Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 26

atha gatvā punaḥ skandhe vetālaṃ śiṃśapādrumāt |
sa trivikramasenas taṃ gṛhītvodacalan nṛpaḥ || 1 ||
[Analyze grammar]

āgacchantaṃ ca taṃ bhūyo vetālaḥ so 'bhyabhāṣata |
rājañ śṛṇu katham ekāṃ hṛdyāṃ te kathayāmy aham || 2 ||
[Analyze grammar]

asti vakrolakaṃ nāma puraṃ surapuropamam |
tasmin sūryaprabhākhyo 'bhūd rājā jambhārisaṃnibhaḥ || 3 ||
[Analyze grammar]

saukaryodyatayā mūrtyā dattānando vasuṃdharām |
imāṃ harir ivoddhṛtya yo babhāra ciraṃ bhuje || 4 ||
[Analyze grammar]

dhūmāsaṅge 'śrusaṃpātaḥ śṛṅgāre mārasaṃkathāḥ |
dvāḥstheṣu hemadaṇḍāś ca rāṣṭre yasyābhavan prabhoḥ || 5 ||
[Analyze grammar]

sarvasaṃpatsamṛddhasya tasyaikābhūd anirvṛtiḥ |
nodapadyata yat putro bahuṣv antaḥpureṣv api || 6 ||
[Analyze grammar]

etasmiṃś ca kathāsaṃdhau tāmraliptyāṃ mahāpuri |
babhūva dhanapālākhyo dhuryo dhanavatāṃ vanik || 7 ||
[Analyze grammar]

tasya cājāyataikaiva nāmnā dhanavatī sutā |
vidyādharī cyutā śāpāt saundaryeṇaiva sūcitā || 8 ||
[Analyze grammar]

tasyāṃ ca yauvanasthāyāṃ sa vaṇik pañcatāṃ yayau |
taddhanaṃ rājasānāthyād ākrāntam atha gotrajaiḥ || 9 ||
[Analyze grammar]

tato hiraṇyavatyākhyā vaṇijas tasya gehinī |
ādāya ratnabharaṇaṃ nijam aprakaṭasthitam || 10 ||
[Analyze grammar]

dhanavatyā tayā sākaṃ svaduhitrā niśāmukhe |
palāyya dāyādabhayād gṛhād guptaṃ viniryayau || 11 ||
[Analyze grammar]

dhvāntena bahir antaś ca sā duḥkhenāndhakāritā |
kṛcchrād bahiḥpuraṃ prāyāt sutāhastāvalambinī || 12 ||
[Analyze grammar]

tatra saṃtamase yāntī vidhiyogād alakṣitam |
aṃsenātāḍayac cauraṃ śūlāgrāropitasthitam || 13 ||
[Analyze grammar]

sa sajīvas tadaṃsāgraghaṭṭanādhikapīḍitaḥ |
āḥ kṣate kṣāram etan me kṣiptaṃ kenety abhāṣata || 14 ||
[Analyze grammar]

tatas tatraiva sā ko 'sīty apṛcchat taṃ vaṇigvadhūḥ |
pratyuvāca tataś cauraś cauro 'ham iha sūcitaḥ || 15 ||
[Analyze grammar]

śūle pāpasya cādyāpi notkrāmanti mamāsavaḥ |
tad ārye tvaṃ mama brūhi kāsikvaivaṃ prayāsi ca || 16 ||
[Analyze grammar]

tac chrutvā taṃ vaṇigbhāryā yāvat svodantam āha sā |
tāvat tilakitaṃ prācyā mukham udbhāsitendunā || 17 ||
[Analyze grammar]

tato dikṣu prakāśāsu sa cauras tāṃ vaṇiksutām |
dṛṣṭvā dhanavatīṃ kanyāṃ tanmātaram uvāca tām || 18 ||
[Analyze grammar]

śṛṇu me prārthanām ekāṃ sahasraṃ kāñcanasya te |
dadāmi tad imāṃ mahyaṃ svasutāṃ dehi kanyakām || 19 ||
[Analyze grammar]

kim etayā tavety ukto hasantyātha tayātra saḥ |
punaś cauro 'bravīn nāsti putro mama gatāyuṣaḥ || 20 ||
[Analyze grammar]

na cāputro 'śnate lokāṃs tad eṣā yaṃ madājñayā |
kutracij janayet putraṃ kṣetrajaḥ sa bhaven mama || 21 ||
[Analyze grammar]

ity etāṃ prārthaye tvaṃ tu tad vidhatsva mamepsitam |
tac chrutvā sā vaṇigyoṣil lobhāt tat pratyapadyata || 22 ||
[Analyze grammar]

ānīya ca kuto 'py ambu pāṇau caurasya tasya sā |
eṣā sutā mayā tubhyaṃ kanyā dattety apātayat || 23 ||
[Analyze grammar]

so 'pi tadduhitur dattayathoktājño jagāda tām |
gacchāmuṣya vaṭasyādhaḥ khātvā svarṇaṃ gṛhāṇa tat || 24 ||
[Analyze grammar]

gatāsor dāhayitvā me dehaṃ yuktyā visṛjya ca |
asthīni tīrthe sasutā gaccher vakrolakaṃ puram || 25 ||
[Analyze grammar]

tatra sūryaprabhe rājñi saurājyasukhite jane |
nirupadravaniścintā sthāsyasi tvaṃ yathecchasi || 26 ||
[Analyze grammar]

ity uktvā tṛṣitaḥ pītvā tayaivopahṛtaṃ jalam |
śūlavyadhavyathotkrāntajīvaś cauro babhūva saḥ || 27 ||
[Analyze grammar]

tato gatvā vaṇikstrī sā svarṇaṃ vaṭataros talāt |
gṛhītvā sasutā guptam agād bhartṛsuhṛdgṛham || 28 ||
[Analyze grammar]

tatra sthitvā ca yuktyā tad dāhayitvā kalevaram |
caurasya tasya tīrthe 'sthikṣepādikam akārayat || 29 ||
[Analyze grammar]

anyedyuś cāttaguptārthā tato nirgatya sātmajā |
prayāntī kramaśaḥ prāpa sā tad vakrolakaṃ puram || 30 ||
[Analyze grammar]

tatraikaṃ vasudattākhyād gṛhaṃ krītvā vaṇigvarāt |
tasminn uvāsa sutayā dhanavatyā tayā saha || 31 ||
[Analyze grammar]

tadā ca tatropādhyāyo viṣṇusvāmīty abhūt pure |
manaḥsvāmīti tasyāsīc chiṣyo vipro 'tirūpavān || 32 ||
[Analyze grammar]

vidhyābhijanayukto 'pi sa yauvanavaśīkṛtaḥ |
tatra haṃsāvalīṃ nāma vāñchati sma vilāsinīm || 33 ||
[Analyze grammar]

sā ca sauvarṇadīnāraśatapañcakam agrahīt |
bhāṭiṃ tasya ca tan nābhūd vyaṣīdat tena so 'nvaham || 34 ||
[Analyze grammar]

ekadā ca tam adrākṣīt tādṛśaṃ sā vaṇiksutā |
kṣāmābhirāmavapuṣaṃ dhanavaty atra harmyataḥ || 35 ||
[Analyze grammar]

tadrūpahṛtacittā ca bhartuś caurasya tasya sā |
smṛtvānujñāṃ samīpasthāṃ yuktyāvocat svamātaram || 36 ||
[Analyze grammar]

amba viprasutasyāsya paśyaite rūpayauvane |
kīdṛśe bata viśvasya nayanāmṛtavarṣiṇī || 37 ||
[Analyze grammar]

etac chrutvaiva tasmiṃs tāṃ baddhabhāvām avetya ca |
tan mātā sā vaṇigbhāryā manasy evam acintayat || 38 ||
[Analyze grammar]

madduhitrānayā tāvad varaṇīyaḥ sutāptaye |
kaścid bhartrājñayā tasmād eṣa evārthyate na kim || 39 ||
[Analyze grammar]

ity ākalayya vyasṛjat tat saṃdiśya manīṣitam |
rahasyadhāriṇīṃ ceṭīṃ tam ānetuṃ sutākṛte || 40 ||
[Analyze grammar]

sā gatvā vijane nītvā ceṭī tasmai śaśaṃsa tat |
sa ca śrutvā dvijayuvā vyasanī tām abhāṣata || 41 ||
[Analyze grammar]

yadi haṃsāvalīhetor dīnāraśatapañcakam |
sauvarṇaṃ dīyate sahyaṃ tad ekām emi yāminīm || 42 ||
[Analyze grammar]

iti tenoktayā ceṭyā tayā gatvā tathaiva sā |
uktā vaṇikstrī tasmai tat taddhaste prāhiṇod dhanam || 43 ||
[Analyze grammar]

tad gṛhītvā manaḥsvāmī tatputryā vāsakaṃ yayau |
tasyāḥ sa tannisṛṣṭāyā dhanavatyaḥ saceṭikaḥ || 44 ||
[Analyze grammar]

tatra tāṃ vitatotkaṇṭhāṃ kāntāṃ bhūṣitabhūtalām |
sa cakora iva jyotsnāṃ dadarśa ca jaharṣa ca || 45 ||
[Analyze grammar]

tayā samaṃ ca nītvā tāṃ rātriṃ saṃbhogalīlayā |
nirgatya sa tato guptaṃ yayau prātar yathāgatam || 46 ||
[Analyze grammar]

sāpi tasmād dhanavatī sagarbhābhūd vaṇiksutā |
kāle ca suṣuve putraṃ lakṣaṇānumitāyatim || 47 ||
[Analyze grammar]

parituṣṭāṃ tadā tāṃ ca sutotpattyā samātṛkām |
ādideśa haraḥ svapne darśitasvavapur niśi || 48 ||
[Analyze grammar]

yuktaṃ hemasahasreṇa nītvā bālam uṣasy amum |
sūryaprabhanṛpasyeha mañcasthaṃ dvāri muñcatam || 49 ||
[Analyze grammar]

evaṃ syāt kṣemam ity uktā śūlinā sā vaṇiksutā |
tanmātā ca prabudhyaitaṃ svapnann anyonam ūcatuḥ || 50 ||
[Analyze grammar]

nītvā ca taṃ tatyajatur bhagavatpratyayāc chiśum |
rājñaḥ sūryaprabhasyāsya siṃhadvāre sahemakam || 51 ||
[Analyze grammar]

tāvac ca tam api svapne sutacintāturaṃ sadā |
tatra sūryaprabhaṃ bhūpam ādideśa vṛṣadhvajaḥ || 52 ||
[Analyze grammar]

uttiṣṭha rājan bālas te siṃhadvāre sakāñcanaḥ |
kenāpi sthāpito bhavyo mañcakasthaṃ gṛhāṇa tam || 53 ||
[Analyze grammar]

ity uktaḥ śaṃbhunā prātaḥ prabuddho 'pi tathaiva saḥ |
dvāḥsthaiḥ praviśya vijñapto niryayau nṛpatiḥ svayam || 54 ||
[Analyze grammar]

dṛṣṭvā ca siṃhadvāre taṃ bālaṃ sakanakotkaram |
rekhācchattradhvajādyaṅkapāṇipādaṃ śubhākṛtim || 55 ||
[Analyze grammar]

datto mamocitaḥ putraḥ śaṃbhunāyam iti bruvan |
svayaṃ gṛhītvā bāhubhyāṃ rājadhānīṃ viveśa saḥ || 56 ||
[Analyze grammar]

cakāra cotsavaṃ tāvad asaṃkhyātaṃ dadad vasu |
daridraśabdasyaikasya yāvad āsīn nirarthatā || 57 ||
[Analyze grammar]

nṛttavādyādibhir nītvā dvādaśāhaṃ tataḥ sa tam |
putraṃ candraprabhaṃ nāmnā cakre suryaprabho nṛpaḥ || 58 ||
[Analyze grammar]

vavṛdhe rājaputro 'tra so 'tha candraprabhaḥ kramāt |
vapuṣeva guṇaughenāpy āśritānandadāyinā || 59 ||
[Analyze grammar]

śanair yuvā ca saṃjañje śauryaudāryaśrutādibhiḥ |
āvarjitaprakṛtikaḥ kṣmābhārodvahanakṣamaḥ || 60 ||
[Analyze grammar]

tādṛśaṃ ca tato dṛṣṭvā taṃ sa sūryaprabhaḥ pitā |
rājye 'bhiṣicyaiva kṛtī vṛddho vārāṇasīṃ yayau || 61 ||
[Analyze grammar]

pṛthvīṃ śāsati tasmiṃś ca tanaye nayaśālina |
sa rājā tatra tatyāja caraṃs tīvratapas tanum || 62 ||
[Analyze grammar]

buddhvā pitṛvipattiṃ tām anuśocya kṛtakriyaḥ |
so 'tha candraprabho rājā sacivān dhārmiko 'bravīt || 63 ||
[Analyze grammar]

tātasya tāvat kenāham anṛṇo bhavituṃ kṣamaḥ |
tathāpy ekāṃ svahastena dadāmy etasya niṣkṛtim || 64 ||
[Analyze grammar]

nītvā kṣipāmi gaṅgāyām asthīny asya yathāvidhi |
gatvā sarvapitṛhyaś ca gayāṃ piṇḍaṃ dadāmy aham || 65 ||
[Analyze grammar]

prasaṅgāt tīrthayātrāṃ ca karomy āpūrvasāgaram |
ity uktavantaṃ rājānaṃ mantriṇas taṃ vyajijñapan || 66 ||
[Analyze grammar]

na deva yujyate kartum etad rājñaḥ kathaṃcana |
na hi rājyaṃ bahuchidraṃ kṣaṇaṃ tiṣṭhaty arakṣitam || 67 ||
[Analyze grammar]

tad eṣā parahastena kāryā te pitrupakriyā |
svadharmapālanād anyā tīrthayātrā ca kā tava || 68 ||
[Analyze grammar]

bahvapāyaṃ kva pānthatvāṃ nityaguptāḥ kva pārthivāḥ |
iti mantrivacaḥ śrutvā rājā candraprabho 'bravīt || 69 ||
[Analyze grammar]

alaṃ vikalpaiḥ pitrarthe gantavyaṃ niścitaṃ mayā |
draṣṭavyāni ca tīrthāni yāvan me kṣamate vayaḥ || 70 ||
[Analyze grammar]

paścā ko vetti kiṃ bhāvi śarire kṣaṇanaśvare |
rājyaṃ cāgamanaṃ yāvad rakṣyaṃ yuṣmābhir eva me || 71 ||
[Analyze grammar]

śrutvaitaṃ niścayaṃ rājñas tūṣṇīm āsata mantriṇaḥ |
tataḥ prayaṇasaṃbhāraṃ sajjīcakre sa bhūpatiḥ || 72 ||
[Analyze grammar]

athāhni sa śubhe snāto hutāgniḥ pūjitadvijaḥ |
suyuktaṃ ratham āsthāya prayataḥ śāntaveṣabhṛt || 73 ||
[Analyze grammar]

sāmantān rajaputrāṃś ca paurāñ janapadān api |
nivartyānicchataḥ kṛcchrād āsīmāntānuyāyinaḥ || 74 ||
[Analyze grammar]

brāhmaṇair vāhanārūḍhaiḥ samaṃ sa sapurohitaḥ |
pratasthe sacivanyastarājyaś candraprabho nṛpaḥ || 75 ||
[Analyze grammar]

vicitraveṣabhāṣādivilokanavinoditaḥ |
paśyan nānāvidhān deśān kramāt prāpa ca jāhnavīm || 76 ||
[Analyze grammar]

dadarśa tā ca jantūnāṃ jalakallolapaṅktibhiḥ |
tridivārohasopānapaddhatiṃ sṛjatīm iva || 77 ||
[Analyze grammar]

himavatprabhavāṃ śaṃbhoḥ kṛtakrīḍākacagrahām |
bibhratīṃ cāmbikālīlāṃ devarṣigaṇavanditām || 78 ||
[Analyze grammar]

rathāvatīrṇas tasyāṃ ca kṛtasnāno yathāvidhi |
cikṣepāsthīni bhūpasya tasya sūryaprabhasya saḥ || 79 ||
[Analyze grammar]

dattadānaḥ kṛtaśrāddho rathārūḍhas tato 'pi ca |
prasthitaḥ kramaśaḥ prāpa prayāgam ṛṣisaṃstutam || 80 ||
[Analyze grammar]

yatrārcirādyadhūmādim āgrāv iva samāgatau |
gaṅgāyamunayor vāhau bhātaḥ sugataye nṛṇām || 81 ||
[Analyze grammar]

tatropoṣya kṛtasnānadānaśrāddhādisatkriyaḥ |
vārāṇasīṃ jagāmātha sa candraprabhabhūpatiḥ || 82 ||
[Analyze grammar]

eta mokṣaṃ prayāteti vadantām iva dūrataḥ |
vātākṣiptasamutkṣiptaiḥ surasadmadhvajāṃśukaiḥ || 83 ||
[Analyze grammar]

tasyāṃ dināny upoṣya trīṇy abhyarcyātha vṛṣadhvajam |
bhogair nijocitais tais taiḥ prayayau sa gayāṃ prati || 84 ||
[Analyze grammar]

tataḥ phalaughanamitair mañjuguñjadvihaṃgamaiḥ |
pade pade sapraṇāmaṃ stūyamāna ivāṅghripaiḥ || 85 ||
[Analyze grammar]

vikṣiptavanyakusumair arcyamāna ivānilaiḥ |
nānāraṇyāny atikramya puṇyaṃ prāpa gayāśiraḥ || 86 ||
[Analyze grammar]

vidhāya tatra ca śrāddhaṃ vidhivad bhūridakṣiṇam |
candraprabhaḥ sa rājātra dharmāraṇyam upeyivān || 87 ||
[Analyze grammar]

gayākūpe 'sya dadataḥ pituḥ piṇḍaṃ tadantarāt |
samuttasthus tam ādātuṃ trayo mānuṣapāṇayaḥ || 88 ||
[Analyze grammar]

tad dṛṣṭvaiva sa vibhrāntaḥ kim etad iti pārthavaḥ |
kasmin haste kṣipe piṇḍam ity apṛcchan nijān dvijān || 89 ||
[Analyze grammar]

te tam ūcur ayaṃ tāvad ekaś caurasya niścatam |
hasto lohamayaḥ śaṅkur yasmin devaiṣa dṛśyate || 90 ||
[Analyze grammar]

dvitīyo brāhmaṇasyāyaṃ karo dhṛtapavitrakaḥ |
rājñaḥ pāṇis tṛtīyo 'yaṃ sāṅgulīyaḥ sulakṣaṇaḥ || 91 ||
[Analyze grammar]

tan na vidmaḥ kva piṇḍo 'yaṃ nikṣepyaḥ kim idaṃ bhavet |
ity uktas tair dvijaiḥ so 'tra rājā lebhe na niścayam || 92 ||
[Analyze grammar]

ity ākhyāya kathāścaryaṃ vetālo 'ṃsasthitas tadā |
sa trivikramasenaṃ taṃ jagāda nṛpatiṃ punaḥ || 93 ||
[Analyze grammar]

tat kasya haste deyaḥ syāt sa piṇḍa iti vaktu me |
bhavāṃs tāvat sa evātra prāktanaḥ samayaś ca te || 94 ||
[Analyze grammar]

iti vetālataḥ śrutvā muktamaunaḥ sa bhūpatiḥ |
taṃ trivikramaseno 'tra dharmajñaḥ pratyabhāṣata || 95 ||
[Analyze grammar]

caurasya haste dātavyaḥ sa piṇḍaḥ kṣetrajo yataḥ |
candraprabaḥ sa nṛpatiḥ putras tasyaiva nānyayoḥ || 96 ||
[Analyze grammar]

viprasya janakasyāpi sa hi putro na budhyate |
vikrīto hi dhanenātmā tām ekāṃ tena yāminīm || 97 ||
[Analyze grammar]

rājñaḥ sūraprabasyāpi saṃskārādānavardhanaiḥ |
bhavet sa putro na syāc cet svadhanaṃ tasya tatkṛte || 98 ||
[Analyze grammar]

śiśos tasya hi śīrṣānte mañcasthasyaiva hema yat |
nyastam āsīt tad evāsya mūlyaṃ saṃvardhanādike || 99 ||
[Analyze grammar]

tasmād dhastodakaprāptā tanmātā yasya yena sā |
ajñā tajjanane dattā yasya tan nikhilaṃ dhanam || 100 ||
[Analyze grammar]

tasya sa kṣetrajaḥ putraś caurasyaiva mahīpatiḥ |
piṇḍas tasyaiva haste ca deyas teneti me matiḥ || 101 ||
[Analyze grammar]

ity uktavato nṛpates tasyāṃsāt svapadam eva vetālaḥ |
prayayau sa ca trivikramaseno rājā tam anvayād bhūyaḥ || 102 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 26

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: