Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 1

calatkarṇanilodbhūtasindūrāruṇitāmbaraḥ |
jayatyakāle 'pi sṛjansaṃdhyām iva gajānanaḥ || 1 ||
[Analyze grammar]

evaṃ vatseśvarasutaḥ kauśāmbyāṃ sa piturgṛhe |
naravāhanadattastā bhāryāḥ prāptyāvasatsukham || 2 ||
[Analyze grammar]

ekadā piturāsthāne sthitaś ca puruṣaṃ divaḥ |
avatīryāgataṃ tatra divyarūpaṃ dadarśa saḥ || 3 ||
[Analyze grammar]

praṇataṃ taṃ ca satkṛtya pitrā sākaṃ kṣaṇāntare |
kastvaṃ kim āgato 'sīti pṛṣṭavānso 'py athābravīt || 4 ||
[Analyze grammar]

astīha vajrakūṭākhyaṃ pṛṣṭhe himavataḥ puram |
vajrasāramayatvādyatkhyātamanvarthanāmakam || 5 ||
[Analyze grammar]

tatra vajraprabhākhyo 'hamāsaṃ vidyādharādhipaḥ |
vajranirmitadehatvānnāmānvarthaṃ tathaiva me || 6 ||
[Analyze grammar]

mannirmite yathākālaṃ bhaktaḥ saṃścakravartini |
ajeyas tvaṃ vipakṣāṇāṃ matprasādādbhaviṣyasi || 7 ||
[Analyze grammar]

iti cāhaṃ tapastuṣṭenādiṣṭaḥ śaṃbhunā yadā |
tadā prabhoḥ praṇāmārtham āgato 'smīha sāṃpratam || 8 ||
[Analyze grammar]

vatsarājasuto divyaṃ kalpaṃ kāmāṃśasaṃbhavaḥ |
naravāhanadatto naḥ śaśiśekharanirmitaḥ || 9 ||
[Analyze grammar]

martyo 'py ubhayavedyardhacakravartī bhaviṣyati |
iti vidyāprabhāveṇa vijñātaṃ hy adhunā mayā || 10 ||
[Analyze grammar]

āsīc ca divyaṃ kalpaṃ naḥ purā martyo 'py anugrahāt |
śārvātsūryaprabho nāma cakravartīha yadyapi || 11 ||
[Analyze grammar]

tathāpyabhūtsa ekasminvedyarthe dakṣiṇe prabhuḥ |
uttare śrutaśarmākhyaścakravartī tvabhūttadā || 12 ||
[Analyze grammar]

ubhayostu tayorekaḥ kalpasthāyī dyucāriṇām |
cakravartyatra bhavitā deva evātipuṇyavān || 13 ||
[Analyze grammar]

ity uktavantaṃ vatseśasahitastaṃ kutūhalāt |
naravāhanadattaḥ sa prāha vidyādharaṃ punaḥ || 14 ||
[Analyze grammar]

kathaṃ vidyādharaiśvaryaṃ mānuṣeṇa satā purā |
prāptaṃ sūryaprabheṇeti tvayā naḥ kathyatāmiti || 15 ||
[Analyze grammar]

tato vivikte devīnāṃ mantriṇāṃ saṃnidhau ca saḥ |
rājā vajraprabho vaktuṃ kathāṃ tāmupacakrame || 16 ||
[Analyze grammar]

śākalaṃ nāma madreṣu babhūva nagaraṃ purā |
candraprabhākhyas tatrāsīdrājāṅgāraprabhātmajaḥ || 17 ||
[Analyze grammar]

ālhādakārī viśvasya nāmnānvartho 'pi yo bhavan |
saṃtāpakārī śatrūṇāṃ babhūva jvalanaprabhaḥ || 18 ||
[Analyze grammar]

kīrtimatyabhidhānāyāṃ tasya devyāmajāyata |
putro nṛpasyātiśubairlakṣaṇaiḥ sūcitodayaḥ || 19 ||
[Analyze grammar]

eṣa sūryaprabho nāma rājā jātaḥ purāriṇā |
bhāvī vidyādharādhīśacakravartī vinirmitaḥ || 20 ||
[Analyze grammar]

ity uccacāra gaganāttasmiñjāte sphuṭaṃ vacaḥ |
sudhāvarṣaṃ śravaṇayoścandraprabhamahībhṛtaḥ || 21 ||
[Analyze grammar]

tatas tasya purārātiprasādotsavaśālinaḥ |
sūryaprabhaḥ sa vavṛdhe rājaputraḥ piturgṛhe || 22 ||
[Analyze grammar]

bāla eva ca vidyānāṃ kalānāṃ ca krameṇa saḥ |
sarvāsāṃ sumatiḥ pāramupāsitagururyayau || 23 ||
[Analyze grammar]

pūrṇaṣoḍaśavarṣaṃ ca guṇairāvarjitaprajam |
yauvarājye 'bhyaṣiñcittaṃ pitā candraprabho 'tha saḥ || 24 ||
[Analyze grammar]

sa eva mantriputrāṃś ca nijāṃs tasmai samarpayat |
bhāsaprabhāsasiddhārthaprahastaprabhṛtīn bahūn || 25 ||
[Analyze grammar]

taiḥ samaṃ yuvarājatvadhuraṃ tasmiṃś ca bibhrati |
ājagāmaikadā tatra mayo nāma mahāsuraḥ || 26 ||
[Analyze grammar]

āsthāne ca sa taṃ candraprabhaṃ sūryaprabhe sthite |
upetya racitātithyaṃ jagādaivaṃ mayo nṛpam || 27 ||
[Analyze grammar]

rājanvidyādhareśānāṃ cakravartī triśūlinā |
ayaṃ vinirmito bhāvī putraḥ sūryaprabhastava || 28 ||
[Analyze grammar]

tatkiṃ na sādhayatyeṣa vidhāstatprāptidāyinīḥ |
etadarthaṃ visṛṣṭo 'ham iha devena śaṃbhunā || 29 ||
[Analyze grammar]

anujānīhi tadyāvannītvainaṃ śikṣayāmy aham |
vidyādharendratāhetuṃ vidyāsādhanasatkriyām || 30 ||
[Analyze grammar]

etasya paripanthī hi kārye 'smin khecareśvaraḥ |
vidyate śrutaśarmākhyaḥ so 'pi śakreṇa nirmitaḥ || 31 ||
[Analyze grammar]

siddhavidyāprabhāvastu sahāsmābhirvijitya tam |
eṣa vidyādharādhīśacakravartitvamāpsyati || 32 ||
[Analyze grammar]

evaṃ mayenābhihite rājā candraprabho 'bravīt |
dhanyāḥ smaḥ puṇyavāneṣa yathecchaṃ nīyatām iti || 33 ||
[Analyze grammar]

tatas tam āmantrya nṛpaṃ tadanujñānamāśu tam |
sūryaprabhaṃ sa sāmātyaṃ pātālaṃ nītavānmayaḥ || 34 ||
[Analyze grammar]

tatropadiṣṭavāṃstasmai sa tapāṃsi tathā yathā |
rājaputraḥ sa sāmātyo vidyāḥ śīghramasādhayat || 35 ||
[Analyze grammar]

vimānasādhanaṃ tasmai tathaivopadideśa saḥ |
tena bhūtāsanaṃ nāma sa vimānamupārjayat || 36 ||
[Analyze grammar]

tadvimānādhirūḍhaṃ taṃ siddhavidyaṃ samantrikam |
sūryaprabhaṃ sa pātālānmayaḥ svapuramānayat || 37 ||
[Analyze grammar]

prāpayya pitroḥ pārśvaṃ ca taṃ jagāda vrajāmy aham |
tvaṃ siddhibhogān bhuṅkṣveha yāvadeṣyāmy ahaṃ punaḥ || 38 ||
[Analyze grammar]

ity ūcivān āttapūjo jagāma sa mayāsuraḥ |
nananda vidyāsiddhyā ca sūnoścandraprabho nṛpaḥ || 39 ||
[Analyze grammar]

so 'tha sūryaprabho vidyāprabhāvāt sacivaiḥ saha |
nānādeśānvimānena sadā babhrāma līlayā || 40 ||
[Analyze grammar]

yatra yatra ca yā yā tamapaśyadrājakanyakā |
tatra tatra svayaṃ vavre sā sā taṃ kāmamohitā || 41 ||
[Analyze grammar]

ekā madanasenākhyā tāmraliptyāṃ mahīpateḥ |
sutā vīrabhaṭākhyasya kanyā lokaikasundarī || 42 ||
[Analyze grammar]

dvitīyā subhaṭākhyasya tanayā candrikāvatī |
aparāntādhirājasya siddhairnītvojjhitānyataḥ || 43 ||
[Analyze grammar]

kāñcīnagaryā nṛpateḥ kumbhīrākhyasya cātmajā |
khyātā varuṇasenākhyā tṛtīyā rūpaśālinī || 44 ||
[Analyze grammar]

lāvāṇakādhirājasya pauravākhyasya bhūpateḥ |
sutā sulocanā nāma caturthī cārulocanā || 45 ||
[Analyze grammar]

cīnadeśapate rājñaḥ surohasyātmasaṃbhavā |
harihemāvadātāṅgī vidyunmāleti pañcamī || 46 ||
[Analyze grammar]

kāntisenasya nṛpateḥ śrīkaṇṭhaviṣayaprabhoḥ |
sutā kāntimatī nāma ṣaṣṭhī kāntijitāpsarāḥ || 47 ||
[Analyze grammar]

janamejayabhūpasya kauśāmbīnagarīpateḥ |
tanayā parapuṣṭākhyā saptamī mañjubhāṣiṇī || 48 ||
[Analyze grammar]

avijñātahṛtānāṃ ca tāsāṃ buddhvāpi bāndhavāḥ |
vidyābaloddhate tasminn āsanvetasavṛttayaḥ || 49 ||
[Analyze grammar]

tābhiścopāttavidyābhiḥ samaṃ yugapadāramat |
vidyāviracitānekadehaḥ sūryaprabho 'tra saḥ || 50 ||
[Analyze grammar]

nabhovihārasaṃgītapānagoṣṭhyādibhistathā |
cikrīḍa sahitastābhiḥ prahastādyaiś ca mantribhiḥ || 51 ||
[Analyze grammar]

divyacitrakalābhijño likhanvidyādharāṅganāḥ |
kurvaṃś ca narmavakroktīḥ kopayām āsa tāḥ priyāḥ || 52 ||
[Analyze grammar]

reme ca tāsāṃ vadanaiḥ sabhrūbhaṅgāruṇekṣaṇaiḥ |
vacanaiś ca sakampauṣṭhapuṭaviskhalitākṣaraiḥ || 53 ||
[Analyze grammar]

sadārastāmraliptīṃ ca gatvodyāneṣu khecaraḥ |
sa rājasūnurvyaharatsamaṃ madanasenayā || 54 ||
[Analyze grammar]

sthāpayitvā priyāś cātra bhūtāsanavimānagaḥ |
jagāma vajrasārākhyaṃ prahastaikasakhaḥ puram || 55 ||
[Analyze grammar]

jagrāha tatra tanayāṃ rājño rambhasya paśyataḥ |
raktāṃ tārāvalīṃ nāma dahyamānāṃ smarāgninā || 56 ||
[Analyze grammar]

āyayau tāmraliptīṃ ca punas tatrāpyupāharat |
aparāṃ rājatanayāṃ kanyāṃ nāmnā vilāsinīm || 57 ||
[Analyze grammar]

tadarthaṃ kupitāyātaṃ tasyā bhrātaramuddhatam |
sa sahasrāyudhaṃ nāma vidyayā stambhitaṃ vyadhāt || 58 ||
[Analyze grammar]

mātulaṃ ca sahāyātaṃ tasya saṃstabhya sānugam |
cakre muṇḍitamūrdhānaṃ tatkāntāharaṇaiṣiṇam || 59 ||
[Analyze grammar]

bhāryābandhū iti kruddho 'py avaddhīnna sa tāvubhau |
darpabhaṅgavilakṣau tu vihasya pratimuktavān || 60 ||
[Analyze grammar]

tataḥ sa navabhiḥ sūryaprabhaḥ kāntābhiranvitaḥ |
pitrāhūto vimānena svapuraṃ śākalaṃ yayau || 61 ||
[Analyze grammar]

tataś cāsya pituścandraprabhabhūmibhṛto 'ntikam |
prāhiṇottāmraliptīto dūtaṃ vīrabhaṭo nṛpaḥ || 62 ||
[Analyze grammar]

saṃdideśa ca putreṇa tava me 'pahṛte sute |
tad astu vidyāsiddho hi ślāghya eṣa patistayoḥ || 63 ||
[Analyze grammar]

snehaś ca yadi vo 'smāsu tadihāgacchatādhunā |
vivāhācārasatkārasakhyaṃ yāvad vidadhmahe || 64 ||
[Analyze grammar]

etac chrutvā sa satkṛtya dūtaṃ niścitavāṃstadā |
śva eva tatra gamanaṃ rājā candraprabho drutam || 65 ||
[Analyze grammar]

satyatvaniścayaṃ jñātuṃ rājño vīrabhaṭasya tu |
prahastaṃ prāhiṇonmatvā dūraṃ dūtagamāgamau || 66 ||
[Analyze grammar]

sa prahasto javādgatvā dṛṣṭvā vīrabhaṭaṃ ca tam |
nṛpaṃ dṛṣṭvā ca tatkāryaṃ tacchraddhitasupūjitaḥ || 67 ||
[Analyze grammar]

tasmai savismayāyoktvā prabhūṇāṃ prātarāgasam |
muhūrtenāyayau candraprabhapārśvaṃ vihāyasā || 68 ||
[Analyze grammar]

śaśaṃsa tasmai rājñe ca sajjaṃ vīrabhaṭaṃ sthitam |
so 'pi taṃ sacivaṃ sūnostuṣṭo rājābhyapūjayat || 69 ||
[Analyze grammar]

tataḥ kīrtimatīdevya saha candraprabhaḥ prabhuḥ |
sūryaprabho vilāsinyā tathā madanasenayā || 70 ||
[Analyze grammar]

bhūtāsanavimānaṃ tadāruhya saparicchadau |
sāmātyau cāparedyustau prātaḥ prayayatus tataḥ || 71 ||
[Analyze grammar]

ahnaḥ praharamātreṇa tāmraliptīmavāpatuḥ |
dṛśyamānau janair vyomni kautukotkṣiptalocanaiḥ || 72 ||
[Analyze grammar]

nabhastalāvatīrṇau ca kṛtapratyudgamena tau |
rājñā vīrabhaṭenaitāṃ samaṃ viviśatuḥ purīm || 73 ||
[Analyze grammar]

candanodakasaṃsiktacārurathyāṃ pade pade |
kaṭākṣaiḥ pauranārīṇāṃ prakīrṇendīvarām iva || 74 ||
[Analyze grammar]

tatra saṃbandhijāmātroḥ kṛtvā vīrabhaṭastayoḥ |
pūjāṃ yathāvattanayāvivāhaprakriyāṃ vyadhāt || 75 ||
[Analyze grammar]

viśuddhasya hi bhārāṇāṃ sahasraṃ kāñcanasya ca |
bhṛtaṃ ca śatamu ṣṭrāṇāṃ ratnābharaṇabhārakaiḥ || 76 ||
[Analyze grammar]

uṣṭrapañcaśatīṃ nānāvastrabhārābhipūritām |
vājināṃ ca sahasrāṇi sapta pañca ca dantinām || 77 ||
[Analyze grammar]

rūpābharaṇayuktānāṃ sahasraṃ vārayoṣitām |
vedyāṃ duhitroḥ pradadau rājā vīrabhaṭastayoḥ || 78 ||
[Analyze grammar]

sūryaprabhasya jāmātustatpituś ca tayoḥ punaḥ |
upacāraṃ sa sadratnaiścakāra viṣayaistathā || 79 ||
[Analyze grammar]

tanmantriṇo yathāvac ca prahastādīnamānayat |
cakāra sotsavaṃ hṛṣyadaśeṣanagarījanam || 80 ||
[Analyze grammar]

sūryaprabhaś ca tatrāsītpitṛyuktaḥ priyāsakhaḥ |
tatkālaṃ vividhāhārapānageyādibhogabhuk || 81 ||
[Analyze grammar]

tāvac ca tatra rambhasya sakāśādvajrarātrataḥ |
āgāddūtaḥ sa cāsthāne jagāda svaprabhorvacaḥ || 82 ||
[Analyze grammar]

vidyābalāvaliptena yuvarājena naḥ kṛtaḥ |
sūryaprabheṇa tanayāharaṇotthaḥ parābhavaḥ || 83 ||
[Analyze grammar]

adya ca jñātamasmābhiryadvīrabhaṭabhūbhṛtaḥ |
pratipannāḥ stha saṃdhāne samānavyasanasya naḥ || 84 ||
[Analyze grammar]

tathaiva cānumanyadhve yadyasmatsaṃdhimāśu tat |
ihāpyāgamyatāṃ no cenmṛtyunā no 'tra niṣkṛtiḥ || 85 ||
[Analyze grammar]

tac chrutvā taṃ ca saṃmānya dūtaṃ vīrabhaṭārcitaḥ |
prahastaṃ so 'bravīdrājā tatra candraprabhaḥ punaḥ || 86 ||
[Analyze grammar]

tvam eva gaccha taṃ rambhamasmadvākyādidaṃ vada |
kiṃ tapyase vṛthā bhāvī cakravartī hi nirmitaḥ || 87 ||
[Analyze grammar]

vidyādharāṇāṃ giriśenaiṣa sūryaprabho 'dhunā |
asyaitāstvatsutādyāś ca bhāryāḥ siddhairudāhṛtāḥ || 88 ||
[Analyze grammar]

tatprāptā te sutā sthānaṃ karkaśastvaṃ tu nārthitaḥ |
tatprīyasva sakhā nastvameṣyāmo 'trāpyamī vayam || 89 ||
[Analyze grammar]

iti rājñoktasaṃdeśaḥ prahasto gaganena saḥ |
gatvā praharamātreṇa vajrarātramavāpa tat || 90 ||
[Analyze grammar]

tatra rambhāya saṃdeśamuktvā tenānumoditaḥ |
tathaivāgatya so 'vādīdrājñe candraprabhāya tat || 91 ||
[Analyze grammar]

candraprabho 'tha sacivaṃ prabhāsaṃ preṣya śākalāt |
ānāyayattāṃ rambhasya pārśvaṃ tārāvalīṃ sutām || 92 ||
[Analyze grammar]

tato yayau vimānena saha sūryaprabheṇa saḥ |
rājñā vīrabhaṭenāpi sarvaiścānyaiḥ susevitaḥ || 93 ||
[Analyze grammar]

vajrarātraṃ ca saṃprāpa mārgonmukhajanākulam |
rambheṇābhyudgatas tasya rājadhānīṃ viveśa saḥ || 94 ||
[Analyze grammar]

tatra rambho 'py asau kḷptavivāhaprakriyotsavaḥ |
asaṃkhyahemahastyaśvaratnādi duhiturdadau || 95 ||
[Analyze grammar]

jāmātaraṃ ca sa tathā sūryaprabhamupācarat |
yathā tasya nijā bhogāḥ sarve vismṛtimāyayuḥ || 96 ||
[Analyze grammar]

yāvac ca tatra te tiṣṭhantyutsavānanditāḥ sukham |
tāvadrambhāntikaṃ kāñcīnagaryā dūta āyayau || 97 ||
[Analyze grammar]

sa tasmācchrutasaṃdeśo rambhaścandraprabhaṃ nṛpam |
prāha kāñciśvaro rājā kumbhīrākhyo 'sti me 'grajaḥ || 98 ||
[Analyze grammar]

tenāptaḥ preṣito me 'dya dūto vaktumidaṃ vacaḥ |
mama sūryaprabheṇādau sutā nītā tatas tava || 99 ||
[Analyze grammar]

kṛtaṃ cādya tvayā sakhyaṃ taiḥ saheti mayā śrutam |
tanmamāpi tathaiva tvaṃ sakhyaṃ taiḥ saha sādhaya || 100 ||
[Analyze grammar]

āyāntu te mama gṛhaṃ yāvatsūryaprabhāya tām |
svahastenārpayāmīha sutāṃ varuṇasenikām || 101 ||
[Analyze grammar]

ity eṣābhyarthanā tasya kriyatāmiti vādinaḥ |
rambhasya śraddadhe candraprabho rājā tadā vacaḥ || 102 ||
[Analyze grammar]

prahastaṃ prekṣya ca kṣipraṃ śākalāttām anāyayat |
purādvaruṇasenāṃ sa kumbhīrasyāntikaṃ pituḥ || 103 ||
[Analyze grammar]

anyedyuś ca vimānena sa ca sūryaprabhaś ca saḥ |
rambho vīrabhaṭaḥ sarve kāñcīṃ te sānugā yayuḥ || 104 ||
[Analyze grammar]

kumbhīrābhyudgatās tāṃ ca nānāratnacitāṃ purīm |
kāñcīṃ kāñcīm iva bhuvaḥ prāviśan guṇagumphitām || 105 ||
[Analyze grammar]

tatratāṃ vidhinā dattvā sutāṃ sūryaprabhāya saḥ |
varavadhvoradādbhūri kumbhīro draviṇaṃ tayoḥ || 106 ||
[Analyze grammar]

nirvṛtte cavivāhe 'tra bhuktottarasukhasthitam |
candraprabhamuvācaivaṃ prahastaḥ sarvasaṃnidhau || 107 ||
[Analyze grammar]

deva śrīkaṇṭhaviṣaye prabhraman gatavān aham |
tatra prasaṅgadṛṣṭo māṃ kāntisenanṛpo 'bravīt || 108 ||
[Analyze grammar]

sūryaprabho mamādāya sutāṃ kāntimatīṃ hṛtām |
gṛhametu kariṣyāmi vidhivattasya satkriyām || 109 ||
[Analyze grammar]

no cettyakṣyāmy ahaṃ dehaṃ duhitṛsnehamohitaḥ |
ity uktas tena tatrāhaṃ prastāve ca mayoditam || 110 ||
[Analyze grammar]

evam ukte prahastena rājā candraprabho 'bhyadhāt |
gaccha kāntimatīṃ tarhi tāṃ prāpaya tadantikam || 111 ||
[Analyze grammar]

tatas tatra vayaṃ yāma ity uktas tena bhūbhṛtā |
tadaiva nabhasā gatvā prahastastattathākarot || 112 ||
[Analyze grammar]

prātaś ca te sakumbhīrāḥ sarve candraprabhādayaḥ |
śrīkaṇṭhaviṣayaṃ jagmurvimānena dyugāminā || 113 ||
[Analyze grammar]

tatrāpyagrāgato rājā kāntisenaḥ svamandiram |
tāvatpraveśya duhiturvyadhādudvāhamaṅgalam || 114 ||
[Analyze grammar]

dadau tasyi tadā kāntimatyai sūryaprabhāya ca |
āścaryajananaṃ rājñāmamitaṃ ratnasaṃcayam || 115 ||
[Analyze grammar]

tataḥ sthiteṣu teṣv atra nānābhogopaseviṣu |
sarveṣu dūtaḥ kauśāmbyā āgatyaivamabhāṣata || 116 ||
[Analyze grammar]

janamejayabhūpālo bravīti bhavatāmidam |
hṛtā kenāpi naciraṃ parapuṣṭeti me sutā || 117 ||
[Analyze grammar]

jñātaṃ cehāda yatprāptā hastaṃ sūryaprabhasya sā |
tattayā saha so 'smākaṃ gṛhamāyātvaśaṅkitaḥ || 118 ||
[Analyze grammar]

satkṛtya preṣayiṣyāmi sabhāryaṃ taṃ yathāvidhi |
anyathā śatravo yūyaṃ mama yuṣmākam apy aham || 119 ||
[Analyze grammar]

ity uktvā svāmivacanaṃ dūtastūṣṇīṃ babhūva saḥ |
atha candraprabhaḥ sarvānekānte kṣitipo 'bravīt || 120 ||
[Analyze grammar]

katham evaṃ sadarpoktergamyate tasya veśmani |
tac chrutvā tasya siddhārthanāmā mantryevam abhyadhāt || 121 ||
[Analyze grammar]

nānyathā deva mantavyaṃ vaktum evaṃ hi so 'rhati |
sa hi rājā mahādātā paṇḍitaḥ satkulodgataḥ || 122 ||
[Analyze grammar]

śūro 'śvamedhayājī ca sadaivānyāparājitaḥ |
viruddhaṃ kiṃ nu tenoktaṃ yathāvastvabhidhāyinā || 123 ||
[Analyze grammar]

śatrutodāhṛtā yā vā sā vāsavakṛte 'dhunā |
tadgantavyaṃ gṛhe tasya satyasaṃdho nṛpo hi saḥ || 124 ||
[Analyze grammar]

tad api preṣyatāṃ kaścittasya cittopalabdhaye |
iti siddhārthavacanaṃ sarve śraddadhuratra te || 125 ||
[Analyze grammar]

tato jijñāsituṃ candraprabhastaṃ janamejayam |
prahastaṃ vyasṛjattaṃ ca dūtaṃ tasyāpyamānayat || 126 ||
[Analyze grammar]

prahastaś ca sa gatvā taṃ kauśāmbīśaṃ sasaṃvidam |
vidhāyānīya tallekhaṃ candraprabhamatoṣayat || 127 ||
[Analyze grammar]

so 'pi rājā tamevāśu prahastaṃ preṣya śākalāt |
janamejayapārśvaṃ tāṃ parapuṣṭāmanāyayat || 128 ||
[Analyze grammar]

tataś candraprabhādyāste sūryaprabhapurogamāḥ |
sakāntisenāḥ kauśāmbīṃ vimānenāgamannṛpāḥ || 129 ||
[Analyze grammar]

tatra saṃbandhijāmātṛmukhān pratyudgamādinā |
prahvastān pūjayām āsa sa rājā janamejayaḥ || 130 ||
[Analyze grammar]

dadau ca kṛtvā duhiturvivāhavidhisatkriyām |
pañca hastisahasrāṇi lakṣaṃ ca varavājinām || 131 ||
[Analyze grammar]

ratnakāñcanasadvastrakarpūrāgarupūritaiḥ |
bhārair bhṛtānām uṣṭrāṇāṃ sahasrāṇyapi pañca saḥ || 132 ||
[Analyze grammar]

cakre ca vādyanṛttaikamayaṃ lokamahotsavam |
pūjitabrāhmaṇavaraṃ mānitākhilarājakam || 133 ||
[Analyze grammar]

tāvaccāśaṅkitaṃ tatra nabhaḥ piñjaratāṃ yayau |
raktāruṇatvamabhyarṇabhāvi śaṃsadivātmanaḥ || 134 ||
[Analyze grammar]

tumulākulaśabdāś ca babhūvuḥ sahasā diśaḥ |
bhītā ivāgataṃ dṛṣṭvā parasainyaṃ vihāyasā || 135 ||
[Analyze grammar]

tāvac ca tatkṣaṇaṃ vātuṃ pravṛtto 'bhūn mahānilaḥ |
khecaraiḥ saha yuddhāya bhūcarānutkṣipann iva || 136 ||
[Analyze grammar]

kṣaṇāc ca dadṛśe vyomni vidyādharabalaṃ mahat |
dīptidyotitadikcakram udyannādaṃ mahājavam || 137 ||
[Analyze grammar]

tanmadhye cātisubhagaṃ vidyādharakumārakam |
ekaṃ sūryaprabhādyāste paśyanti sma suvismitāḥ || 138 ||
[Analyze grammar]

āṣāḍheśvaratanayo dāmodara eṣa jayati yuvarājaḥ |
re martya dharaṇigocara sūryaprabha nipata pādayorasya || 139 ||
[Analyze grammar]

praṇama ca re janamejaya bhavatā dattā sutā kim asthāne |
ārādhaya tam imaṃ taddevaṃ naiṣo 'nyathā kṣamate || 140 ||
[Analyze grammar]

iti tasmin kṣaṇe vidyādharabandī tato 'mbarāt |
tasya dāmodarasyāgrāvyājahāroccayā girā || 141 ||
[Analyze grammar]

tac chrutvā dṛṣṭatatsainyo gṛhītvā khaḍgacarmaṇī |
sūryaprabho nabhaḥ krodhādutpapāta svavidyayā || 142 ||
[Analyze grammar]

anūtpetuś ca sacivās tasya sarve dhṛtāyudhāḥ |
prahastaś ca prabhāsaś ca bhāsaḥ siddhārtha eva ca || 143 ||
[Analyze grammar]

prajñāḍhyaḥ sarvadamano vītabhītiḥ śubhaṃkaraḥ |
vidyādharāṇāṃ taiḥ sākaṃ prāvartata mahāhavaḥ || 144 ||
[Analyze grammar]

sūryaprabhaś cābhyadhāvad yato dāmodaras tataḥ |
khaḍgenāghnan ripūn gṛhṇaṃs tacchastrāṇi svacarmaṇā || 145 ||
[Analyze grammar]

te janāḥ kati saṃkhye ca lakṣasaṃkhyā nabhaścarāḥ |
samatvam eva vividuryudhyamānāḥ parasparam || 146 ||
[Analyze grammar]

babhuḥ khaḍgalatāś cātra sākulā rudhirāruṇāḥ |
patantyaḥ śūrakāyeṣu kṛtāntasyeva dṛṣṭayaḥ || 147 ||
[Analyze grammar]

vidyādharāś ca dharaṇau bhiyeva śaraṇārthinaḥ |
śirobhiś ca śarīraiś ca petuścandraprabhāgrataḥ || 148 ||
[Analyze grammar]

sūryaprabho babhau lokadṛṣṭayā khecaraśriyā |
sindūreṇeva kīrṇena nabho 'bhūd asṛjāruṇam || 149 ||
[Analyze grammar]

sūryaprabhaś ca saṃprāpya yuyudhe tena saṃmukham |
khaḍgacarmadhareṇaiva saha dāmodareṇa saḥ || 150 ||
[Analyze grammar]

yudhyamānaś ca karaṇaprayogeṇa praviśya tam |
khaḍgakhaṇḍitacarmāṇaṃ ripuṃ bhūmāvapātayat || 151 ||
[Analyze grammar]

chettumicchati yāvac ca śiras tasya vivellataḥ |
tāvad āgatya nabhasā huṃkāro viṣṇunā kṛtaḥ || 152 ||
[Analyze grammar]

tac chrutvā vīkṣya ca hariṃ namrastadgauraveṇa saḥ |
dāmodaramamuñcattaṃ vadhātsūryaprabhas tataḥ || 153 ||
[Analyze grammar]

vadhamuktaṃ tamādāya bhaktaṃ kvāpi yayau hariḥ |
bhagavānsa hi sadbhaktam ihāmutra ca rakṣati || 154 ||
[Analyze grammar]

dāmodarānugāste ca yayuḥ sarve yatas tataḥ |
sūryaprabho 'pi gaganātpituḥ pārśvamavātarat || 155 ||
[Analyze grammar]

sāmātyamakṣataprāptaṃ pitā candraprabhasya tam |
abhyanandannṛpāścānye tuṣṭuvurdṛṣṭavikramam || 156 ||
[Analyze grammar]

tato 'tra yāvat sarve te hṛṣṭāstatkathayā sthitāḥ |
āgāt subhaṭasaṃbandhī tāvaddūto 'paras tataḥ || 157 ||
[Analyze grammar]

sa ca candraprabhasyaiva lekhamagre samarpayat |
tamudghāṭya ca siddhārthaḥ sadasyevam avācayat || 158 ||
[Analyze grammar]

śrīmānunnatavaṃśamauktikamaṇiścandraprabho bhūpatī rājā śrīsubhaṭena sādaramidaṃ śrīkoṅkaṇādbodhyate |
nītā me tanayāpahṛtya rajanau sattvena kenāpi yā sā prāptā tava sūnunetyavagataṃ yattena tuṣṭā vayam || 159 ||
[Analyze grammar]

tadyuktena sutena tena saha tatsūryaprabheṇodyamo yuṣmābhiḥ kriyatām anargalam ihāpyasmadgṛhābhyāgame |
yāvattāṃ paralokataḥ punar iva pratyāgatāmātmajāṃ paśyāmaś ca vivāhakāryamadhunā kurmaś ca tasyā vayam || 160 ||
[Analyze grammar]

ity atra vācite lekhe siddhārthena tatheti saḥ |
rājā candraprabho dūtaṃ saccakāra jaharṣa ca || 161 ||
[Analyze grammar]

ānāyayac ca subhaṭasyāntikaṃ candrikāvatīm |
tatsutām aparāntaṃ taṃ prahastaṃ preṣya satvaram || 162 ||
[Analyze grammar]

prātaś ca jagmuḥ sarve te kṛtvā sūryaprabhaṃ puraḥ |
aparāntaṃ vimānena janamejayasaṃyutāḥ || 163 ||
[Analyze grammar]

tatra tānsubhaṭo rājā duhitṛprāptinanditaḥ |
bhṛśamānarca cakre ca sutāpariṇayotsavam || 164 ||
[Analyze grammar]

dadau ca candrikāvatyai so 'syai ratnādikaṃ tathā |
yathā vīrabhaṭādyāste svadattena lalajjire || 165 ||
[Analyze grammar]

tataḥ sūryaprabhe tatra sthite śvaśuraveśmani |
āgāt pauravasaṃbandhī dūto lāvāṇakādapi || 166 ||
[Analyze grammar]

so 'pi candraprabham idaṃ nijasvāmivaco 'bhyadhāt |
sutā sulocanā nītā śrīmatsūryaprabheṇa me || 167 ||
[Analyze grammar]

tato me naiva saṃtāpastadyuktaḥ kiṃ tu madgṛham |
ānīyatāṃ sa yuṣmābhirācāraṃ yad vidadhmahe || 168 ||
[Analyze grammar]

tac chrutvaiva mudābhyarcya dūtaṃ candraprabho nṛpaḥ |
ānāyayatprahastena pituḥ pārśvaṃ sulocanām || 169 ||
[Analyze grammar]

tataḥ sasubhaṭāḥ sarve saha sūryaprabheṇa te |
lāvāṇakaṃ vimānena yayurdhyātopagāminā || 170 ||
[Analyze grammar]

tatrodvāhotsavaṃ kṛtvā sūryaprabhasulocane |
ratnairapūrayatso 'pi pauravo 'rcitarājakaḥ || 171 ||
[Analyze grammar]

tenopacaryamāṇeṣu sukhastheṣv atra teṣu ca |
prajighāya suroho 'pi dūtaṃ cīnanareśvaraḥ || 172 ||
[Analyze grammar]

so 'py anyavaddūtamukhenārthayām āsa pārthivaḥ |
hṛtakanyastayā sākaṃ teṣāmāgamanaṃ gṛhe || 173 ||
[Analyze grammar]

tataś candraprabho rājā hṛṣṭas tasyāpi tāṃ sutām |
vidyunmālāṃ prahastenānāyayām āsa ketanam || 174 ||
[Analyze grammar]

anyedyuś ca vimānena sahasūryaprabhā yayuḥ |
candraprabhādyāḥ sarve te cīnadeśaṃ sapauravāḥ || 175 ||
[Analyze grammar]

tatrāgre nirgato rājā nijakoṭṭaṃ praveśya tān |
sa suroho 'pi duhituścakre vaivāhikaṃ vidhim || 176 ||
[Analyze grammar]

ādāc ca vidyunmālāyai tasyai sūryaprabhāya ca |
asaṃkhyahemahastyaśvaratnacīnāṃśukādikam || 177 ||
[Analyze grammar]

tasthuś ca tatra te tais tair bhogaiś candraprabhādayaḥ |
dināni katicitsarve surohābhyarcitāstadā || 178 ||
[Analyze grammar]

āsītsūryaprabhaś cātra vilasaddhanayauvanaḥ |
prāvṛṭkālo yathā vidyunmālayā śobhitastayā || 179 ||
[Analyze grammar]

evaṃ sa bubhuje tatra tatra śvaśuraveśmani |
tattatkāntāsakhaḥ sūryaprabho bhogānsabāndhavaḥ || 180 ||
[Analyze grammar]

tataḥ saṃmantrya siddhārthapramukhaiḥ sacivaiḥ saha |
kramādvīrabhaṭādīṃstānaśvīyasahitānnṛpān || 181 ||
[Analyze grammar]

visṛjya nijadeśeṣu taṃ surohamahīpatim |
āmantrya tatsutāyuktaḥ pitṛbhyāṃ saha sānugaḥ || 182 ||
[Analyze grammar]

bhūtāsanavimānaṃ tadāruhya vyomavartmanā |
svaṃ sa sūryaprabhaḥ prāyācchālakaṃ nagaraṃ kṛtī || 183 ||
[Analyze grammar]

kvacin nṛttāsaṅgaḥ kvacid api ca saṃgītakarasaḥ kvacit pānakrīḍā kvacana sudṛśāṃ maṇḍanavidhiḥ |
kvacil labdhābīṣṭastutimukharavaitālikaravaḥ pure tasminn āsīt pramada iti tasyāgamanajaḥ || 184 ||
[Analyze grammar]

tatrānyāḥ pitṛveśmasu sthitavatīrānāyya sa svapriyā dattais tatpitṛbhir gajāśvanivahais tābhiḥ sahaivāgataḥ |
nānāratnasupūrṇabhāravinatair uṣṭraiś ca saṃkhyātigair līlādarśitadigjayotthavibhavaś cakre prajākautukam || 185 ||
[Analyze grammar]

bahuvasu bhūrinidhānaṃ tena mahābhoginā tadādhyuṣitam |
suradhanadabhujaganagaraiḥ kṛtam iva tac chākalaṃ vibabhau || 186 ||
[Analyze grammar]

tato madanasenayā saha sa tatra sūryaprabho yathābhimatabhogabhuksakalapūrṇasaṃpatsukhī |
uvāsa pitṛsaṃyutaḥ sasacivo 'nyapatnīyutaḥ kṛtāgamanasaṃvidaṃ mayam udīkṣamāṇo 'nvaham || 187 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 1

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: