktastadā ravirathādvane |
dṛṣṭām upetya rājño 'śvāṃ taṃ turaṃgamajījanat || 13 ||
[Analyze grammar]

tasminnāruhya vātāśve javādanvapatac ca tam |
varāhaṃ vidrutaṃ rājā bhūmiṃ dūrāddavīyasīm || 14 ||
[Analyze grammar]

tatra dṛṣṭipathātso 'sya naṣṭo 'bhūtkvāpi sūkaraḥ |
uccaiḥśravaḥsutādaśvāttasmādapi javādhikaḥ || 15 ||
[Analyze grammar]

tato rājā tamaprāpya dūrojjhitaparicchadaḥ |
ekamanvāgataṃ dṛṣṭvā māmevaṃ paripṛṣṭavān || 16 ||
[Analyze grammar]

api jānāsi kiyatīṃ vayaṃ bhūmim upāgatāḥ |
tac chrutvā devi rājānaṃ pratyavocamahaṃ tadā || 17 ||
[Analyze grammar]

yojanānāṃ śatāni trīṇyāgatāḥ smaḥ prabho iti |
tato rājābravīttarhi tvaṃ padbhyāṃ kathamāgataḥ || 18 ||
[Analyze grammar]

evaṃ savismayenāhaṃ rājñā pṛṣṭastam abravam |
devāsti pādalepo me vṛttāntaṃ cātra taṃ śṛṇu || 19 ||
[Analyze grammar]

pūrvaṃ bhāryāviyogena tīrthayātrāvinirgataḥ |
pathi devakulaṃ sāyaṃ sodyānaṃ prāptavānaham || 20 ||
[Analyze grammar]

tatra cāhaṃ niśāṃ netuṃ praviṣṭo 'paśyamantare |
striyamekāmatiṣṭhaṃ ca tatrātithyādṛtastayā || 21 ||
[Analyze grammar]

rātrau ca sā nabhasyekamoṣṭhaṃ kṛtvāparaṃ bhuvi |
vyāttāsyā prāha māmīdṛgdṛṣṭaṃ kvāpi mukhaṃ tvayā || 22 ||
[Analyze grammar]

tato 'sidhenumākṛṣya sabhrūbhaṅgamabibhyatā |
tvayā cedṛkpumāndṛṣṭaḥ kvāpīty uktā mayāpi sā || 23 ||
[Analyze grammar]

atha saumyavapurbhūtvā sābravīnmāmavaikṛtā |
yakṣī caṇḍyabhidhānāhaṃ tuṣṭā dhair yeṇa cāsmi te || 24 ||
[Analyze grammar]

tadidānīṃ mama brūhi kiṃ priyaṃ karavāṇi te |
evam uktavatīṃ tāṃ ca yakṣiṇīmaham abhyadhām || 25 ||
[Analyze grammar]

parituṣṭāsi cetsatyaṃ tatkuruṣva tathā mama |
akleśena yathā tīrthānyaṭeyaṃ nikhilānyapi || 26 ||
[Analyze grammar]

evaṃ mayoktā yakṣī sā pādalepamadānmama |
tena tīrthānyahaṃ bhrāntastvaṃ cehādyānudhāvitaḥ || 27 ||
[Analyze grammar]

tenaiva pratyahaṃ cāhamihāgatyāṭavībhuvi |
bhuktvā phalānyujjayinīmetya sevāṃ karomi te || 28 ||
[Analyze grammar]

iti devi mayā rājā vijñapto 'ntaramanyata |
prasannadṛṣṭikathitaṃ yogyaṃ māmanuyāyinam || 29 ||
[Analyze grammar]

bhūyo mayaivaṃ vijñapto rājā devānayāmy aham |
susvādūni phalānīha bhujyante prabhuṇā yadi || 30 ||
[Analyze grammar]

nāhaṃ bhokṣye na me kiṃcid upayuktaṃ bhavān punaḥ |
bhuṅktāṃ kiṃcit pariśrānta iti rājādiśac ca mām || 31 ||
[Analyze grammar]

tataḥ karkaṭikāṃ tatra saṃprāpyāhamabhakṣayam |
tayā cājagaro 'bhūvamahaṃ bhakṣitamātrayā || 32 ||
[Analyze grammar]

dṛṣṭvā cājagarībhūtamakasmāddevi māṃ tadā |
devo viṣamaśīlo 'bhūtsaviṣādaḥ savismayaḥ || 33 ||
[Analyze grammar]

ekākī cātra vetālaṃ bhūtaketuṃ samasmarat |
prāṅnetrarogād dṛṣṭyaiva mocayitvā vaśīkṛtam || 34 ||
[Analyze grammar]

sa vetālaḥ smṛtāyātaḥ prahvo rājānam abravīt |
kiṃ smṛto 'smi mahārāja nideśo dīyatāmiti || 35 ||
[Analyze grammar]

atha rājābravīdetaṃ bhadra kārpaṭikaṃ mama |
sahasājagarībhūtaṃ prāpaya prakṛtiṃ nijām || 36 ||
[Analyze grammar]

vetālo 'py avadaddeva nāsti śaktirmamedṛśī |
śaktayo niyatā vāri vaidyutāgniṃ nu hanti kim || 37 ||
[Analyze grammar]

tato rājābravīttarhi yāmaḥ pallīmimāṃ sakhe |
ato budhyeta bhillebhyaḥ ko 'py upāyaḥ kadācana || 38 ||
[Analyze grammar]

ityālocya savetālo rājā pallīṃ jagāma tām |
tatra sābharaṇaṃ dṛṣṭvā taṃ caurāḥ paryavārayan || 39 ||
[Analyze grammar]

kiratāṃ śaravarṣāṇi teṣāṃ pañcaśatāni ca |
bhūtaketuḥ sa vetālo rājādeśādabhakṣayat || 40 ||
[Analyze grammar]

śeṣāḥ palāyya gatvā tatsvasenāpataye 'bruvan |
ekākikesarī nāma sa cāgātsabalaḥ krudhā || 41 ||
[Analyze grammar]

bhṛtyasyaikasya ca mukhādbuddhvā pratyabhijānataḥ |
senāpatiḥ sa rājānametya jagrāha pādayoḥ || 42 ||
[Analyze grammar]

tato niveditātmānaṃ prahvaṃ pratyabhinandya tam |
pṛṣṭvā ca kuśalaṃ rājā senāpatim abhāṣata || 43 ||
[Analyze grammar]

mama kārpaṭiko bhuktvā phalaṃ karkaṭikāṃ vane |
gato 'jagaratāṃ tasya yuktiṃ tanmuktaye kuru || 44 ||
[Analyze grammar]

etadrājavacaḥ śrutvā senāpatir uvāca saḥ |
devānugo 'yaṃ matputrāyāsmai taṃ darśayatviti || 45 ||
[Analyze grammar]

tataḥ sa tena tatputro vetālena sahaitya mām |
oṣadhīrasanasyena pūrvavanmānuṣaṃ vyadhāt || 46 ||
[Analyze grammar]

upāgacchāma ca tato hṛṣṭā rājāntikaṃ vayam |
rājā ca tamudantaṃ māṃ pādānatamabodhayat || 47 ||
[Analyze grammar]

ekākikesarī so 'tha bhillasenāpatirnijam |
gṛhamabhyarthya rājānamanaiṣīdasmadanvitam || 48 ||
[Analyze grammar]

apaśyāma ca tattasya sadanaṃ śabarīvṛtam |
dantidantacitottuṅgabhitti vyāghracchadacchavi || 49 ||
[Analyze grammar]

vāsāṃsi barhipicchāni hārā guñjāphalasrajaḥ |
mātaṅgamadaniṣyando yatra strīṇāṃ ca maṇḍanam || 50 ||
[Analyze grammar]

tatra senāpaterbhāryā paricaryāṃ vyadhātsvayam |
rājño mṛgamadāmodivāsā muktādyalaṃkṛtā || 51 ||
[Analyze grammar]

snātabhuktastato rājā tatra vṛddhāṃstadātmajān |
senāpatiṃ ca taruṇaṃ dṛṣṭvā taṃ paripṛṣṭavān || 52 ||
[Analyze grammar]

senāpate mamāścaryamidaṃ tāvattvayocyatām |
taruṇastvaṃ tvadīyāstu putrā vṛddhā amī katham || 53 ||
[Analyze grammar]

evaṃ sa rājñā gaditaḥ śabarendro 'bravīdidam |
mahatyeṣā kathā deva śrūyataṃ yadi kautukam || 54 ||
[Analyze grammar]

candrasvāmīti vipro 'haṃ māyāpuryāṃ purāvasam |
so 'haṃ vanamagāṃ jātu dārvarthaṃ piturājñayā || 55 ||
[Analyze grammar]

tatra me markaṭo mārgam ruddhvātiṣṭhad abādhakṛt |
ārtena cakṣuṣā paśyan mārgam anyaṃ pradarśayan || 56 ||
[Analyze grammar]

na khādatyeṣa māṃ tāvattadgacchāmi varaṃ pathā |
etatpradarśyamānena paśyāmyasyāśayaṃ kapeḥ || 57 ||
[Analyze grammar]

ityālocyātha tenāhaṃ mārgeṇa prasthito 'bhavam |
sa ca me markaṭo 'gre 'gre prāyātpaśyanvivṛtya mām || 58 ||
[Analyze grammar]

gatvā ca dūramārohajjambūvṛkṣaṃ sa markaṭaḥ |
tatpṛṣṭhe ca latājālaghane dṛṣṭimadāmaham || 59 ||
[Analyze grammar]

latāvalayabaddhāṅgīmapaśyaṃ cātra vānarīm |
etadarthamanenāhamānīta iti cāvidam || 60 ||
[Analyze grammar]

tato 'haṃ vṛkṣamāruhya vallīvalayapāśakam |
chittvā paraśunā taṃ ca vānarīṃ tāmamocayam || 61 ||
[Analyze grammar]

athāvatīrya vṛkṣāttau vānaro vānarī ca sā |
avatīrṇasya me pādāvagṛhṇītāmubhāvapi || 62 ||
[Analyze grammar]

sthāpayitvā ca me pādalagnāṃ tāṃ vānarīṃ kṣaṇam |
gatvā sa kapirānīya mahyaṃ divyamadātphalam || 63 ||
[Analyze grammar]

tadādāya gṛhītvāhamindhanānyāgamaṃ gṛham |
tatra cābhakṣayaṃ bhāryāsahitastatphalottamam || 64 ||
[Analyze grammar]

tasmin bhukte jarārogau sabhāryasya gatau mama |
tatas tatrodabhūd asmaddeśe durbhikṣaviplavaḥ || 65 ||
[Analyze grammar]

tadākrāntaś ca tatratyo jano yāto yatas tataḥ |
ahaṃ daivād imaṃ deśaṃ sabhāryaḥ prāptavān kramāt || 66 ||
[Analyze grammar]

iha kāñcanadaṃṣṭrāskhyastadābhūcchabarādhipaḥ |
tasya śastram upādāya bhṛtyatāmahamāśrayam || 67 ||
[Analyze grammar]

āyodhaneṣu dṛṣṭvā ca teṣu teṣv agrayāyinam |
so 'tha kāñcanadaṃṣṭro māṃ senāpatye 'bhiṣiktavān || 68 ||
[Analyze grammar]

ekabhaktyā ca sa mayā tato 'pyārādhitaḥ prabhuḥ |
mahyamevāntakāle 'tra rājyaṃ prādādaputrakaḥ || 69 ||
[Analyze grammar]

ihasthasya ca me yātānyabdānām saptaviṃśatiḥ |
śatāni na jarā cāsti mama tatphalabhakṣaṇāt || 70 ||
[Analyze grammar]

evaṃ svodantamākhyāya sa rājānaṃ savismayam |
ekākikesarī bhūyo bhillarājo vyajijñapat || 71 ||
[Analyze grammar]

tanmayā vānaraphalādyatkṛtaṃ cirajīvitam |
pūrṇaṃ tato 'dya saṃprāptaṃ phalaṃ tvatpādadarśanam || 72 ||
[Analyze grammar]

ato 'hamarthaye deva yo gṛhāgamanānmayi |
darśito 'nugraho 'dyāyaṃ paritoṣaṃ sa nīyatām || 73 ||
[Analyze grammar]

bhāryāyāṃ kṣatriyāyāṃ me devotpannāsti kanyakā |
ananyatulyā rūpeṇa nāmnā madanasundarī || 74 ||
[Analyze grammar]

kanyāratnaṃ ca tad evādṛte nānyatra śobhate |
tat prayacchāmi tāṃ tubhyam udvahasva yathāvidhi || 75 ||
[Analyze grammar]

dāso 'haṃ ca dhanurlakṣadvayenānugataḥ prabho |
iti tenārthito rājā sa tathetyanvamanyata || 76 ||
[Analyze grammar]

śubhe lagne ca tāṃ tasya tanayāṃ pariṇītavān |
muktākastūrikābhārabhṛtoṣṭraśatadāyinaḥ || 77 ||
[Analyze grammar]

saptarātramuṣitvā ca rājā prasthitavāṃs tataḥ |
tayā madanasundaryā sabhillānīkayā saha || 78 ||
[Analyze grammar]

atrāntare 'śvāpahṛte rājñi tanmṛgayāvane |
sthitamasmadbalaṃ vignaṃ kṣattā bhadrāyudho 'bhyadhāt || 79 ||
[Analyze grammar]

alaṃ viṣādenāyāti nacirād eva vaḥ prabhuḥ |
nāsya divyaprabhāvasya kiṃcidatyahitaṃ bhavet || 80 ||
[Analyze grammar]

kiṃ na smaratha yadgatvā pātālātpariṇīya ca |
nāgakanyāṃ surūpākhyāmekakaḥ sa ihāgataḥ || 81 ||
[Analyze grammar]

gandharvalokaṃ gatvā ca vīraḥ pratyāgatas tataḥ |
tārāvalīm upādāya gandharvādhipakanyakām || 82 ||
[Analyze grammar]

ity uktvāśvāsitāḥ sarve tena bhadrāyudhena te |
atiṣṭhannaṭavīdvāre rājño mārgāvalokinaḥ || 83 ||
[Analyze grammar]

rājāpi spaṣṭamārgeṇa samaṃ śabarasainikaiḥ |
tasyāṃ madanasundaryāṃ prakrāmantyāṃ yathecchayā || 84 ||
[Analyze grammar]

prāviśatturagārūḍhaḥ savetālo mayā saha |
vanaṃ tatpūrvadṛṣṭasya varāhasya didṛkṣayā || 85 ||
[Analyze grammar]

praviṣṭasya ca tatrāgādvarāhas tasya so 'grataḥ |
dṛṣṭvaiva ca sa rājā tamavadhītpañcabhiḥ śaraiḥ || 86 ||
[Analyze grammar]

hatasya tasya dhāvitvā vetālena vidāritāt |
udarāddevi niragādakasmātsubhagaḥ pumān || 87 ||
[Analyze grammar]

ko bhavāniti yāvattaṃ rājā pṛcchati vismayāt |
jaṅgamādrinibhastāvadāgāttatra vanadvipaḥ || 88 ||
[Analyze grammar]

āpatantaṃ tamāraṇyaṃ rājā dṛṣṭvaiva kuñjaram |
ekenaiva pṛṣatkena marmāhatamapātayat || 89 ||
[Analyze grammar]

tasyāpi pāṭitāttena vetālenodarāntarāt |
puruṣo niragāddivyaḥ strī ca sarvāṅgasundarī || 90 ||
[Analyze grammar]

praṣṭukāmaṃ ca rājānaṃ varāhodaranirgataḥ |
sa pumānavadadrājansvodantaṃ śṛṇu vacmi te || 91 ||
[Analyze grammar]

āvāṃ devakumārau dvau bhadrākhyo 'yamahaṃ śubhaḥ |
tau bhramantāvapaśyāva kaṇvaṃ dhyānasthitaṃ munim || 92 ||
[Analyze grammar]

gajasūkarayo rūpamāvābhyāṃ krīḍayā kṛtam |
kṛtvā ca trāsito mohānmaharṣiḥ śapati sma nau || 93 ||
[Analyze grammar]

aṭavyāmīdṛśāveva bhavataṃ gajasūkarau |
vikramādityabhūpena hatau muktimavāpsyathaḥ || 94 ||
[Analyze grammar]

ityāvāṃ muniśāpena gajasūkaratāṃ gatau |
tvayādya mocitau strī tu svodantaṃ vaktviyaṃ svayam || 95 ||
[Analyze grammar]

etaṃ ca sūkaraṃ kaṇṭhe pṛṣṭe ca spṛśa vāraṇam |
kṛpāṇacarmaṇī divye tavaitau hi bhaviṣyataḥ || 96 ||
[Analyze grammar]

ity uktvā sadvitīyaḥ sa tiro 'bhūttau ca bhūpateḥ |
kroḍadvipau karaspṛṣṭau saṃpannau khaḍgacarmaṇī || 97 ||
[Analyze grammar]

tataḥ sā strī svavṛttāntaṃ pṛṣṭā saty evam abravīt |
bharyāhaṃ dhanadattākhyasyojjayinyāṃ vaṇikpateḥ || 98 ||
[Analyze grammar]

sā harmyatalasuptāhamāgatyānena dantinā |
nirgīyaivamihānītā na cāsyāntaḥ pumānabhūt || 99 ||
[Analyze grammar]

bhinnodarāttu niryātaḥ pumānasmānmayā saha |
evam uktavatīṃ rājā dīnāṃ tāmavadatstriyam || 100 ||
[Analyze grammar]

dhīrā bhava gṛhān bhartur bhavatīṃ prāpayāmy aham |
samaṃ madavarodhena gaccha prakamanirbhayā || 101 ||
[Analyze grammar]

ity uktvānāyayitvā tāṃ vetālena samarpayat |
rājñyai madanasundaryai prakrāmantyai pṛthakpathā || 102 ||
[Analyze grammar]

pratyāgate 'tha vetāle tatrāpaśyāva kānane |
akasmādrājakanye dve bhūribhavyaparicchade || 103 ||
[Analyze grammar]

ānāyayac ca māṃ preṣya tayo rājā mahattarān |
kutaḥ ke kanyake caite iti pṛṣṭāś ca te 'bruvan || 104 ||
[Analyze grammar]

asti dvīpaṃ kaṭāhākhyaṃ ketanaṃ sarvasaṃpadām |
anvarthanāmā tatrāsti nṛpatirguṇasāgaraḥ || 105 ||
[Analyze grammar]

tasyājani mahādevyāṃ nāmnā guṇavatī sutā |
nirmātureva dhāturyā rūpeṇāścaryadāyinī || 106 ||
[Analyze grammar]

tasyāś ca siddhair ādiṣṭaḥ saptadvīpeśvaraḥ patiḥ |
tataś ca tatpitā rājā so 'mantrayata mantribhiḥ || 107 ||
[Analyze grammar]

vikramādityadevo 'syā yogyo me duhiturvaraḥ |
tatpāṇigrahaṇāyaitāṃ tasyaiva preṣayāmy aham || 108 ||
[Analyze grammar]

iti saṃmantrya vahane jaladhau saparicchadām |
āropya sadhanāṃ tāṃ ca sa rājā vyasṛjatsutām || 109 ||
[Analyze grammar]

suvarṇadvīpanikaṭaṃ prāptaṃ daivānnyagīryata |
sarājakanyaṃ sajanaṃ vahanaṃ śaphareṇa tat || 110 ||
[Analyze grammar]

sa cābdhivelayā nītvā vidhigatyeva rodhasi |
kṣiptastaddvīpasaṃlagno mahāmatsyo 'vasannavān || 111 ||
[Analyze grammar]

dṛṣṭvaiva tatra dhāvitvā nānāpraharaṇo janaḥ |
vyāpādyāścaryamatsyasya tasyodaramapāṭayat || 112 ||
[Analyze grammar]

niragāc ca tataḥ pūrṇaṃ janaistadvahanaṃ mahat |
buddhvaitadvismayādāgāttatra taddvīpabhūpatiḥ || 113 ||
[Analyze grammar]

sa candraśekharo rājā guṇasāgarabhūbhṛtaḥ |
syālo janādvahanagādyathātattvamabudhyata || 114 ||
[Analyze grammar]

tato buddhvā guṇavatīṃ bhagineyīṃ sa tāṃ nṛpaḥ |
praveśya rājadhānīṃ svāmānandādutsavaṃ vyadhāt || 115 ||
[Analyze grammar]

anyedyuś ca sutāṃ candravatīṃ nāma sa bhūpatiḥ |
vikramādityadevāya dātuṃ prākparikalpitām || 116 ||
[Analyze grammar]

guṇavatya tayā sākaṃ tatkṛte vibhavottarām |
prāsthāpayatpravahaṇe sumuhūrte 'dhiropitām || 117 ||
[Analyze grammar]

te ime tīrṇajaladhī prakrāmantyau kramādiha |
rājakanye ubhe prāpte vayaṃ parikaro 'nayoḥ || 118 ||
[Analyze grammar]

iha prāptāṃś ca naḥ kroḍavāraṇāvabhyadhāvatām |
sumahāntau tato 'smābhir evamākranditaṃ prabho || 119 ||
[Analyze grammar]

āgate vikramādityadevasyaite svayaṃvare |
kanyake lokapālāstattasya dharmeṇa rakṣata || 120 ||
[Analyze grammar]

tac chrutvāvocatāṃ tau naḥ kroḍebhau vyaktayā girā |
dhīrā bhavata bhīrnāsti rājanāmagraheṇa vaḥ || 121 ||
[Analyze grammar]

ihaiva taṃ ca rājānamāgataṃ drakṣyathādhunā |
ity uktvā tau gajakroḍau divyau kaucidito gatau || 122 ||
[Analyze grammar]

eṣo 'smadīyavṛttānta ity ukte tair mahattaraiḥ |
ayaṃ sa eva rājeti devi tānaham abravam || 123 ||
[Analyze grammar]

tatas te pādapatitā hṛṣṭāste rājakanyake |
tasmai guṇavatīcandravatyau rājñe samarpayan || 124 ||
[Analyze grammar]

rājāpyādiśya vetālaṃ sundaryau te anāyayat |
sārdhaṃ madanasundaryā samaṃ tisro 'pi yāntiti || 125 ||
[Analyze grammar]

svayaṃ ca tena vetālenāgatena tataḥ kṣaṇāt |
mayā ca sahitaḥ prāyadutpatehnaiva devi saḥ || 126 ||
[Analyze grammar]

gacchatāṃ ca vane 'smākaṃ ravirastam upāgamat |
tatkālaṃ tatra cāsmābhir aśrāvi murajadhvaniḥ || 127 ||
[Analyze grammar]

kuto murajaśabdo 'yasmiti rājani pṛcchati |
vetālaḥ so 'bravīddevakulaṃ devātra vidyate || 128 ||
[Analyze grammar]

divyakautūhalaṃ tac ca nirmitaṃ viśvakarmaṇā |
tatraiṣa murajadhvānaḥ saṃdhyāprekṣaṇake prabho || 129 ||
[Analyze grammar]

ity uktavān sa vetālo rājā cāhaṃ ca kautukāt |
tatrāgacchāma saṃyamya turagaṃ praviśāma ca || 130 ||
[Analyze grammar]

apaśyāmārcitaṃ cātra tārkṣyaratnamayaṃ mahat |
liṅgaṃ tadagre codagradīpakaṃ prekṣaṇīyakam || 131 ||
[Analyze grammar]

anṛtyansuciraṃ tatra divyarūpā varastriyaḥ |
caturvidhena vādyena gānagāndharvayoginā || 132 ||
[Analyze grammar]

prekṣyānte dṛṣṭamasmābhistatrāścaryaṃ praviśya yat |
stambhasthaputrikāsvantarnartakyo layamāgatāḥ || 133 ||
[Analyze grammar]

gāyanā vādakādyāś ca citrasthapuruṣeṣv api |
taddṛṣṭvā vismite rājñi sa vetālo 'bravīdidam || 134 ||
[Analyze grammar]

māyeyamīdṛśī divya viśvakarmakṛtākṣayā |
satataṃ hi bhavatyetatsaṃdhyayor ubhayor api || 135 ||
[Analyze grammar]

ity ukte tena tatrāntarbhramantau vayamekataḥ |
saviśeṣamapaśyāma rūpeṇa stambhaputrikām || 136 ||
[Analyze grammar]

rājā tu tāṃ vilokyaiva tallāvaṇyavimohitaḥ |
śūnyaḥ stabdhaḥ kṣaṇaṃ so 'pi stambhotkīrṇa ivābhavat || 137 ||
[Analyze grammar]

abravīc ca na paśyāmi rūpeṇānena cedaham |
sajīvāmaṅganāṃ tanme kiṃ rājyaṃ kiṃ ca jīvitam || 138 ||
[Analyze grammar]

etac chrutvā sa vetālo 'vādīnnaitaddurāsadam |
kaliṅgasenā nāmāsti kaliṅgādhipateḥ sutā || 139 ||
[Analyze grammar]

tāṃ dṛṣṭvā rūpakāreṇa tadrūpahaṭanepsunā |
vardhamānapurīyeṇa kṛteyaṃ sālabhañjikā || 140 ||
[Analyze grammar]

tadgatvojjayinīṃ tasmātkāliṅgānnṛpateḥ prabho |
tāmarhayasva tatkanyāṃ vikrameṇa harāthavā || 141 ||
[Analyze grammar]

iti vetālavacanaṃ nyadhādrājā tathā hṛdi |
tato nītvātra tāṃ rātriṃ prātaḥ saṃprasthitā vayam || 142 ||
[Analyze grammar]

yāntaścāśokavṛkṣasya tale 'paśyāma pūruṣau |
bhavyau dvau tau ca rājānamutthāyānamatāṃ tataḥ || 143 ||
[Analyze grammar]

kau yuvāṃ kimaraṇyasthāviti rājñoktayostayoḥ |
eko vakti sma devaitacchrūyatāṃ kathayāmy aham || 144 ||
[Analyze grammar]

dhanadattābhidhāno 'ham ujjayinyāṃ vaṇiksutaḥ |
so 'haṃ harmyatale jātu saṃsupto bhāryayā saha || 145 ||
[Analyze grammar]

prātaḥ prabudhya paśyāmi yāvat sā tatra nāsti me |
bhāryā harmye na cānyeṣu prāsādopavanādiṣu || 146 ||
[Analyze grammar]

na tasyāścittamanyādṛkḷpto 'tra pratyayas tathā |
yadi sādhvyasmi tadiyaṃ na mlāyeddhruvamityasau || 147 ||
[Analyze grammar]

mālā mahyaṃ tayā dattā sā cāmlānaiva vartate |
tan na jāne kva yātā sā nīta bhūtādinā nu kim || 148 ||
[Analyze grammar]

iti saṃcintayaṃścinvannākrandanvilapanrudan |
atiṣṭhaṃ tadviyogāgnijvalito 'hamabhojanaḥ || 149 ||
[Analyze grammar]

bāndhavāśvāsitaḥ kiṃcit kṛtāhāro 'tha duḥkhitaḥ |
brāhmaṇān bhojayann āsaṃ devāgāre kṛtasthitiḥ || 150 ||
[Analyze grammar]

tatra jātu pariśrānto vipro māmayam abhyadhāt |
mayā viśramitaścāyaṃ snānāhārādinā tadā || 151 ||
[Analyze grammar]

kutas tvam iti pṛṣṭaś ca bhuktottaram asau mayā |
vārāṇasīsamīpasthād grāmād asmīty abhāṣata || 152 ||
[Analyze grammar]

madbhṛtyākyātamad duḥkhas tata eṣo 'bravīt punaḥ |
ātmāvasādito mittra kimanudyoginā tvayā || 153 ||
[Analyze grammar]

vyavasāyī hi duṣprāpamati prāpnoti tatsakhe |
uttiṣṭha tava bhāryāṃ tāmanviṣyāvaḥ sakhāsmi te || 154 ||
[Analyze grammar]

kathaṃ sānviṣyate yasyā diṅmātraṃ naiva budhyate |
ity uktavantamatha māṃ prītyā bhūyo 'bravīdayam || 155 ||
[Analyze grammar]

maiva kiṃ kesaṭo na prāgasaṃbhāvyasamāgamām |
prāpa rūpavatīṃ bhāryāṃ tathā caitatkathāṃ śṛṇu || 156 ||
[Analyze grammar]

pure pāṭaliputre 'bhūddhanāḍhyabrāhmaṇātmajaḥ |
kesaṭākhyo dvijayuvā rūpe kāma ivāparaḥ || 157 ||
[Analyze grammar]

sa bhāryāṃ sadṛśīṃ prepsuḥ pitroravidito gṛhāt |
nirgatya deśān babhrāma tāṃs tāṃs tīrthāpadeśataḥ || 158 ||
[Analyze grammar]

kramāc ca narmadātīraṃ prāpto jātu dadarśa saḥ |
mahāntamāgataṃ tena janyayātrājanaṃ pathā || 159 ||
[Analyze grammar]

dṛṣṭvā ca dūrāt tanmadhyād etyaikas taṃ dvijāgraṇīḥ |
saṃbhāṣya kesaṭaṃ vṛddhaḥ prāha sapraṇayaṃ rahaḥ || 160 ||
[Analyze grammar]

tvatto 'hamarthaye kiṃcil līlāsādhyaṃ ca tat tava |
mama tūpakṛtiḥ pūrṇā karoṣi yadi vacmi tat || 161 ||
[Analyze grammar]

tac chrutvā kesaṭo 'vādīdārya śakyaṃ bravīṣi cet |
tanniścitaṃ mayā kāryaṃ bhavatūpakṛtistava || 162 ||
[Analyze grammar]

tato vṛddhadvijo 'vādīcchṛṇu putrāsti te sutaḥ |
sa cāgraṇīrvirūpāṇāṃ surūpāṇāṃ bhavāniva || 163 ||
[Analyze grammar]

danturaścipiṭaghrāṇaḥ kṛṣṇaḥ kātaralocanaḥ |
pṛthūdaro vakrapādaḥ śūrpakarṇapuṭaś ca saḥ || 164 ||
[Analyze grammar]

tādṛśasya kṛte snehātkṛtvā rūpābhivarṇanam |
brāhmaṇādratnadattākhyātkanyakā yācitā mayā || 165 ||
[Analyze grammar]

sā ca rūpavatī nāma pitrā dātuṃ pratiśrutā |
tenānvarthābhidhā tasmai so 'dya pāṇigrahastayoḥ || 166 ||
[Analyze grammar]

tadarthamāgatā ete vayaṃ dṛṣṭe ca matsute |
na saṃbandhī sutāṃ dadyādārambho 'yaṃ vṛthā bhavet || 167 ||
[Analyze grammar]

upāyaṃ dhyāyatā cātra mayā labdho bhavāniha |
tadvācā pratipannaṃ drāgidaṃ me vāñchitaṃ kuru || 168 ||
[Analyze grammar]

asmābhiḥ samamāgatya kanyāṃ tāṃ pariṇīya ca |
matputrāya prayacchādya vadhvāstvaṃ hy anurūpakaḥ || 169 ||
[Analyze grammar]

tac chrutvā taṃ tathety uktavantamādāya kesaṭam |
naubhiḥ sa narmadāṃ tīrtvā pāraṃ vṛddhadvijo yayau || 170 ||
[Analyze grammar]

prāpya caikaṃ puraṃ so 'tha vyaśramatsānugo bahiḥ |
ākāśapathiko 'stādrau tāvadarko 'py upāviśat || 171 ||
[Analyze grammar]

prasarpati tato dhvānte jalopānte sa kesaṭaḥ |
upaspraṣṭuṃ gato 'drakṣīdrākṣasaṃ ghoramutthitam || 172 ||
[Analyze grammar]

bhakṣayāmy ahameṣa tvāṃ kva me kesaṭa yāsyasi |
ity uktavantaṃ ca sa taṃ rākṣasaṃ kesaṭo 'bhyadhāt || 173 ||
[Analyze grammar]

mā sma māṃ bhakṣayestāvattvām upaiṣyāmyahaṃ punaḥ |
brāhmaṇasya pratijñātaṃ kāryaṃ nirvāhya niścitam || 174 ||
[Analyze grammar]

tac chrutvā kārayitvā ca śapathaṃ so 'tha rākṣasaḥ |
mumoca kesaṭaṃ so 'pi tajjanyabalakaṃ yayau || 175 ||
[Analyze grammar]

tataḥ sa vṛddhaviprastaṃ varamaṇḍanamaṇḍitam |
ādāya kesaṭaṃ janyaiḥ samaṃ tatprāviśatpuram || 176 ||
[Analyze grammar]

tatra sajjitavedīkaṃ ratnadattagṛhaṃ ca saḥ |
prāveśayat kesaṭaṃ taṃ vividhātodyanāditam || 177 ||
[Analyze grammar]

kesaṭaś ca sa tāṃ samyagupayeme varānanām |
kanyāṃ rūpavatīṃ tatra pitrā prattamahādhanām || 178 ||
[Analyze grammar]

nananda strījanaścātra tulyau vīkṣya vadhūvarau |
sā ca rūpavatī prāptaṃ dṛṣṭvā taṃ tādṛśaṃ varam || 179 ||
[Analyze grammar]

tasyāḥ sakhyo 'pi taṃ dṛṣṭvā jajñire jātamanmathāḥ |
viṣādavismayākrāntaḥ sa tvāsītkesaṭastadā || 180 ||
[Analyze grammar]

rātrau ca śayanīye taṃ cintāsaktaṃ parāṅmukham |
priyaṃ rūpavatīṃ dṛṣṭvā vyājasuptaṃ cakāra sā || 181 ||
[Analyze grammar]

niśīthe so 'tha suptāṃ tāṃ matvā nirgatya kesaṭaḥ |
rākṣasasyāntikaṃ tasya satyaṃ pālayituṃ yayau || 182 ||
[Analyze grammar]

sāpi rūpavatī svair amutthāyānyupalakṣitā |
sakautukā taṃ bhartāramanviyāya pativratā || 183 ||
[Analyze grammar]

prāptaṃ ca kesaṭaṃ tatra rākṣasaḥ sa jagāda tam |
sādhu bhoḥ pālitaṃ satyaṃ mahāsattvo 'si kesaṭa || 184 ||
[Analyze grammar]

puraṃ pāṭaliputraṃ taddesaṭaś ca pitā tvayā |
pavitritastadāyāhi yāvattvāṃ bhakṣayāmy aham || 185 ||
[Analyze grammar]

tac chrutvā sahasopetya rūpavaty abhyadhād idam |
māṃ khāda bhakṣite hy asmin patyau kā me gatir bhavet || 186 ||
[Analyze grammar]

bhikṣā te gatirity ukte rakṣasā sāpy uvāca tam |
ko me bhikṣāṃ mahāsattva dāsyatīha striyā iti || 187 ||
[Analyze grammar]

yo na dāsyati bhikṣāṃ te yācitas tasya yāsyati |
śatadhā śira ity ukte rākṣasena ca sābravīt || 188 ||
[Analyze grammar]

tarhi tvam eva me dehi bhartṛbhikṣāmimāmiti |
adadac ca mamārāśu śīrṇamūrdhā sa rākṣasaḥ || 189 ||
[Analyze grammar]

sātha kesaṭamādāya taccāritrātivismitam |
āgādrūpavatī veśma tāvac cākṣīyata kṣapā || 190 ||
[Analyze grammar]

śvobhūte ca kṛtāhāraṃ tajjanyabalakaṃ tataḥ |
prasthāya narmadātīraṃ saṃprāpa savadhūvaram || 191 ||
[Analyze grammar]

tato vadhūṃ rūpavatīṃ nāvamāropya sānugām |
sa mukhyavṛddhavipro 'nyāṃ nāvamārohadātmanā || 192 ||
[Analyze grammar]

kesaṭaṃ tu pṛthaṅnāvi svīkṛtyābharaṇādi saḥ |
āropayacchaṭhaḥ kṛtvā nāvikaiḥ saha saṃvidam || 193 ||
[Analyze grammar]

tataḥ sa savadhūjanyaḥ pāraṃ tīrtvā yayau dvijaḥ |
nadīmadhyena dūraṃ tu dāśair ninye sa kesaṭaḥ || 194 ||
[Analyze grammar]

tatra kṣiptvā mahatyoghe nāvaṃ tāṃ kesaṭaṃ ca te |
vṛddhadvijādāttadhanā bāhutīrṇāpagā yayuḥ || 195 ||
[Analyze grammar]

kesaṭastu sanauko 'pi nadyā hṛtvottaraṅgayā |
kṣipto 'mbudhau vātavaśānnyasto 'bhūdūrmiṇā taṭe || 196 ||
[Analyze grammar]

tatrāyuṣaḥ saśeṣatvātsamāśvasya vyacintayat |
aho pratyupakāro 'yaṃ kṛtastena dvijena me || 197 ||
[Analyze grammar]

kiṃ vā tenaiva nākhyātā tasya nirdharmamūrkhata |
yunakti bhāryayā putraṃ pareṇa pariṇāyya yat || 198 ||
[Analyze grammar]

iti saṃcintayanyāvadāste tatra sa vihvalaḥ |
vicaratkhecarīcakrā tāvattasyāyayau kṣapā || 199 ||
[Analyze grammar]

tasyāṃ vinidras turye sa yāme kalakalaṃ divi |
śrutvā dadarśa subhagaṃ khādbhraṣṭaṃ puruṣaṃ puraḥ || 200 ||
[Analyze grammar]

trastaścirādavikṛtaṃ taṃ vibhāvya sa kesaṭaḥ |
ko bhavāniti papraccha tatas taṃ so 'bravītpumān || 201 ||
[Analyze grammar]

tvaṃ me brūhi bhavān ko 'tra tato vakṣyāmy ahaṃ tava |
tac chrutvā kesaṭas tasmai svavṛttān tam avarṇayat || 202 ||
[Analyze grammar]

tataḥ sa puruṣo 'vādīttulyāvastho 'si tarhi me |
tadidānīṃ svavṛttāntaṃ tava vacmi sakhe śṛṇu || 203 ||
[Analyze grammar]

asti veṇānadītīre puraṃ ratnapurākhyayā |
tatra kaṃdarpanāmāhamāḍhyaputro gṛhī dvijaḥ || 204 ||
[Analyze grammar]

so 'haṃ pradoṣe toyārthī veṇāmavatarannadīm |
tasyāṃ skhalitvā patito vāryogheṇa hṛto 'bhavam || 205 ||
[Analyze grammar]

dūraṃ nītvā tayā rātryā tenāhaṃ ca dināgame |
āyurbalātkacchagate tarukhaṇḍe niveśitaḥ || 206 ||
[Analyze grammar]

śākhāvalambenāruhya rodhasyāśvasya cāntike |
mātṛdevagṛhaṃ śūnyaṃ tatrāpaśyam ahaṃ mahat || 207 ||
[Analyze grammar]

tasmin praviśya dṛṣṭvāntaḥ sphurantīriva tejasā |
mātṝr ahaṃ śāntabhayo natvā stutvā vyajijñapam || 208 ||
[Analyze grammar]

bhagavatyaḥ paritrāṇaṃ kurudhaṃ kṛpaṇasya me |
ahameṣa hi yuṣmākaṃ prāpto 'dya śaraṇāgataḥ || 209 ||
[Analyze grammar]

iti vijñapya nadyoghaparikliṣṭasya tatra me |
viśrāmyataḥ śanair mittraṃ viśrāntiṃ vāsaro 'py agāt || 210 ||
[Analyze grammar]

āgāttārāsthimālāḍhyā jyotsnābhūtisitā tataḥ |
śaśiśubhrakapālā ca raudrī rajanitāpasī || 211 ||
[Analyze grammar]

tatkālaṃ cātra jānāmi tato mātṛgaṇāntarāt |
nirgatya yoginīgrāmaḥ parasparam abhāṣata || 212 ||
[Analyze grammar]

adya cakrapure 'smābhir gantavyaṃ cakramelake |
iha ca śvāpadākīrṇe rakṣāsya brāhmaṇasya kā || 213 ||
[Analyze grammar]

tad eṣa sthāpyatāṃ nītvā yatraitasya śubhaṃ bhavet |
āneṣyāmaḥ punaś cainam eṣo 'smāñ śaraṇaṃ śritaḥ || 214 ||
[Analyze grammar]

ity uktvā khena nītvā māmalaṃkṛtya nidhāya ca |
pure kvāpi gṛhe kasyāpyāḍhyaviprasya tā gatāḥ || 215 ||
[Analyze grammar]

tatra paśyāmi yāvac ca kanyodvāhāya sajjitā |
vedo lagnaś ca saṃprāpto na janyabalakaṃ punaḥ || 216 ||
[Analyze grammar]

tatas tatra sthitaṃ divyavaraveṣaṃ vilokya mām |
ayaṃ tāvadvaraḥ prāpta iti sarvo 'bravījjanaḥ || 217 ||
[Analyze grammar]

tato nītvaiva māṃ vedīm ānīyālaṃkṛtāṃ sutām |
gṛhastho 'tra sa viprastāṃ mahyaṃ prādādyathāvidhi || 218 ||
[Analyze grammar]

diṣṭyā tulyavaraprāpterasyāḥ sumanaso 'dhunā |
saundaryaṃ saphalībhūtamityanyonyaṃ striyo 'bhyadhuḥ || 219 ||
[Analyze grammar]

tataḥ kṛtavivāho 'tra tayā sumanasā saha |
mahopacārasukhitaḥ prāsāde suptavānaham || 220 ||
[Analyze grammar]

athāsmin paścime yāme yoginyaś cakramelakat |
āgatya tāḥ svayuktyā māṃ hṛtvaivodapatan nabhaḥ || 221 ||
[Analyze grammar]

yāntīnāṃ nabhasā tāsāmanyābhir majjihīrṣubhiḥ |
sākaṃ pravṛttayuddhānāmahaṃ hastādiha cyutaḥ || 222 ||
[Analyze grammar]

na ca tadvedmi nagaraṃ yatra sā sumanā mayā |
pariṇītā na jāne ca kimidānīṃ bhaviṣyati || 223 ||
[Analyze grammar]

ityeṣa vidhinā dattā yā me duḥkhaparamparā |
sā sukhāntaiva saṃpannā mamādya tvatsamāgamāt || 224 ||
[Analyze grammar]

ity uktavantaṃ kaṃdarpaṃ kesaṭas tam uvāca saḥ |
mā bhaiṣīrmittra nedānīṃ yoginyaḥ prabhavanti te || 225 ||
[Analyze grammar]

asti me tādṛśī śaktiḥ kāpyapratihatā yataḥ |
sahaiva ca bhramiṣyāvo vidhiḥ śreyo vidhāsyati || 226 ||
[Analyze grammar]

anyonyaṃ vadatorevaṃ vyatītāya tayor niśā |
prātas tatraḥ prayātaḥ sma tau ca tīrṇāmbudhī ubhau || 227 ||
[Analyze grammar]

kramād bhīmapuraṃ nāma nagaraṃ prāpatuś ca tau |
saha kesaṭakaṃdarpau ratnanadyāḥ samīpagam || 228 ||
[Analyze grammar]

tatra tau tan nadītīre śrutvā kalakalaṃ tadā |
gatvā dadṛśaturmatsyamāpūritataṭadvayam || 229 ||
[Analyze grammar]

samudravelayā kṣiptaṃ baddhaṃ kāyamahattayā |
māṃsārthibhiḥ pāṭyamānaṃ nānāśastrakarair janaiḥ || 230 ||
[Analyze grammar]

pāṭyamānasya niragādudarāttasya cāṅganā |
sāścaryajanadṛṣṭā ca sā bhītāśiśriyattaṭam || 231 ||
[Analyze grammar]

tatastāṃ vīkṣya kaṃdarpo hṛṣṭo 'bhāṣata kesaṭam |
vayasya seyaṃ sumanā yāmahaṃ pariṇītavān || 232 ||
[Analyze grammar]

na jāne punaretasyā vāso matsyodare katham |
tattūṣṇīmiha tiṣṭhāvo yāvadvyaktirbhaviṣyati || 233 ||
[Analyze grammar]

tatheti kesaṭenokte tatrāvasthitayostayoḥ |
kā tvaṃ kimetaditi sā pṛṣṭābhūtsumanā janaiḥ || 234 ||
[Analyze grammar]

tataḥ kṛcchreṇa sāvādīdahaṃ ratnākare pure |
jayadattābhidhānasya vipracūḍāmaṇeḥ sutā || 235 ||
[Analyze grammar]

sumanā iti nāmnāsmi sāhaṃ bhavyena kenacit |
pariṇītānurūpeṇa niśi brāhmaṇasūnunā || 236 ||
[Analyze grammar]

tadrātrāveva suptāyā gataḥ kvāpi sa me patiḥ |
yatnānviṣṭo 'pi matpitra na ca prāptaḥ kuto 'pi saḥ || 237 ||
[Analyze grammar]

tato 'smi patitā nadyāṃ tadviyogāgniśāntaye |
nigīrṇānena matsyena saṃprāpteha vidhervaśāt || 238 ||
[Analyze grammar]

iti tāṃ vādinīmevaṃ nirgatya janamadhyataḥ |
āśliṣya yajñasvāmīti vipra eko 'bravīdidam || 239 ||
[Analyze grammar]

ehyehi putri bhavati bhaginīduhitā mama |
yajñasvāmīti hi bhrātā sodaryo māturasmi te || 240 ||
[Analyze grammar]

tac chrutvā mukhamudghāṭya sumanāstamavekṣya sā |
mātulaṃ pratyabhijñāya sāsrā jagrāha pādayoḥ || 241 ||
[Analyze grammar]

kṣaṇaṃ tyaktvāśru cāvādīttaṃ tu kāṣṭhāni dehi me |
āryaputraviyuktāyā agreranyā na me gatiḥ || 242 ||
[Analyze grammar]

bodhyamānāpi sā asmānniścayāsnna cacāla yat |
tatparīkṣitataccittaḥ kaṃdarpastām upāyayau || 243 ||
[Analyze grammar]

tam upāgatam ālokya pratyabhijñāya dhīmatī |
sumanāḥ pādayos tasya patitvā praruroda sā || 244 ||
[Analyze grammar]

janena pṛcchyamānā ca tena sā mātulena ca |
ayaṃ sa mama bharteti nijagāda manasvinī || 245 ||
[Analyze grammar]

tataḥ sarveṣu hṛṣṭeṣu yajñasvāmī nināya tām |
svagṛhaṃ tatpatiṃ taṃ ca kaṃdarpaṃ kesaṭānvitam || 246 ||
[Analyze grammar]

tatra tānvarṇitasvasvavṛttāntānsakuṭumbakaḥ |
upacāreṇa mahatā prītyā paricacāra saḥ || 247 ||
[Analyze grammar]

gateṣv ahaḥsu kaṃdarpaṃ kesaṭo 'tra jagāda tam |
abhīṣṭabhāryāprāptyā tvaṃ prāptastāvatkṛtārthatām || 248 ||
[Analyze grammar]

tatsabhāryo 'dhunā gaccha nijaṃ ratnapuraṃ puram |
akṛtārtho gamiṣyāmi na svadeśamahaṃ punaḥ || 249 ||
[Analyze grammar]

tīrthānyeva bhramandehaṃ kṣapayiṣyāmyamuṃ sakhe |
tac chrutvā kesaṭaṃ yajñasvāmī tatra sthito 'vadat || 250 ||
[Analyze grammar]

kimudvegādvadasyevaṃ sarvaṃ jīvadbhir āpyate |
kusumāyudhavṛttāntaṃ tathā ca śṛṇu vacmi te || 251 ||
[Analyze grammar]

devasvāmītyabhūccaṇḍapurākhye nagare dvijaḥ |
tasyātirūpā kanyābhūnnāmnā kamalalocanā || 252 ||
[Analyze grammar]

śiṣyaś ca vipraputro 'bhūnnāmnāsya kusumāyudhaḥ |
sa śiṣyaḥ sā ca tatkanyā prītāvāstāṃ parasparam || 253 ||
[Analyze grammar]

ekadā niścitā dātuṃ pitrānyasmai varāya sā |
kanyā sakhīmukenāśu taṃ smāha kusumāyudham || 254 ||
[Analyze grammar]

tāto maṃ dātumanyasmai pratipanno bhavāṃś ca me |
pūrvasaṃkalpito bhartā tadyuktyā hara māmitaḥ || 255 ||
[Analyze grammar]

tato 'syāḥ so 'parahāya kṛtasaṃvidbahirniśi |
asthāpayadvegasarīṃ bhṛtyaṃ ca kusumāyudhaḥ || 256 ||
[Analyze grammar]

svair aṃ nirgatya cārūḍhā tasyāṃ bhṛtyena tena sā |
na tasya nikaṭaṃ ninye ninye svīkartumanyataḥ || 257 ||
[Analyze grammar]

dūraṃ nītā ca sā tena rātrau kamalalocanā |
prāpyaikaṃ nagaraṃ prātastamāha sma ca sā satī || 258 ||
[Analyze grammar]

tvatsvāmī kva sa madbhartā taṃ prāpayasi kiṃ na mām |
tac chrutvā sa śaṭho 'vādīdekikāṃ tāṃ videśagām || 259 ||
[Analyze grammar]

ahaṃ tvāṃ pariṇeṣyāmi kiṃ tena sa kuto 'dhunā |
śrutvaitatsābravītprājñā tvaṃ hi me sutarāṃ priyaḥ || 260 ||
[Analyze grammar]

tatastāṃ nagarodyāne sthāpayitvaiva durmatiḥ |
sa vivāhopakaraṇaṃ jagāmānetumāpaṇam || 261 ||
[Analyze grammar]

tāvat palāyya gatvā sā kanyā vegasarīyutā |
mālākārasya kasyāpi vṛddhasya prāviśadgṛham || 262 ||
[Analyze grammar]

tatroktanijavṛttāntā tasthau sā tena satkṛtā |
so 'py aprāpya kubhṛtyastāmudyānādvimukho yayau || 263 ||
[Analyze grammar]

gatvā covāca pṛcchantaṃ prabhuṃ taṃ kusumāyudham |
ṛjustvaṃ vetsi na strīṇāṃ kuṭilānāṃ hi ceṣṭitam || 264 ||
[Analyze grammar]

naiva sā niragāttāvaddṛṣṭo yāvadahaṃ janaiḥ |
tatrānyaistair avaṣṭabdho hṛtā vegasarī ca sā || 265 ||
[Analyze grammar]

daivātkathaṃcidadhunā palāyyāhamihāgataḥ |
tac chrutvā vimṛśaṃstūṣṇīmāsītsa kusumāyudhaḥ || 266 ||
[Analyze grammar]

ekadā preritaḥ pitrā vivāhāya vrajaṃś ca saḥ |
tatprāpa nagaraṃ yatra sthitā kamalalocanā || 267 ||
[Analyze grammar]

tatrāvāsitajanyaughamudyāne nikaṭasthite |
ekaṃ bhramantaṃ kamalalocanā sā dadarśa tam || 268 ||
[Analyze grammar]

śaśaṃsa mālākārāya tasmai sā yadgṛhe sthitā |
so 'pi gatvoktavṛttāntastaṃ tasyāḥ patimānayat || 269 ||
[Analyze grammar]

tatsaṃbhṛtopakaraṇas tataḥ sucirakāṅkṣitaḥ |
varavadhvostayoḥ sadyo vivāho niravartata || 270 ||
[Analyze grammar]

atha taṃ pāpabhṛtyaṃ sa nigṛhya kusumāyudhaḥ |
pariṇīyāpi kamalalocanāprāptikāraṇam || 271 ||
[Analyze grammar]

dvitīyām apikanyāṃ tāṃ yadvivāhārthamāgamat |
tābhyāṃ vadhūbhyāṃ sahito hṛṣṭaḥ svaṃ deśamāyayau || 272 ||
[Analyze grammar]

itthaṃ bhavati bhavyānāmacintyo 'pi samāgamaḥ |
tatkesaṭa tvam apy evamacirātprāpsyasi priyām || 273 ||
[Analyze grammar]

evaṃ tenodite yajñasvāminā tasthurasya te |
kanyapyahāni kaṃdarpasumanaḥkesaṭā gṛhe || 274 ||
[Analyze grammar]

prasthitāś ca svadeśaṃ te tataḥ prāpya mahāṭavīm |
jajñire 'nyonyavibhraṣṭā vanyebhāpātasaṃbhramāt || 275 ||
[Analyze grammar]

teṣāṃ sa kesaṭo gacchannekākī duḥkhitaḥ kramāt |
prāpya kāśipurīṃ mittraṃ kaṃdarpaṃ prāptavāṃs tataḥ || 276 ||
[Analyze grammar]

tena sākaṃ yayau tac ca nijaṃ pāṭaliputrakam |
pitrābhinanditas tatra kaṃcitkālamuvāsa saḥ || 277 ||
[Analyze grammar]

avarṇayadrūpavatīvivāhaprabhṛti svakam |
kaṃdarpodantaparyantaṃ pitrorvṛttāntamatra saḥ || 278 ||
[Analyze grammar]

atrāntare sā sumanā hastibhītipalāyitā |
vanaṃ viveśa tatrāyā yayau cāstaṃ divākaraḥ || 279 ||
[Analyze grammar]

hā hāryaputra hā tāta hāmbetyatra niśāgame |
śocantī dāvadahane kṣeptuṃ tanumiyeṣa sā || 280 ||
[Analyze grammar]

tāvattadyoginīcakraṃ kaṃdarpasya kṛpāparam |
yoginīstā vijityānyāstatprāpāyatanaṃ nijam || 281 ||
[Analyze grammar]

tatra saṃsmṛtya kaṃdarpaṃ svavijñānād avetya ca |
bhāryāṃ tasya vane bhraṣṭāṃ mantrayāṃcakrire ca tāḥ || 282 ||
[Analyze grammar]

kaṃdarpaḥ puruṣo dhīro vāñchitaṃ prāpnuyātsvayam |
tadbhāryā tu vane bhraṣṭā dhruvaṃ bālā tyajedasūn || 283 ||
[Analyze grammar]

tattāṃ ratnapuraṃ nītvā kṣipāmo yena tatra sā |
kaṃdarpasya piturgehe sapatnya saha tiṣṭhati || 284 ||
[Analyze grammar]

iti saṃmantrya gatvā tadvanamāśvāsya cātra tām |
yoginyastāḥ sumanasaṃ nītvā ratnapure jahuḥ || 285 ||
[Analyze grammar]

gatāyāṃ niśi sā tatra bhramantī sumanāḥ pure |
ucyamānaṃ janenedaṃ śuśrāva paridhāvatā || 286 ||
[Analyze grammar]

eṣānaṅgavatī bhāryā kaṃdarpasya dvijanmanaḥ |
patyau kvāpi gate kālaṃ kaṃcit tatprāptivāñchayā || 287 ||
[Analyze grammar]

sthitā sādhvī tam aprāpya nirāśā nirgatādhunā |
agniṃ praveṣṭuṃ duḥkhibhyāṃ śvaśurābhyām anudrutā || 288 ||
[Analyze grammar]

etac chrutvaiva sumanā taccitāsthānamāśu sā |
gatvānaṅgavatīmevaṃ tām upetya nyavārayat || 289 ||
[Analyze grammar]

ārye mā sāhasaṃ kārṣīḥ sa hi jīvati te patiḥ |
ity uktvā mūlataḥ kṛtsnaṃ tadvṛttāntaṃ śaśaṃsa sā || 290 ||
[Analyze grammar]

adarśayac ca kaṃdarpadattaṃ ratnāṅgulīyakam |
tataḥ sarve 'bhyanandaṃstāṃ satyaṃ vijñāya tadvacaḥ || 291 ||
[Analyze grammar]

athānaṅgavatīṃ tuṣṭāṃ vadhūṃ sumanasaṃ ca tām |
saṃpūjya kaṃdarpapitā gṛhe tuṣṭo nyaveśayat || 292 ||
[Analyze grammar]

tāvat sa sumanaḥprāptyai bhrāntuṃ pāṭaliputrakāt |
kaṃdarpo 'nicchato 'nuktvā kesaṭasya yayau tataḥ || 293 ||
[Analyze grammar]

kesaṭo 'pi gate tasminduḥkhī rūpavatīṃ vinā |
gṛhādaviditaḥ pitroḥ prāyādbhrāntumitas tataḥ || 294 ||
[Analyze grammar]

kaṃdarpo 'pi bhramandaivāttatprāpa nagaraṃ kila |
yatra rūpavatīṃ tāṃ sa kesaṭaḥ pariṇītavān || 295 ||
[Analyze grammar]

janakolāhalaṃ śrutvā kimetaditi tatra tam |
kaṃdarpaṃ paripṛcchantaṃ pumāneko 'bravīdidam || 296 ||
[Analyze grammar]

eṣā rūpavatī bhartrā kesaṭena vinodyatā |
martuṃ kalakalastena śṛṇu vṛttāntamatra ca || 297 ||
[Analyze grammar]

ity uktyā kesaṭodvāharākṣasodantakautukam |
rūpavatyāśritaṃ procya sa pumānabravītpunaḥ || 298 ||
[Analyze grammar]

tatas taṃ vañcayitvaiva vṛddhavipraḥ sa kesaṭam |
ādāya tāṃ rūpavatīṃ putrārthaṃ prayayau tataḥ || 299 ||
[Analyze grammar]

kesaṭastu na vijñātaḥ kva yātaḥ pariṇīya tām |
rūpavaty apy apaśyantī kesaṭaṃ sābravīt pathi || 300 ||
[Analyze grammar]

āryaputraṃ na paśyāmi kiṃ sarveṣu vrajatsv iha |
tac chrutvā darśayan putraṃ taṃ sa vṛddhadvijo 'bhyadhāt || 301 ||
[Analyze grammar]

so 'yaṃ mattanayaḥ putri bhartā te dṛśyatāmiti |
tato rūpavatī vṛddhāṃs tatrasthān abravīt krudhā || 302 ||
[Analyze grammar]

ko 'yaṃ kurūpo bhartā me mariṣyāmyeva niścitam |
yena hy aḥ pariṇītāsmi taṃ prāpsyāmi na cetpatim || 303 ||
[Analyze grammar]

evaṃ vadantī tyaktānnapānā rājabhayena sā |
pitureva gṛhaṃ tena vṛddhavipreṇa nāyita || 304 ||
[Analyze grammar]

tatroktataddvijavyājāṃ śocaṃs tām avadat pitā |
ko 'sāv iti kathaṃ jñeyaḥ pariṇetā sa putri te || 305 ||
[Analyze grammar]

tato rūpavatī smāha tāta pāṭaliputrakāt |
desaṭākhyadvijasutaḥ kesaṭākhyaḥ sa matpatiḥ || 306 ||
[Analyze grammar]

rakṣomukhānmayā hyetac chrutamityabhidhāya sā |
kṛtsnaṃ tasmai samācakhyau vṛttāntaṃ patirakṣasoḥ || 307 ||
[Analyze grammar]

tataḥ sa tatpitā gatvā dṛṣṭvā rakṣo mṛtasthitam |
saṃjātapratyayo 'tuṣyaddaṃpatyostattvatastayoḥ || 308 ||
[Analyze grammar]

patiprāptyāśayāśvāsya sutāṃ tāṃ prāhiṇoc ca saḥ |
anveṣan kesaṭapituḥ pārśvaṃ pāṭaliputrakam || 309 ||
[Analyze grammar]

te tatra gatvā nacirādāgatyaivamihābruvan |
dṛṣṭaḥ pāṭaliputrasthaḥ so 'smābhir bhartṛdesaṭaḥ || 310 ||
[Analyze grammar]

kesaṭaḥ kva sa te putra iti pṛṣṭaś ca tatra saḥ |
sabāṣpam abravīd asmān kesaṭo 'tra kutaḥ sutaḥ || 311 ||
[Analyze grammar]

sa hy āgato 'pi kaṃdarpanāmni mittre sahāgate |
ito rūpavatīduḥkhātkvāpy anuktvaiva me gataḥ || 312 ||
[Analyze grammar]

etattasya vacaḥ śrutvā kramādvayamihāgatāḥ |
ity ukte 'nveṣakai rūpavatī pitaram abhyadhāt || 313 ||
[Analyze grammar]

nāsty āryaputraprāptir me tadagniṃ praviśāmy aham |
bhartrā vinākṛtā tāta tiṣṭheyaṃ hi kiyacciram || 314 ||
[Analyze grammar]

evaṃ bruvāṇā na yadā niṣeddhuṃ tena pāritā |
tadā rūpavatī sādya nirgatā martumagninā || 315 ||
[Analyze grammar]

tasyāḥ sakhyāvubhe kanye tadvanmartuṃ vinirgate |
ekā śṛṅgāravatyākhyā hy anurāgavatī parā || 316 ||
[Analyze grammar]

tadvivāhe sa tābhyāṃ hi dṛṣṭaḥ prākkesaṭo yuvā |
tadrūpahṛtacittābhyāṃ bhartṛtve paryakalpyata || 317 ||
[Analyze grammar]

itthaṃ kolāhalamidaṃ janasyātreti tena saḥ |
kaṃdarpaḥ puruṣeṇokto yayau tāsāṃ citāntikam || 318 ||
[Analyze grammar]

tato dūrātkalakalaṃ nirvāyopetya ca drutam |
avocadagnimarcantīmevaṃ rūpavatīṃ sa tām || 319 ||
[Analyze grammar]

alaṃ te sāhasenārye jīvatyeva sa kesaṭaḥ |
sa bhartā tava mittraṃ me kaṃdarpaṃ māmavehi ca || 320 ||
[Analyze grammar]

ity ūcivān vṛddhavipracchadmanaukādhirohaṇāt |
ārabhya kesaṭodantaṃ kathayām āsa so 'khilam || 321 ||
[Analyze grammar]

tataḥ saṃvādasaṃjātapratyayā sā piturgṛham |
hṛṣṭā rūpavatī tābhyāṃ sakhībhyāṃ praviśatsaha || 322 ||
[Analyze grammar]

kaṃdarpo 'pi ca tatpitrā prītyopacaritastadā |
surakṣitaś ca tatraiva tasthau tadanurodhataḥ || 323 ||
[Analyze grammar]

tāvat sa kesaṭo daivatprāpa ratnapuraṃ bhraman |
kaṃdarpasya gṛhaṃ tatra tadbhārye yatra te sthite || 324 ||
[Analyze grammar]

paribhramantaṃ taṃ tatra harmyātkaṃdarpabhāryayā |
dṛṣṭvā sumanasā harṣādūcire śvaśurādayaḥ || 325 ||
[Analyze grammar]

āryaputrasuhṛtso 'yaṃ saṃprāpaḥ kesaṭo 'dhunā |
asmāt pravṛttir budhyeta śīghraṃ saṃbhāvyatām iti || 326 ||
[Analyze grammar]

tato gatvaiva tair uktvā yasthāvastu sa kesaṭaḥ |
ānītastāṃ sumanasaṃ dṛṣṭvāhṛṣyadupāgatām || 327 ||
[Analyze grammar]

viśrāntaś ca kṣaṇātpṛṣṭastasyai vanyebhasaṃbhramāt |
ārabhya kaṃdarpagataṃ svaṃ ca vṛttāntam abravīt || 328 ||
[Analyze grammar]

satkṛto divasān kāṃścid āste yāvac ca tatra saḥ |
lekhahastaḥ pumāṃs tāvad āgāt kaṃdarpapārśvataḥ || 329 ||
[Analyze grammar]

yatra rūpavatīṃ nāma svatsuhṛtpariṇītavān |
kesaṭas tatra kaṃdarpaḥ sthito rūpavatī ca sā || 330 ||
[Analyze grammar]

iti covāca sa pumāllekhārtho 'bhūttathaiva ca |
kaṃdarpapitre svodvāhaṃ kesaṭo 'varṇayac ca saḥ || 331 ||
[Analyze grammar]

tataḥ kṛtotsavo 'nyedyuḥ kaṃdarpānayanāya saḥ |
tatpitā prāhiṇoddūtaṃ priyāprāptyai ca kesaṭam || 332 ||
[Analyze grammar]

kesaṭo 'pi yayau sākaṃ lekhahāreṇa tena saḥ |
taṃ deśaṃ yatra sā rūpavatī pitṛgṛhe sthitā || 333 ||
[Analyze grammar]

tatra saṃbhāvayām āsa sa tāṃ rūpavatīṃ cirāt |
sotsavāṃ hṛtasaṃtāpastoyadaścātakīmiva || 334 ||
[Analyze grammar]

kaṃdarpeṇa samāgamya pariṇinye ca te api |
rūpavatyā vayasye dve pūrvokte preritastayā || 335 ||
[Analyze grammar]

te cānurāgaśṛṅgāravatyau rūpavatīṃ ca tām |
ādāyāpṛṣṭakaṃdarpaḥ svadeśaṃ kesaṭo yayau || 336 ||
[Analyze grammar]

kaṃdarpo 'pi sadūtas tad gatvā ratnapuraṃ tataḥ |
saṃjagme sumanonaṅgavatībhyām bandhubhis tadā || 337 ||
[Analyze grammar]

nijanijadeśagatau tau rūpavatīsumanasau priye prāpya |
kesaṭakaṃdarpāvatha bhuñjānau tasthaturbhogān || 338 ||
[Analyze grammar]

iti vidhuravidhātṛviprayuktāḥ punar api yānti samāgamaṃ priyābhiḥ |
akalitagahanāvadhīni duḥkhāny api viṣamāṇyavatīrya dhīrasattvāḥ || 339 ||
[Analyze grammar]

tac chīghram uttiṣṭha sakhe vrajāvaś cinvaṃs tvam apy āpsyasi jātu bhāryām |
ko veda daivasya gatiṃ mayaiva mṛtāpi bhāryādhigatā sajīvā || 340 ||
[Analyze grammar]

ityevamākhyāya kathāmanena protsāhitaścānugataś ca sakhyā |
bhramanbhuvaṃ prāpamimāmathātra sakroḍamadrākṣamahaṃ gajendram || 341 ||
[Analyze grammar]

udgīrya tena ca gajena punarnigīrṇāṃ tām eva citramavaśāṃ svavadhūmapaśyam |
taṃ cinvatāpi kariṇaṃ ciradṛṣṭanaṣṭaṃ dṛṣṭvā mayādya sukṛtair iha devapādāḥ || 342 ||
[Analyze grammar]

evaṃ tasyoktavato vaṇiksutasyātha vikramādityaḥ |
ānāyya tāṃ sa rājā gajavadhalabdhāṃ samarpayad bhāryām || 343 ||
[Analyze grammar]

tau ca vicitrasamāgamamuditāvanyonyakathitavṛttāntau |
śrīviṣamaśīlasaṃstutimukharamukhau daṃpatī tadābhūtām || 344 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 4

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: