Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 35

tataḥ prāptaḥ samutthāya tasmād varasaras taṭāt |
mṛgāṅkadattaḥ sacivair aśeṣair militaiḥ saha || 1 ||
[Analyze grammar]

yuktaḥ śrutadhinā tena prāyādujjayinīṃ prati |
sa śaśāṅkavatīṃ prepsurnatvā taṃ vighnajiddrumam || 2 ||
[Analyze grammar]

tatastāstā vanabhuvo bhūyo 'nekaśatahradāḥ |
tamālaśyāmalābhogā ghanāgamaniśā iva || 3 ||
[Analyze grammar]

anyāś ca vicaradbhīmamattebhābhagnakīcakāḥ |
viparītārjunākārā virāṭanagarīnibhāḥ || 4 ||
[Analyze grammar]

girīndrakaṃdarāścaiva śuddhāḥ puṣpavatīrapi |
krūrasattvāśritāḥ śāntair munibhiḥ saṃśritā api || 5 ||
[Analyze grammar]

atikramya kramādvīraḥ sa sarvasacivānvitaḥ |
prāpadujjayinīpuryāḥ saṃnikarṣaṃ nṛpātmajaḥ || 6 ||
[Analyze grammar]

tato gandhavatīṃ prāpya nadīṃ snānahṛtaklamaḥ |
tīrtvā ca tāṃ mahākālaśmaśānaṃ prāpa sānugaḥ || 7 ||
[Analyze grammar]

dadarśa tac ca nānāsthikapālaśakalākulam |
dhṛtamānuṣakaṅkālakarālaṃ vīrasevitam || 8 ||
[Analyze grammar]

bahubhūtagaṇākīrṇamākrīḍaḍḍākinīpriyam |
mahābhairava māsannacitādhūmamalīmasam || 9 ||
[Analyze grammar]

tadatikramya cāpaśyatsa tāṃ yugapurātanīm |
purīmujjayinīṃ guptāṃ karmasenena bhūbhujā || 10 ||
[Analyze grammar]

adhiṣṭhitapratolīkāṃ rakṣibhir vividhāyudhaiḥ |
pravīrakulajānekarājaputrābhir akṣitaiḥ || 11 ||
[Analyze grammar]

girīndraśikharākāraiḥ prākāraiḥ pariveṣṭitām |
duṣpraveśāmavijñātair hastyaśvarathasaṃkulām || 12 ||
[Analyze grammar]

vilokya tādṛśīṃ tāṃ ca sarvato 'py atidurgamām |
mṛgāṅkadatto vimanāḥ sacivānsvānuvāca saḥ || 13 ||
[Analyze grammar]

kaṣṭaṃ kleṃśaśatair evamabhavyasyāgatasya me |
praveśa eva nāstīha priyāprāptau tu kā gatiḥ || 14 ||
[Analyze grammar]

tac chrutvā te 'py avocaṃstaṃ kimeṣā pratibhāti te |
asmākamiyatāṃ deva balasādhyā mahāpurī || 15 ||
[Analyze grammar]

upāyo 'tra vicetavyaḥ sa cāvaśyaṃ bhaviṣyati |
daivatair bahuśo hyetadādiṣṭaṃ vismṛtaṃ katham || 16 ||
[Analyze grammar]

ity uktaḥ sacivais tasyā nagaryā bahir eva saḥ |
mṛgāṅkadatto divasān kāṃścit tasthau paribhraman || 17 ||
[Analyze grammar]

prāksiddhamatha vetālaṃ dadhyau vikramakesarī |
tanmantrī vāsabhavanāttatpriyākarṣaṇecchayā || 18 ||
[Analyze grammar]

so 'pi kṛṣṇacchaviḥ prāṃśuruṣṭragrīvo gajānanaḥ |
mahiṣāṅghrirulūkākṣo vetālaḥ kharakarṇakaḥ || 19 ||
[Analyze grammar]

etya tatra praveṣṭuṃ yanna śaśāka jagāma tat |
śaṃbhorvarāttāṃ nagarīṃ nākrāmanti tathāvidhāḥ || 20 ||
[Analyze grammar]

athāmātyair vṛtaṃ khinnaṃ praveśonmukhacetasam |
mṛgāṅkadattaṃ śrutadhirnītijñaḥ so 'bravīddvijaḥ || 21 ||
[Analyze grammar]

kiṃ deva nītitattvajño 'py ajānanniva muhyasi |
svaparāntaramaprekṣya mataḥ kasyeha vikramaḥ || 22 ||
[Analyze grammar]

ekaikasminnagaryāṃ hi dvāreṣv asyāṃ caturṣvapi |
kuñjarāṇāṃ sahasre dve vājināṃ pañcaviṃśatiḥ || 23 ||
[Analyze grammar]

rathānāṃ daśalakṣaṃ ca padātīnāṃ divāniśam |
saṃnaddhamāste rakṣārthaṃ vīrādhiṣṭhānadurjayam || 24 ||
[Analyze grammar]

tan naḥ katipayānāṃ yatsahasātra praveśanam |
paraṃ pataṅgavṛttiḥ sā nārthasiddhistu kācana || 25 ||
[Analyze grammar]

sainyenāpi ca nālpena yuktā kṣeptum iyaṃ purī |
hastipādātayuddhaṃ tadvirodho 'dhibalena yat || 26 ||
[Analyze grammar]

tanmāyābaṭunā tena pulindapṛthivībhṛtā |
suhṛdā narmadāgrāhabhayāttrātena dāruṇāt || 27 ||
[Analyze grammar]

tanmittreṇa ca mātaṅgarājenātibalīyasā |
tena durgapiśācena tatsaṃbandhānurāgiṇā || 28 ||
[Analyze grammar]

kirātarājena yathā bālasabrahmacāriṇā |
śaktirakṣitasaṃjñena tena vikramaśālinā || 29 ||
[Analyze grammar]

sametya sabalaiḥ sarvaiḥ sainyapūritadiṅmukhaḥ |
samyaksahāyasaṃpannaḥ sādhayaitatsamīhitam || 30 ||
[Analyze grammar]

kirātarājaś ca sa te dūtāgamanasaṃvidam |
pratīkṣamāṇaḥ sthita ityetatte vismṛtaṃ katham || 31 ||
[Analyze grammar]

māyābaṭuś ca mātaṅgarājādeśāgato dhruvam |
sajjastena sahaivāste saṃvittasya kṛtā hy asau || 32 ||
[Analyze grammar]

tattasya mātaṅgapatervindhyadakṣiṇapārśvagam |
nivāsakoṭṭaṃ gacchāmaḥ karabhagrīvanāmakam || 33 ||
[Analyze grammar]

tatraivāhūyate rājā kair ātaḥ śaktirakṣitaḥ |
tataḥ saṃbhūya sarvaistair udyogaḥ siddhaye śubhaḥ || 34 ||
[Analyze grammar]

śrutvaitac chrutadhervākyamarthavatprājñasaṃmatam |
mṛgāṅkadattaḥ sāmātyas tatheti śraddadhetarām || 35 ||
[Analyze grammar]

anyedyuś ca namaskṛtya guṇibandhuṃ dhṛtodayam |
pradarśitāśaṃ viśvasya nabhonityādhvagaṃ ravim || 36 ||
[Analyze grammar]

uccacāla tato vindhyapārśvaṃ taṃ dakṣiṇaṃ prati |
tasya durgapiśācasya mātaṅgendrasya ketanām || 37 ||
[Analyze grammar]

tanmantriṇaś ca sa vyāghraseno bhīmaparākramaḥ |
guṇākaro meghabalaḥ samaṃ vimalabuddhinā || 38 ||
[Analyze grammar]

sa vicitrakathaḥ sthūlabāhurvikramakesarī |
pracaṇḍaśaktiḥ śrutadhirdṛḍhamuṣṭistamanvaguḥ || 39 ||
[Analyze grammar]

taiḥ samaṃ so 'tivistīrṇā nijacceṣṭā ivāṭavīḥ |
gahanāṃś ca vanoddeśānsvābhiprāyāniva kramāt || 40 ||
[Analyze grammar]

atikrāmansarastīratarumūlaniśāśrayaḥ |
prāpyāruroha vindhyādrimātmacittamivonnatam || 41 ||
[Analyze grammar]

tasyāgrāddakṣiṇaṃ pārśvamavaruhya ca dūrataḥ |
dantidattājinacitā bhillapallīrvilokayan || 42 ||
[Analyze grammar]

kutra syādāspadaṃ tasya mātaṅgādhipateriha |
kuto jñāsyāma ityantardadhyau rājasuto 'tra saḥ || 43 ||
[Analyze grammar]

tāvac ca saṃmukhāyātam ekaṃ munikumārakam |
sa dadarśa sahāmātyaiḥ papraccha ca kṛtānatiḥ || 44 ||
[Analyze grammar]

api jānāsi kutreha gṛhaṃ mātaṅgabhūpateḥ |
saumya durgapiśācasya draṣṭavyo vartate hi naḥ || 45 ||
[Analyze grammar]

tac chrutvā sa jagādaivaṃ sādhustāpasaputrakaḥ |
itaḥ pañcavaṭītyasti pradeśaḥ krośamātrake || 46 ||
[Analyze grammar]

nātidūre ca tasyābhūdagastyasyāśramo muneḥ |
nākataḥ pātitotsiktanahuṣendrasya helayā || 47 ||
[Analyze grammar]

yatra pitrājñayopāttavanavāsaḥ salakṣmaṇaḥ |
sītayānugato rāmo munimanvāsta taṃ ciram || 48 ||
[Analyze grammar]

rakṣovināśapiśunau candrārkaviva yatra saḥ |
āskandituṃ pravṛtto 'bhūtkabandho rāmalakṣmaṇau || 49 ||
[Analyze grammar]

yatra yojanabāhoś ca rāmo bhujamapātayat |
agastyaprārthanāyātanahuṣājagaropamam || 50 ||
[Analyze grammar]

yatra meghāgame 'dyāpi śrutvā jaladharadhvanim |
smaranto rāmakodaṇḍaravasyāmbararodhinaḥ || 51 ||
[Analyze grammar]

vīkṣya viṣvagdiśaḥ śūnyā gṛhṇantyudbāṣpalocanāḥ |
jānakīvardhitāḥ śaṣpakavalaṃ na jaranmṛgāḥ || 52 ||
[Analyze grammar]

hataśeṣāniva trātuṃ hariṇānyatra rāghavam |
jahāra hemahariṇo vaidehīvirahapradaḥ || 53 ||
[Analyze grammar]

kāverīvāribahale yatrānekamahāhrade |
pītvodgīrṇamivāgastyenābdhipāthaḥ pade pade || 54 ||
[Analyze grammar]

tasyāśramasya nātyantadūre vindhyasya sānuni |
karabhagrīvanāmāsti koṭṭaḥ kuṭiladurgamaḥ || 55 ||
[Analyze grammar]

tatra prativasatyantarbhūpālānirjito balī |
sa mātaṅgapatirdurgapiśācaścaṇḍavikramaḥ || 56 ||
[Analyze grammar]

dhanurdharāṇāṃ lakṣasya teṣāmadhipatiś ca saḥ |
yodhapañcaśatī yeṣāmekaikamanudhāvati || 57 ||
[Analyze grammar]

tair dasyubhiḥ sa muṣṇāti sārthāndalayati dviṣaḥ |
bhuṅkte mahāṭavīṃ caitāṃ tāṃstānagaṇayannṛpān || 58 ||
[Analyze grammar]

etan munisutāc chrutvā tam āmantrya sa sānugaḥ |
mṛgāṅkadattas tenaiva mārgeṇa tvaritaṃ yayau || 59 ||
[Analyze grammar]

prāpac ca tasya karabhagrīvasya nikaṭaṃ kramāt |
mātaṅgarājakoṭṭasya bhillapallīsamākulam || 60 ||
[Analyze grammar]

dadarśādūrataścātra śabaraughānitas tataḥ |
barhibarhebhadaśanavyāghracarmamṛgāmiṣān || 61 ||
[Analyze grammar]

tiryañca iva jīvanti paśyatāraṇyavṛttayaḥ |
citraṃ tadapyamī durgapiśācaṃ bruvate prabhum || 62 ||
[Analyze grammar]

nāstyevārājakaṃ kiṃcidbata ko'pi prajāsvaho |
rājaśabdaḥ suraiḥ sṛṣṭo mātsyanyāyabhayādayam || 63 ||
[Analyze grammar]

evaṃ mṛgāṅkadattas tān bhillān vīkṣya sakhīn bruvan |
yāvat sa karabhagrīvakoṭṭamārgaṃ vivitsati || 64 ||
[Analyze grammar]

tāvanāyābaṭos tasya tatrādāvabhyupeyuṣaḥ |
taṃ pūrvadṛṣṭaṃ dadṛśuścārāḥ śabarabhūbhṛtaḥ || 65 ||
[Analyze grammar]

te māyābaṭave tasmai gatvā sadyo nyavedayan |
tadāgamaṃ sasainyaś ca so 'pi pratyujjagāma tam || 66 ||
[Analyze grammar]

nikaṭībhūya dṛṣṭvā ca muktavāhaḥ pradhāvya saḥ |
papāta pādayos tasya rājasūnoḥ pulindarāṭ || 67 ||
[Analyze grammar]

kṛtakaṇṭhagrahaṃ rājā sa pṛṣṭakuśalaś ca tam |
sāmātyaṃ vāhanārūḍhamanaiṣītkaṭakaṃ nijam || 68 ||
[Analyze grammar]

prāhiṇoc ca pratīhāraṃ tadāgamanaśaṃsinam |
tasmai mātaṅgarājāya nijaṃ sa śabarādhipaḥ || 69 ||
[Analyze grammar]

ājagāma ca mātaṅgarājaḥ so 'pi svadeśataḥ |
drutaṃ durgapiśāco 'tra nāmno bibhradyathārthatām || 70 ||
[Analyze grammar]

śilākūṭakaṭhorāṅgastamālamalinacchadhiḥ |
pulindāśritapāpaś ca vindhyācala ivāparaḥ || 71 ||
[Analyze grammar]

bhrukuṭyā bhīṣaṇamukhaḥ prakṛtyaiva triśākhayā |
svīkartuṃ vindhyavāsinyā triśūleneva cihnitaḥ || 72 ||
[Analyze grammar]

taruṇaḥ kṣapitāśeṣavayā apyasudarśanaḥ |
kṛṣṇo 'py ananyasevī ca bhūbhṛtpādopajīvyapi || 73 ||
[Analyze grammar]

navābhra iva māyūrapicchacitradhanurdharaḥ |
hiraṇyākṣa ivoddāmavarāhakṣatavigrahaḥ || 74 ||
[Analyze grammar]

ghaṭotkaca ivotsiktabhīmarūpadharo balī |
kalikāla ivādharmaniratocchṛṅkhalaprajaḥ || 75 ||
[Analyze grammar]

āyayau ca balābhogastasyāpūritabhūtalaḥ |
mukto 'rjunabhujāsaṅgātpravāha iva nārmadaḥ || 76 ||
[Analyze grammar]

śilākalāpo luṭhitaḥ kimañjanagirerayam |
kimutākālakalpāntameghaughaḥ patito bhuvi || 77 ||
[Analyze grammar]

iti śaṅkāṃ sa vidadhaccaṇḍālānīkinīcayaḥ |
prasasarpāsitacchāyāmalinīkṛtadiṅmukhaḥ || 78 ||
[Analyze grammar]

upagamya ca tatsvāmī dūrānnyastaśirāḥ kṣitau |
mṛgāṅkadattaṃ taṃ durgapiśācaḥ praṇanāma saḥ || 79 ||
[Analyze grammar]

uvāsa cādya devī me prasannā vindhyavāsinī |
ucitocitavaṃśo yadgṛhān prāpto bhavān mama || 80 ||
[Analyze grammar]

taddhanyo 'smi kṛtārtho 'smīty uktvā tasmādupāyanam |
mātaṅgarājaḥ sa dadau muktākastūrikādikam || 81 ||
[Analyze grammar]

so 'py abhyanandat prītyā taṃ rājaputro yathocitam |
tatas tatraiva sarve te cakruḥ senāniveśanam || 82 ||
[Analyze grammar]

ālānabaddhair dviradaisturagair mandurāśritaiḥ |
kṛtāspadaiś ca pādātaiḥ sthagitā sā mahāṭavī || 83 ||
[Analyze grammar]

ājanmāpūrvanagarībhāvasaṃprāptisaṃpadā |
ghūrṇamāneva tatkālaṃ naiva svātmanyavartata || 84 ||
[Analyze grammar]

tato 'tra kānanodyāne vihitasnānamaṅgalam |
kṛtāhāraṃ sukhāsīnamekānte sacivānvitam || 85 ||
[Analyze grammar]

māyābaṭau sthite durgapiśāca sa kathāntare |
mṛgāṅkadattamavadatprītipraśrayapeśalam || 86 ||
[Analyze grammar]

māyābaṭurayaṃ rājā bahukālamihāgataḥ |
tvannideśapratīkṣaḥ sansvāminsākaṃ mayā sthitaḥ || 87 ||
[Analyze grammar]

tadrājaputra yuṣmābhiḥ kutra sthitam iyac ciram |
kiṃ kṛtaṃ ceti kāryaṃ svam asmān bodhayatādhunā || 88 ||
[Analyze grammar]

etattadvacanaṃ śrutvā rājaputro jagāda saḥ |
tadā māyābaṭorasya gṛhādvimalabuddhinā || 89 ||
[Analyze grammar]

guṇākareṇa ca samaṃ prāpya bhīmaparākramam |
gatvā śrutadhiyā sākaṃ cinvatānyānsakhīnmayā || 90 ||
[Analyze grammar]

prāptaḥ pracaṇḍaśaktiś ca vicitrakatha eṣa ca |
mārgakrameṇa caiṣo 'pi tato vikramakesarī || 91 ||
[Analyze grammar]

tato varasarastīre prāpya vighneśapādapam |
phalārthamadhiruhyaite tacchāpātphalatāṃ gatāḥ || 92 ||
[Analyze grammar]

ārādhyātha gaṇeśaṃ taṃ kathaṃcinmocitā mayā |
śeṣāścādau tathābhūtās tatra muktās tathaiva me || 93 ||
[Analyze grammar]

dṛḍhamuṣṭirayaṃ vyāghrasenameghabalāvimau |
sthūlabāhurasau ceti catvāraḥ sacivā ime || 94 ||
[Analyze grammar]

dṛḍhamuṣṭirayaṃ vyāghrasenameghabalāvimau |
sthūlabāhurasau ceti catvāraḥ sacivā ime || 95 ||
[Analyze grammar]

etaiḥ prāptaiḥ samaṃ sarvair ahamujjayinīmagām |
sainyahīnasya cābhūnme na dūtapreṣaṇārhatā || 96 ||
[Analyze grammar]

tataḥ saṃmantrya yuṣmākamāgatā nikaṭaṃ vayam |
idānīṃ siddhaye yūyaṃ pramāṇamiha naḥ sakhe || 97 ||
[Analyze grammar]

evaṃ mṛgāṅkadattena svavṛttānte 'bhyudīrite |
so 'tha urgapiśācastaṃ samāyābaṭurabravīt || 98 ||
[Analyze grammar]

dhīro bhava kiyatkāryametadasmābhir añjasā |
prāṇāḥ prathamamevaite tvadartham upakalpitāḥ || 99 ||
[Analyze grammar]

ānayāmo 'tra taṃ baddhvā karmasenaṃ mahībhṛtam |
prasahya ca harāmo 'sya tāṃ śaśāṅkavatīṃ sutān || 100 ||
[Analyze grammar]

iti mātaṅgarājena samāyābaṭunodite |
mṛgāṅkadattaḥ saprītibahumānamabhāṣata || 101 ||
[Analyze grammar]

kiṃ na saṃbhāvyate yuṣmāsviyameva hi vakti vaḥ |
pratipannasuhṛtkāryanirvāhaṃ dhīrasattvatā || 102 ||
[Analyze grammar]

dārḍhyaṃ vindhyādritaḥ śauryaṃ vyāghrebhyo miśrarāgitām |
vanābjinībhyaś cādāya yūyaṃ dhātreha nirmitāḥ || 103 ||
[Analyze grammar]

tadvicārya yathāyuktaṃ kurudhvam iti vādini |
mṛgāṅkadatte dinakṛdviśaśrāmāstamastake || 104 ||
[Analyze grammar]

tatas tatra triyāmāṃ tāṃ skandhāvāre viśaśramuḥ |
te karmāntikakḷpteṣu niveśeṣu yathocitam || 105 ||
[Analyze grammar]

prātar mṛgāṅkadattaś ca visasarja guṇākaram |
kirātarājamānetuṃ suhṛdaṃ śaktirakṣitam || 106 ||
[Analyze grammar]

tena gatvoktavṛttāntaḥ svalpair eva dinaiś ca saḥ |
tadyukto 'timahāsainyaḥ kirātapatirāyayau || 107 ||
[Analyze grammar]

padātilakṣadaśakaṃ dve lakṣe vājināmapi |
mahāvīrādhirūḍhānāmayutaṃ mattadantinām || 108 ||
[Analyze grammar]

aṣṭāśītisahasrāṇi rathānāṃ ca mahīpatim |
anvāyayur dhvajacchattrasaṃchāditanabhāṃsi tam || 109 ||
[Analyze grammar]

mṛgāṅkadattaś ca mudā pratyudgamyābhipūjya tam |
prāveśayatsakaṭakaṃ sasuhṛtsacivo nṛpam || 110 ||
[Analyze grammar]

tāvanmātaṅgarājasya ye 'py anye mittrabāndhavāḥ |
māyābaṭoś ca taddattadūtāḥ sarve 'py upāyayuḥ || 111 ||
[Analyze grammar]

vavṛdhe ca lasannādaḥ saṃmiladvāhinīśataḥ |
mṛgāṅkadattahṛdayānandaḥ śibiravāridhiḥ || 112 ||
[Analyze grammar]

muktāmṛgamadair vastrair māṃsabhāraiḥ phalāsavaiḥ |
tānsa durgapiśāco 'tra nṛpatīnsamamānayat || 113 ||
[Analyze grammar]

snānānulepanāhārapānaśayyādyanuttamam |
sarvebhyaḥ śabarādhīśo māyābaṭurupāharat || 114 ||
[Analyze grammar]

mṛgāṅkadattaś caikatra bubhuje nikhilaiḥ saha |
tair yathocitabhūbhāgeṣūpaviṣṭair nareśvaraiḥ || 115 ||
[Analyze grammar]

api mātaṅgarājaṃ taṃ so 'gre dūrādabhojayat |
kāryaṃ deśaś ca kālaś ca garīyānna punaḥ pumān || 116 ||
[Analyze grammar]

viśrānte ca navāyāte kirātādibale tataḥ |
mṛgāṅkadattaḥ so 'nyedyurdantidantāsanasthitaḥ || 117 ||
[Analyze grammar]

asthāne rājalokasya yathārhakṛtasatkriyaḥ |
vijanīkṛtya mātaṅgarājādīnsuhrado 'bravīt || 118 ||
[Analyze grammar]

idānīṃ kālahāraḥ kiṃ kriyate kiṃ na gamyate |
anena sarvasainyena śīghramujjayinīṃ prati || 119 ||
[Analyze grammar]

tac chrutvā śrutadhīrvipro rājaputraṃ jagāda tam |
śṛṇu deva vadāmyatra yathā nītividāṃ matam || 120 ||
[Analyze grammar]

kāryākāryavibhāgaḥ prāgboddhavyo vijigīṣuṇā |
asādhyaṃ yadupāyena tadakāryaṃ parityajet || 121 ||
[Analyze grammar]

tatkāryaṃ yadupāyena sādhyaṃ tatra caturvidhaḥ |
upāyaḥ sāma dānaṃ ca bhedo daṇḍa iti smṛtaḥ || 122 ||
[Analyze grammar]

pūrvaḥ pūrvo varasteṣāṃ nikṛṣṭaś ca paraḥ paraḥ |
tasmātsāmaprayogas te pūrvaṃ deveha yujyate || 123 ||
[Analyze grammar]

nirlobhe karmasene hi rājñi dānaṃ na siddhaye |
na bhedo nahi santyasya kruddhalubdhāvamānitāḥ || 124 ||
[Analyze grammar]

daṇḍaś ca durgadeśasthe tasminnatibalādhike |
nṛpair ajitapūrve 'nyaiḥ prayuktaḥ saṃśayāvahaḥ || 125 ||
[Analyze grammar]

aviśvāsyā ca yuddheṣu jayaśrīr balinām api |
na ca kanyārthino yuktaḥ kartuṃ tadbāndhavakṣayaḥ || 126 ||
[Analyze grammar]

tattasya rājñaḥ sāmnaiva dūtastāvadvisṛjyatām |
tadasiddhau haṭhāyāto daṇḍa eva prayokṣyate || 127 ||
[Analyze grammar]

ityetac chrutadhervākyaṃ sarve tatra tatheti te |
śraddadhuḥ praśaśaṃsuś ca tasya mantrakramajñatām || 128 ||
[Analyze grammar]

tataḥ saṃmantrya tair eva samaṃ dūtaguṇānvitam |
kirātarājānucaraṃ tadākhyātaṃ dvijottamam || 129 ||
[Analyze grammar]

dūtaṃ suvigrahaṃ nāma karmasenāya bhūbhṛte |
mṛgāṅkadatto vyasṛjallekhasaṃdeśahāriṇam || 130 ||
[Analyze grammar]

sa gatvojjayinīṃ dūtaḥ pratīhāraniveditaḥ |
vallabhāśvadvipākīrṇakakṣyāntaramanoramam || 131 ||
[Analyze grammar]

praviśya rājabhavanaṃ siṃhāsanagataṃ nṛpam |
dadarśa karmasenaṃ taṃ mantribhiḥ parivāritam || 132 ||
[Analyze grammar]

praṇamya cāsanāsīnaḥ sa pṛṣṭakuśalaḥ kramāt |
rājñābhinanditastena lekhaṃ tasmai samarpayat || 133 ||
[Analyze grammar]

ādāya taṃ ca tanmantrī mudrākṣepaprasāritam |
prajñākoṣābhidhāno 'tra spaṣṭamevamavācayat || 134 ||
[Analyze grammar]

svasti śrīkarabhagrīvakoṭṭamūlāṭavītaṭāt |
mahārājādhirājasya putro 'yodhyāpurīpateḥ || 135 ||
[Analyze grammar]

śrīmato 'maradattasya mahīmaṇḍalamaṇḍanam |
śrīmānmṛgāṅkadatto 'tra prahvopanatarājakaḥ || 136 ||
[Analyze grammar]

ujjayinyāṃ mahārājakarmasenasya sādaram |
nijavaṃśapayodhīndoridaṃ saṃdiśati sphuṭam || 137 ||
[Analyze grammar]

kanyā tavāsti sāvaśyaṃ deyānyasmai prayaccha tat |
mahyaṃ tāṃ sadṛśī sā me bhāryādiṣṭā hi daivataiḥ || 138 ||
[Analyze grammar]

evaṃ nau bandhubhāvaḥ syānnaśyetpūrvā ca vairitā |
no cennijabhujāveva prārthayiṣye 'tra vastuni || 139 ||
[Analyze grammar]

ity atra vācite lekhe prajñākoṣeṇa mantriṇā |
rājā sakopaḥ sacivān karmaseno jagāda saḥ || 140 ||
[Analyze grammar]

vipakṣāste sadāsmākamanātmajñena tena ca |
etat tathaiva saṃdiṣṭaṃ paśyatādyāsamañjasam || 141 ||
[Analyze grammar]

ātmābhilikhitaḥ pūrvaṃ vayaṃ paścādavajñayā |
darpādhmātena paryante bāhuvīryam udīritam || 142 ||
[Analyze grammar]

tan na me pratisaṃdeśo yogyaḥ kanyākathaiva kā |
gaccha dūta bhavatsvāmī yatsa vetti karotu tat || 143 ||
[Analyze grammar]

ity uktaḥ karmasenena rājñā dūto 'tra sa dvijaḥ |
suvigrahastamojasvī kramāyātam abhāṣata || 144 ||
[Analyze grammar]

adṛṣṭvā rājaputraṃ taṃ saṃpratyojāyase jaḍa |
sajjo bhavāgate tasminvetsyasi svaparāntaram || 145 ||
[Analyze grammar]

iti tenodite rājasabhā kṣobhamiyāya sā |
gacchāvadhyo 'si kiṃ kurma iti kruddho 'bhyadhānnṛpaḥ || 146 ||
[Analyze grammar]

anye 'tra dantadaṣṭauṣṭhā mṛdnantaḥ svān karān karaiḥ |
kiṃ nādhunaiva gatvā taṃ hanma ity abruvan mithaḥ || 147 ||
[Analyze grammar]

yātvayaṃ baṭuvācāṭasyāsya kiṃ kupyate girā |
drakṣyate yatkariṣyāma ityūcurdhair yataḥ pare || 148 ||
[Analyze grammar]

bhrūbhaṅgaiḥ kecidāsannacāparopaṇasūcanam |
kurvanta iva niḥśabdaṃ tasthuḥ kopāruṇair mukhaiḥ || 149 ||
[Analyze grammar]

evaṃ sabhāyāṃ kruddhāyāṃ sa nirgatya suvigrahaḥ |
dūto mṛgāṅkadattasya pārśvaṃ svakaṭakaṃ yayau || 150 ||
[Analyze grammar]

tasmai sa karmasenoktaṃ samitrāya śaśaṃsa tat |
so 'pyādideśa tac chrutvā yātrāṃ sainye nṛpātmajaḥ || 151 ||
[Analyze grammar]

tataḥ svāmyādeśaprabalapavanāpātavidhuto balāmbhodhir dhāvan naraturagamātaṅgamakaraḥ |
sapakṣāṇāṃ tanvan manasi paritoṣaṃ kṣitibhṛtāṃ sa saṃprāpa kṣobhaṃ pratibhayakaraṃ kātaranṛṇām || 152 ||
[Analyze grammar]

kṣitimatha vidadhadbalāśvalālā gajamadakardamitāṃ mṛgāṅkadattaḥ |
badhiritabhuvanaḥ sa tūryanādair udacaladujjayinīṃ śanair jayāya || 153 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 35

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: