Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 31

tatas tāṃ timiraśyāmāṃ citāgnijvalitekṣaṇām |
smaśāne bhīṣaṇe tasmin vīro rajanirākṣasīm || 1 ||
[Analyze grammar]

ghorām agaṇayan rājā gatvā tāṃ śiṃśapāṃ punaḥ |
sa trivikramasenas taṃ tasyā vetālam ādade || 2 ||
[Analyze grammar]

skandhe kṛtvā ca taṃ yāvat prakrāmati sa pūrvavat |
tāvad bhūyaḥ sa vetālo naradevam uvāca tam || 3 ||
[Analyze grammar]

bho rājann aham udvigno na punas tvaṃ gatāgataiḥ |
tad ekaṃ me mahāpraśnam imaṃ kathayataḥ śṛṇu || 4 ||
[Analyze grammar]

āsīn māṇḍalikaḥ ko'pi nṛpatir dakṣiṇāpathe |
dharmābhidhāno dhaureyaḥ sādhūnāṃ bahugotrajaḥ || 5 ||
[Analyze grammar]

tasya candravatīnāma bhāryā mālavadeśajā |
abhūn mahākulotpannā varastrīmaulimālikā || 6 ||
[Analyze grammar]

tasyāṃ ca tasya bhāryāyāṃ bhūpater udapadyata |
ekaiva lāvaṇyavatī nāmānvarthābhidhā sutā || 7 ||
[Analyze grammar]

pradeyāyāṃ ca tasyāṃ sa sutāyāṃ dharmabhūpatiḥ |
unmūlito 'bhūn militair dāyādai rāṣṭrabhedibhiḥ || 8 ||
[Analyze grammar]

tataḥ palāyya niragāt sa deśād bhāryayā saha |
duhitrā ca tayā rātrav āttasadratnasaṃcayaḥ || 9 ||
[Analyze grammar]

mālavaṃ prati ca svairaṃ prasthitaḥ śvaśurāspadam |
vindhyāṭavīṃ tayā rātryā prāpa bhāryāsutāyutaḥ || 10 ||
[Analyze grammar]

tasyāṃ praviṣṭasyodaśrur ivāvaśyāyaśīkaraiḥ |
niśānuyātrāṃ dattveva yayau tasya mahīkṣitaḥ || 11 ||
[Analyze grammar]

ārurohātha pūrvādrim utkṣiptāgrakaro raviḥ |
mā gāś caurāṭavīm etām iti taṃ vārayann iva || 12 ||
[Analyze grammar]

tato 'tra sasutājāniḥ kṣatāṅghriḥ kuśakaṇṭakaiḥ |
padātiḥ sa nṛpo gacchan bhillānāṃ prāpa pallikām || 13 ||
[Analyze grammar]

pareṣāṃ prāṇasarvasvahāribhiḥ puṃbhir āvṛtām |
varjitāṃ dhārmikair durgāṃ kṛtāntanagarīm iva || 14 ||
[Analyze grammar]

tatra dṛṣṭvaiva taṃ dūrāt savastrābharaṇaṃ nṛpam |
moṣituṃ bahavo 'dhāvañ śabarā vividhāyudhāḥ || 15 ||
[Analyze grammar]

tān vilokya sutābhārye rājā dharmo jagāda saḥ |
purā spṛśanti vāṃ mlecchās tad ito viśataṃ vanam || 16 ||
[Analyze grammar]

iti rājñoditā rajñī vanamadhyaṃ viveśa sā |
lāvaṇyavatyā sutayā sārdhaṃ candravatī bhayāt || 17 ||
[Analyze grammar]

rājāpy abhimukhāyātān khaḍgacarmadharo 'tra saḥ |
avadhīt tān bahūñ śūraḥ śabarāñ śaravartiṇaḥ || 18 ||
[Analyze grammar]

tatas tenākhilā pallī patyājñaptā nipatya tam |
prahārakṣatacarmāṇam avadhīn nṛpam ekakam || 19 ||
[Analyze grammar]

gṛhītābharaṇe yāte dasyusainye vilokya tam |
bhartāraṃ nihataṃ dūrād vanagulmāntarasthitā || 20 ||
[Analyze grammar]

rājñī candravatī sātra duhitrā saha vihvalā |
palāyamānā gahanaṃ dūram anvag agād vanam || 21 ||
[Analyze grammar]

tatra madhyāhnatāpārtāsv iva mūlāni śākhinām |
chāyāsv api praviṣṭāsu śiśirāṇi sahādhvagaiḥ || 22 ||
[Analyze grammar]

ekadeśe 'bjasarasas tīre 'śokataros tale |
śokārtā rudatī śrāntā sasutā samupāviśat || 23 ||
[Analyze grammar]

tāvat tad vanam abhyarṇanivāsī mṛgayākṛte |
mahāmanuṣyaḥ ko 'py āgād aśvārūḍhaḥ saputrakaḥ || 24 ||
[Analyze grammar]

sa caṇḍasiṃhanāmā taṃ putraṃ siṃhaparākramam |
uvāca dṛṣṭvātra tayoḥ pāṃsūtthe padapaddhatī || 25 ||
[Analyze grammar]

ete surekhe subhage anusṛtyāpnuvo yadi |
strīyau te tat tayor ekāṃ svīkuruṣva yathāruci || 26 ||
[Analyze grammar]

ity uktavantaṃ taṃ smāha putraḥ siṃhaparākramaḥ |
yasyāḥ sūkṣmāv imau pādau sā bhāryā pratibhāti me || 27 ||
[Analyze grammar]

sā hi svalpavayā nūnaṃ jāne samucitā mama |
bṛhatpādā tu yogyeyam etajjyeṣṭhavayās tava || 28 ||
[Analyze grammar]

iti sūnor vacaḥ śrutvā caṇḍasiṃho jagāda tam |
kaiṣā kathā bhavanmātā pratyagraṃ hi gatā divam || 29 ||
[Analyze grammar]

tādṛśe sukalatre ca gate kānyatra vāsanā |
tac chrutvā so 'pi putras taṃ caṇḍasiṃham abhāṣata || 30 ||
[Analyze grammar]

tāta maivam abhāryaṃ hi śūnyaṃ gṛhapater gṛham |
anyac ca mūladevoktā gāthā kiṃ na śrutā tvayā || 31 ||
[Analyze grammar]

yatra ghanastanajaghanā nāste mārgāvalokinī kāntā |
ajaḍaḥ kas tad anigaḍaṃ praviśati gṛhasaṃjñakaṃ durgam || 32 ||
[Analyze grammar]

taj jīvitena me tāta śāpito 'si na tāṃ yadi |
dvitīyāṃ madabhīṣṭāyāṃ bhāryārthe svīkarīṣyasi || 33 ||
[Analyze grammar]

etat putravacaḥ śrutvā pratipadya ca tatsakhaḥ |
sa caṇḍasiṃho 'nusaran padapaṅktiṃ śanair yayau || 34 ||
[Analyze grammar]

prāpya tac ca saraḥsthānaṃ muktātāraughamaṇḍitām |
śyāmāṃ candravatīṃ rājñīṃ tāṃ dadarśāvabhāsitām || 35 ||
[Analyze grammar]

lāvaṇyavatyā sutayā jyotsnayevāvadātayā |
naiśīṃ dyām iva madhyāhne tarucchāyām upāśritām || 36 ||
[Analyze grammar]

upāyayau ca putreṇa sākaṃ tāṃ sa sakautukaḥ |
sāpi dṛṣṭvā tam uttasthau vitrastā cauraśaṅkinī || 37 ||
[Analyze grammar]

alaṃ trāsena nāmbaitau caurau saumyākṛtī imau |
suveṣau kaucid ākheṭakṛte nūnam ihāgatau || 38 ||
[Analyze grammar]

ity uktā sutayā rājñī yāvad dolāyate 'tra sā |
tāvad aśvāvatīrṇas te caṇḍasiṃho 'bravīd ubhe || 39 ||
[Analyze grammar]

kiṃ saṃbhrameṇa vām āvāṃ praṇayād draṣṭum āgatau |
tad visvasya nirātaṅke vadataṃ ke yuvām iti || 40 ||
[Analyze grammar]

haranetrānalajvālādagdhamanmathaduḥsthite |
ratiprītī ivāraṇyam idam evam upāgate || 41 ||
[Analyze grammar]

praviṣṭe sthaḥ kathaṃ ceha bata nirmānuṣe vane |
ratnaprāsādavāsārham idaṃ hi yuvayor vapuḥ || 42 ||
[Analyze grammar]

kathaṃ varāṅganotsaṅgayogyau kaṇṭakinīm imām |
bhuvaṃ vāṃ caraṇau bhrāntāv iti nau manasi vyathā || 43 ||
[Analyze grammar]

eṣā ca citraṃ yuvayoḥ patantī dhūlir ānane |
vātoddhūtā hatacchāyam āvayoḥ kurute mukham || 44 ||
[Analyze grammar]

bhavatyor eṣa cāṅge 'smin nipatan puṣpapeśale |
kiraṇoṣmā dahaty asmān uccaṇḍaś caṇḍadīdhiteḥ || 45 ||
[Analyze grammar]

tad brūtam ātmavṛttāntaṃ dūyate hṛdayaṃ hi naḥ |
draṣṭuṃ na śaknumo 'raṇye sthitiṃ vāṃ svāpadāvṛte || 46 ||
[Analyze grammar]

ity ukte caṇḍasiṃhena rājñī niḥsvasya sā śanaiḥ |
lajjāśokākulā tasmai svaṃ vṛttāntam avarṇayat || 47 ||
[Analyze grammar]

tato niḥsvāmikāṃ matvā tām āśvāsya ca sātmajām |
svīcakre madhurair vākyaiś caṇḍasiṃho 'nurañjayan || 48 ||
[Analyze grammar]

āropya cāsvayoḥ pṛṣṭhaṃ saputras tāṃ saputrikām |
nināya vittapapurīsamṛddhāṃ vasatiṃ nijām || 49 ||
[Analyze grammar]

sāpi janmāntaragatevāvaśāṅgīcakāra tam |
anāthā kṛcchrapatitā videśe strī karoti kim || 50 ||
[Analyze grammar]

tatas tāṃ sūkṣmapādatvād rājñīṃ siṃhaparākramaḥ |
caṇḍasiṃhasutas tatra bhāryāṃ candravatīṃ vyadhāt || 51 ||
[Analyze grammar]

tatsutāṃ tāṃ ca lāvaṇyavatīṃ nṛpatikanyakām |
bṛhattvāt pādayor bhāryāṃ caṇḍasiṃhaś cakāra saḥ || 52 ||
[Analyze grammar]

prāg ghi sūkṣmabṛhatpādamudrāpaṅktidvayekṣaṇāt |
pratipannaṃ tathā tābhyāṃ satyaṃ kaś cātivartate || 53 ||
[Analyze grammar]

evaṃ pādaviparyāsāt te pitāputrayos tayoḥ |
duhitāmātarau bhārye jāte śvaśrūsnuṣe tadā || 54 ||
[Analyze grammar]

kālena ca tayos tābhyāṃ bhartṛbhyāṃ jajñire dvayoḥ |
putrā duhitaraś caiva teṣām anye 'py atha kramāt || 55 ||
[Analyze grammar]

itthaṃ saṃprāpya tau caṇḍasiṃhasiṃhaparākramau |
tasthatus tatra lāvaṇyavatīṃ candravatīṃ ca te || 56 ||
[Analyze grammar]

iti vyāvarṇya vetālas tadā pathi kathāṃ niśi |
sa trivikramasenaṃ taṃ papraccha nṛpatiṃ punaḥ || 57 ||
[Analyze grammar]

tayor mātāduhitror ye putrapitros tayor nṛpa |
sakāśāj jantavo jātāḥ kramād ubhayapakṣayoḥ || 58 ||
[Analyze grammar]

jñātvedaṃ brūhi me teṣām anyonaṃ ke bhavanti te |
pūrvoktaḥ so 'tra śāpas te jānānaś cen na vakṣyasi || 59 ||
[Analyze grammar]

etad vetālataḥ śrutvā vimṛśan bahudhāpi saḥ |
nājñāsīt tad yadā rājā tūṣṇīkaḥ prayayau tadā || 60 ||
[Analyze grammar]

tatas tadaṃsakūṭastho vetālo vihasan hṛdi |
mṛtapūruṣadehānto niviṣṭaḥ samacintayat || 61 ||
[Analyze grammar]

nāyaṃ rājā mahāpraśne vetty asmin dātum uttaram |
tena tūṣṇīṃ vrajaty eṣa hṛṣṭo 'ticaturaiḥ padaiḥ || 62 ||
[Analyze grammar]

na ca vañcayituṃ śakyaḥ sattvarāśir ayaṃ param |
krīḍan bhikṣuḥ sa cāsmābhir iyataiva na śāmyati || 63 ||
[Analyze grammar]

tad adya vañcayitvā taṃ durātmānam upāyataḥ |
tatsiddhiṃ bhāvikalyāṇe rājany asmin niveśaye || 64 ||
[Analyze grammar]

ity ālocya sa vetālo nṛpaṃ tam avadat tadā |
rājan kṛṣṇaniśāghore smaśāne 'smin gatāgataiḥ || 65 ||
[Analyze grammar]

etaiḥ kliṣṭaḥ sukhārhas tvaṃ na vikalpaś ca ko'pi te |
tad āścaryeṇa dhairyeṇa tuṣṭo 'ham amunā tava || 66 ||
[Analyze grammar]

śavam etaṃ nayedānīṃ nirgacchāmy amuto hy aham |
idaṃ tu śṛṇu yad vacmi hitaṃ tava kuruṣva ca || 67 ||
[Analyze grammar]

ānītam etad bhavatā yasyārthe nṛkalevaram |
kubhikṣuḥ so 'dya mām asmin samāhūyārcayiṣyati || 68 ||
[Analyze grammar]

upahārīcikīrṣuś ca tvām eva sa śaṭhas tataḥ |
bhūmau praṇāmam aṣṭābhir aṅgaiḥ kurv iti vakṣyati || 69 ||
[Analyze grammar]

tvaṃ prāg darśaya tāvan me kariṣye 'haṃ tathaiva tat |
iti so 'pi mahārāja vaktavyaḥ śramaṇas tvayā || 70 ||
[Analyze grammar]

tato nipatya bhūtau sa praṇāmaṃ yāvad eva te |
darśayiṣyati tāvat tvaṃ chindyās tasyāsinā śiraḥ || 71 ||
[Analyze grammar]

tato vidyādharaiśvaryasiddhir yā tasya vāñchitā |
tāṃ tvaṃ prāpsyasi bhuṅkṣvemaṃ bhuvaṃ tadupahārataḥ || 72 ||
[Analyze grammar]

anyathā tu sa bhikṣus tvām upahārīkariṣyati |
etadarthaṃ kṛto vighnas tavātreyac ciraṃ mayā || 73 ||
[Analyze grammar]

tat siddhir astu te gacchety uktvā tasyāṃsapṛṣṭhagāt |
nirgatya sa yayau tasmād vetālaḥ pretakāyataḥ || 74 ||
[Analyze grammar]

atha sa narapatis taṃ prītavetālavākyāc chramaṇam ahitam eva kṣāntiśīlaṃ vicintya |
vaṭaviṭapitalaṃ tat tasya pārśvaṃ pratasthe mṛtapuruṣaśarīraṃ tad gṛhītvā prahṛṣṭaḥ || 75 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 31

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: