Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 3

evaṃ tatrāsitagirau sādhvīṃ suratamañjarīm |
ityakāpahṛtāṃ tasmātsyālādapyapabhartsitāt || 1 ||
[Analyze grammar]

hṛtvā samarpya bhartre ca munimadhye vyavasthitam |
naravāhanadattaṃ taṃ kaśyaparṣir abhāṣata || 2 ||
[Analyze grammar]

nābhūnna bhavitā rājaṃścakravartī samastava |
yasya dharbhāsanasthasya na rāgādivaśā matiḥ || 3 ||
[Analyze grammar]

dhanyāste 'pi ca paśyanti ye tvāṃ sukṛtinaṃ sadā |
īdṛśe 'pi hi sāmrājye nāvadyaṃ kiṃcidasti te || 4 ||
[Analyze grammar]

āsannṛṣabhakādyā hi purānye cakravartinaḥ |
nānāvidhaiś ca doṣaiste grastā naṣṭāḥ śriyaścyutāḥ || 5 ||
[Analyze grammar]

ṛṣabhaḥ sarvadamanastṛtīyo bandhujīvakaḥ |
atidarpeṇa te sarve śakrānnigrahamāgatāḥ || 6 ||
[Analyze grammar]

jīmūtavāhano 'pyetya pṛṣṭo vidyādhareśvaraḥ |
cakravartipadaprāptikāraṇaṃ nāradarṣiṇā || 7 ||
[Analyze grammar]

ācakhyau kalpavṛkṣasya dānaṃ nijatanos tathā |
tenābhraśyatpadātsvasmātsukṛtodīraṇena saḥ || 8 ||
[Analyze grammar]

viśvāntarākhyo yaścāsīccakravartīha so 'pi ca |
indrīvarākṣe tanaye hate cedimahībhṛtā || 9 ||
[Analyze grammar]

vasantatilakākhyena taddāradhvaṃsakāriṇī |
kuputraśokamohena dhair yahīno vyapadyata || 10 ||
[Analyze grammar]

ekasārāvalokastu bhūtvā rājendra mānuṣaḥ |
vidyādharāṇāṃ saṃprāpya sukṛtaiścakravartitām || 11 ||
[Analyze grammar]

anāsāditadoṣaḥ saṃściraṃ sāmrājyasaṃpadam |
bhuktvāvasāne vairāgyātsvayaṃ tyaktvā vanaṃ gataḥ || 12 ||
[Analyze grammar]

itthaṃ vidyādharāḥ prāyaḥ svapadaprāptimohitāḥ |
nocite pathi tiṣṭhanti rāgādyandhāḥ patanti ca || 13 ||
[Analyze grammar]

tattvaṃ nyāyyātpathaḥ śaśvadrakṣeḥ skhalitamātmanaḥ |
vidyādharaprajā ceyaṃ rakṣyā dharmavyatikramāt || 14 ||
[Analyze grammar]

kaśyapenaivamuktastu samrāṭ śraddhitatadvacaḥ |
naravāhanadattas tamidaṃ papraccha sādaram || 15 ||
[Analyze grammar]

kathaṃ tārāvalokena mānuṣeṇa satā purā |
prāptaṃ vidyādharaiśvaryaṃ bhagavanvarṇayasva naḥ || 16 ||
[Analyze grammar]

tac chrutvā kaśyapo 'vādīcchrūyatāṃ kathayāmi vaḥ |
candrāvaloka ityāsīnnāmnā śibiṣu bhūpatiḥ || 17 ||
[Analyze grammar]

tasyeśvarasyā mūrdhanyā candralekhetyabhūtpriyā |
dugdhābdhinirmalakulā śuddhā gaṅgāsamasthitiḥ || 18 ||
[Analyze grammar]

abhūc ca vāraṇas tasya parasenāvimardanaḥ |
mahān kuvalayāpīḍa iti khyāto mahītale || 19 ||
[Analyze grammar]

tatprabhāveṇa bhūpālo balināpi na śatruṇā |
sa paurasvāmike rājye paryabhūyata kenacit || 20 ||
[Analyze grammar]

yauvanāpagame cāsya putra eko mahīpateḥ |
utpede candralekhāyāṃ devyāṃ kalyāṇalakṣaṇaḥ || 21 ||
[Analyze grammar]

tārāvalokanāmā ca kramādvṛddhiṃ jagāma saḥ |
dānadharmavivekādyaiḥ sahajātair guṇaiḥ saha || 22 ||
[Analyze grammar]

aśikṣata ca niḥśeṣaṃ vāṅmayārthaṃ mahāmatiḥ |
nāśikṣata na śabdārthamekaṃ kāmaprado 'rthiṣu || 23 ||
[Analyze grammar]

kramādyuvāpi vayasā sthaviraḥ sa viceṣṭitaiḥ |
tejasā sūryasaṃkāśo 'py atyarthaṃ saumyadarśanaḥ || 24 ||
[Analyze grammar]

rākācandra ivāśeṣakalāsaṃdohasundaraḥ |
kaṃdarpa iva viśvasya lokasyautsukyadāyakaḥ || 25 ||
[Analyze grammar]

saṃjajñe pitṛśuśrūṣājitajīmūtavāhanaḥ |
abhivyaktamahācakravartilakṣaṇalāñchitaḥ || 26 ||
[Analyze grammar]

tatas tasya kṛte sūnoḥ kanyā madreśvarātmajā |
candrāvalokenājahre mādrīnāma mahībhṛtā || 27 ||
[Analyze grammar]

kṛtodvāhaṃ pitā taṃ ca tadguṇotkarṣatoṣitaḥ |
yauvarājye mahārājastadaivābhiṣiṣeca saḥ || 28 ||
[Analyze grammar]

abhiṣiktaś ca pitrātra yuvarājastadājñayā |
tārāvalokaḥ so 'nnādidānasattrāṇyakārayat || 29 ||
[Analyze grammar]

śayyotthāyaṃ ca pātrāṇi tāni svayam avekṣitum |
sadā kuvalayāpīḍam āruhya gajam abhramīt || 30 ||
[Analyze grammar]

yo yadarthitavāṃs tasmai tad dadāv api jīvitam |
tena tasya yaśo dikṣu yuvarājasya paprathe || 31 ||
[Analyze grammar]

atha tasya sutau mādryāṃ jāyete sma yamāvubhau |
tau ca nāmnā karoti sma sa pitā rāmalakṣmaṇau || 32 ||
[Analyze grammar]

avardhetāṃ ca tau pitroḥ snehānandāvivārbhakau |
svapitāmahayoścaiva prāṇebhyo 'py adhikapriyau || 33 ||
[Analyze grammar]

āropitagunāvetau tatkodaṇḍāvivānatau |
tārāvaloko mādrī ca na paśyantāvatṛpyatām || 34 ||
[Analyze grammar]

tataḥ kuvalayāpīḍaṃ gajaṃ dātṛyaśaḥ sutau |
dṛṣṭvā tārāvalokasya viprānsvānripavo 'bruvan || 35 ||
[Analyze grammar]

gatvā kuvalayāpīḍaṃ gajaṃ tārāvalokataḥ |
yācadhvaṃ yadi tāvattaṃ yuṣmabhyaṃ sa pradāsyati || 36 ||
[Analyze grammar]

hariṣyāmastato rājyaṃ tadvihīnasya tasya tat |
na dāsyatyatha dātṛtvayaśas tasya vinaṅkṣyati || 37 ||
[Analyze grammar]

ity uktāstais tathety uktvā gatvā te brāhmaṇās tataḥ |
rājñastārāvalokāttaṃ dānavīrādyayācire || 38 ||
[Analyze grammar]

ko nāmārtho gajendreṇa yācitena dvijanmanām |
tajjāne niścitamime prayuktā mama kenacit || 39 ||
[Analyze grammar]

tadyadastu mayā tāvaddātavyo 'yaṃ gajottamaḥ |
aprāptakāmo hy arthī me kathaṃ yāsyati jīvataḥ || 40 ||
[Analyze grammar]

iti saṃcintya tebhyastaṃ dvijebhyo vāraṇottamam |
tārāvalokaḥ sa dadau niṣkampenaiva cetasā || 41 ||
[Analyze grammar]

tatas tair nīyamānaṃ taṃ dṛṣṭvā karivaraṃ dvijaiḥ |
paurāścandrāvalokasya kruddhā rājño 'ntikaṃ yayuḥ || 42 ||
[Analyze grammar]

ūcuś ca te sutenedaṃ rājyaṃ tyaktaṃ tavādhunā |
munidharmo gṛhītaś ca sarvasaṃnyāsakāriṇā || 43 ||
[Analyze grammar]

yadetena śriyo mūlaṃ gandhabhagnānyavāraṇaḥ |
dattaḥ kuvalayāpīḍaḥ paśyārthibhyo mahāgajaḥ || 44 ||
[Analyze grammar]

tadetaṃ tapase putraṃ vanaṃ prasthāpayāthavā |
gajaṃ pratyāharānyaṃ vā rājānaṃ kurmahe vayam || 45 ||
[Analyze grammar]

iti candrāvalokas taih paurair uktas tathaiva tat |
sa putraṃ śrāvayām āsa pratīhāramukhena tam || 46 ||
[Analyze grammar]

so 'pi tārāvalokastac chrutvā tattanayo 'bravīt |
hastī tāvanmayā datto nāstyadeyaṃ ca me 'rthiṣu || 47 ||
[Analyze grammar]

īdṛśena tu rājyena paurāyattena kiṃ mama |
kiṃ cānyānupayoginyā lakṣmyā vidyudvilolayā || 48 ||
[Analyze grammar]

tanme śreyo vane vāsaḥ sarvabhojyaphalaśriyām |
madhye tarūnāṃ na punarnṛpaśūnāmihedṛśām || 49 ||
[Analyze grammar]

ity uktvā tulyasaṃkalpadhīrayā bhāryayānvitaḥ |
pitroḥ pādāvanudhyāya dattvārthibhyo 'rthasaṃcayam || 50 ||
[Analyze grammar]

gṛhītavalkalaḥ sākaṃ sa putrābhyāṃ nijātpurāt |
tārāvaloko niragādrudataḥ sāntvayandvijān || 51 ||
[Analyze grammar]

taṃ tathāprasthitaṃ dṛṣṭvā paśūnāṃ pakṣiṇāmapi |
karuṇaṃ krandatāmaśrudhārābhir bhūrasicyata || 52 ||
[Analyze grammar]

sūnvorvāhanamātraikarathaśeṣaḥ pathi vrajan |
so 'tha tārāvaloko 'nyai rathāścānyācito dvijaiḥ || 53 ||
[Analyze grammar]

sa tānatha dadau tebhyaścakarṣa ca rathaṃ svayam |
sabhāryaḥ sukumārau tau netuṃ bālau tapovanam || 54 ||
[Analyze grammar]

tato 'avīmadhyagataṃ pariśrāntam upetya tam |
niraśvaṃ ratham apy atra yayāce brāhmaṇo 'paraḥ || 55 ||
[Analyze grammar]

tasmai tam apiniḥśaṅko dattvā padbhyāṃ saputrakaḥ |
sabhāryaś ca kathaṃcitsa dhīraḥ prāpa tapovanam || 56 ||
[Analyze grammar]

tatra mādryā kṛtodāraparicaryaḥ svabhāryayā |
tarumūle kṛtāvāsastasthau mṛgaparicchadaḥ || 57 ||
[Analyze grammar]

vātāhaticalastpuṣpamañjarīcārucāmaraiḥ |
pṛthucchāyātarucchattraiḥ pattraśayyāśilāsanaiḥ || 58 ||
[Analyze grammar]

gītair bhṛṅgāṅganānāṃ ca nānāphalarasāsavaiḥ |
vīraṃ vairāgyarājyasthaṃ vanāntāstaṃ siṣevire || 59 ||
[Analyze grammar]

ekadā cātra tatpatnyāṃ mādryāṃ tasya kṛte svayam |
āhartuṃ phalapuṣpādi gatāyāmāśramādbahiḥ || 60 ||
[Analyze grammar]

upetya brāhmaṇo vṛddhaḥ kaś cittamuṭajasthitam |
tārāvalokaṃ tanayau yayāce rāmalakṣmaṇau || 61 ||
[Analyze grammar]

varaṃ putrāvimau nītau pārayiṣye śiśū api |
na punarbhagnakāmo 'yaṃ preṣito 'rthī kathaṃcana || 62 ||
[Analyze grammar]

vidhirvīkṣitukāmo hi dhair yadhvaṃsaṃ śaṭho mama |
iti saṃcintya sa dadau tasmai viprāya tau sutau || 63 ||
[Analyze grammar]

nīyamānau ca tau tena vipreṇa yayaturna yat |
tatsa vipro latābhistau baddhahastāvatāḍayat || 64 ||
[Analyze grammar]

nināya caitau krandantau nṛśaṃso jananīṃ muhuḥ |
vivṛtya pitaraṃ taṃ ca paśyantau sāśrulocanau || 65 ||
[Analyze grammar]

vatsa tārāvaloko 'tra paśyannapi na cukṣubhe |
cukṣubhe tvasya dhair yeṇa bhūtagrāmāścarācaraḥ || 66 ||
[Analyze grammar]

athāhṛtya śanaiḥ puṣpaphalamūlādi sā satī |
vanantādāyayau mādrī śrāntā taṃ patyurāśramam || 67 ||
[Analyze grammar]

dadarśādhomukhaṃ taṃ ca bhartāraṃ na tu tau sutau |
viprakīrṇasthitakrīḍāmṛṇmayāśvarathadvipau || 68 ||
[Analyze grammar]

aniṣṭāśaṅkihṛdayā hā hatāsmi kva tau mama |
putrakāviti papraccha saṃbhāntā taṃ patiṃ ca sā || 69 ||
[Analyze grammar]

so 'py avādīcchanair etāmanaghe tanayau mayā |
yācamānāya tau dattau daridrāya dvijanmane || 70 ||
[Analyze grammar]

tacchruvā tyaktamohā sā sādhvī tamavadatpatim |
tarhi yuktaṃ kṛtaṃ yātu kathamarthī parāṅmukhaḥ || 71 ||
[Analyze grammar]

evaṃ tayokte daṃpatyos tulyasattvatayā tayā |
tayoś cakampe bhuvanaṃ cacālendrasya cāsanam || 72 ||
[Analyze grammar]

athendraḥ praṇidhānena mādrītārāvalokayoḥ |
dānasattvaprabhāveṇa kampitaṃ jagadaikṣata || 73 ||
[Analyze grammar]

tataḥ sa brāhmaṇo bhūtvā gatvā jijñāsurāśramam |
tārāvalokaṃ mādrīṃ tāmekapatnīmayācata || 74 ||
[Analyze grammar]

tārāvaloko 'pyetasmai dātuṃ hastodakena tām |
nirvikalpaḥ pravavṛte vanāntasahacāriṇīm || 75 ||
[Analyze grammar]

kiṃ sādhayasi rājarṣe dattvā dārān apīdṛśān |
ity ukto dvijarūpeṇa tena śakreṇa so 'bravīt || 76 ||
[Analyze grammar]

na me sādhyaṃ kim apy asti vāñchā tvetāvatī mama |
prāṇānapi sadā dadyāṃ brāhmaṇebhya iti dvija || 77 ||
[Analyze grammar]

tac chrutvā nijarūpastho bhūtvā śakro jagāda tam |
tuṣṭo 'smi kṛtajijñāsastava tena vadāmi te || 78 ||
[Analyze grammar]

na te deyā punaḥ patnī cakravartī ca bhāvyasi |
vidyādharāṇāmacirādity uktvāntardadhe ca saḥ || 79 ||
[Analyze grammar]

atrāntare sa vṛddho 'pi brāhmaṇo dakṣiṇārjitau |
tārāvalokatanayau gṛhītvā mārgamohataḥ || 80 ||
[Analyze grammar]

bhramaṃścandrāvalokasya daivāttasya puraṃ prabhoḥ |
prāpyāpaṇe tau vikretuṃ rājaputrau pracakrame || 81 ||
[Analyze grammar]

tatra tau pratyabhijñāya gatvaivāvedya bhūpateḥ |
paurāścandrāvalokasya sadvijau ninyurantikam || 82 ||
[Analyze grammar]

sa tau dṛṣṭvā nijau pautrau sāśruḥ pṛṣṭvā ca taṃ dvijam |
abhūttaduktavṛttāntaḥ sukhaduḥkhamayaściram || 83 ||
[Analyze grammar]

tataḥ sa nijaputrasya sattvotkarṣaṃ vibhāvya tam |
tyaktarājyaspṛhaḥ paurair arthyamāno 'pi tau dvijāt || 84 ||
[Analyze grammar]

krītvā tasmāddhanaiḥ pautrau gṛhītvā saparigrahaḥ |
sūnostārāvalokasya tasyāśramapadaṃ yayau || 85 ||
[Analyze grammar]

tatrāpaśyaca taṃ baddhajaṭaṃ valkaladhāriṇam |
āśāgatair mahāvṛkṣam iva bhuktaśriyaṃ dvijaiḥ || 86 ||
[Analyze grammar]

dūrādādhāvya patitaṃ putraṃ taṃ pādayoś ca saḥ |
yadāropayadutsaṅgamabhiṣicyāśruvāriṇā || 87 ||
[Analyze grammar]

vidyādharādhirājyārthamabhiṣekapuraḥsare |
tasya siṃhāsanārohe tadevārambhatāṃ yayau || 88 ||
[Analyze grammar]

athaitattanayau rājā tau dadau rāmalakṣmaṇau |
so 'smai tārāvalokāya krītāvetāviti bruvan || 89 ||
[Analyze grammar]

kurvanty anyonyavṛttāntakathā yāvac ca tatra te |
tāvad gajaś caturdanto lakṣmīś cāvātarad divaḥ || 90 ||
[Analyze grammar]

avatīrṇeṣu cānyeṣu vidyādharapatiṣvapi |
lakṣmīstārāvalokaṃ sā padmahastā jagāda tam || 91 ||
[Analyze grammar]

āruhya vāraṇe 'muṣminnehi vidyādharāspadam |
tatsāmrājyaśriyaṃ bhuṅkṣva jitāṃ dānaprabhāvataḥ || 92 ||
[Analyze grammar]

ity uktavatyā lakṣmyā sa sākaṃ bhāryāsutānvitaḥ |
pituḥ praṇamya caraṇau paśyastsvāśramavāsiṣu || 93 ||
[Analyze grammar]

āruhya taṃ gajaṃ divyaṃ vṛto vidyādhareśvaraiḥ |
tārāvaloko nabhasā yayau vaidyādharaṃ padam || 94 ||
[Analyze grammar]

tatropabhuktasāmrājyaściraṃ vidyābhir āśritaḥ |
kālenotpannavair āgyastapovanamaśiśriyat || 95 ||
[Analyze grammar]

evaṃ tārāvalokena mānuṣeṇa satā purā |
nirmalaiḥ sukṛtaiḥ prāpi sarvavidyādharendratā || 96 ||
[Analyze grammar]

anye tu tāmavāpyāpi vibhraṣṭāḥ skhalitais tataḥ |
tadrakṣerapacāraṃ tvaṃ svato vā parato 'pi vā || 97 ||
[Analyze grammar]

iti naravāhanadattaḥ kaśyapamuninā kathāṃ samākhyāya |
anuśiṣṭaḥ sa tatheti pratipede cakravartī tat || 98 ||
[Analyze grammar]

vidyādharāḥ śṛṇuta yaḥ kurute mamātra dharmavyatikramamitaḥ prabhṛti prajāsu |
vadhyaḥ sa me niyatamityabhito harādrim uddhoṣaṇāṃ ca sa tato bhramayāṃcakāra || 99 ||
[Analyze grammar]

athāvanatamastakair vidhṛtaśāsanaḥ khecarair uvāsa vilasadyaśāḥ suratamañjarīmocanāt |
svamātulasamīpago 'sitagirau nayanprāvṛṣaṃ sa tatra saparicchado munivarasya tasyāśrame || 100 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 3

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: