Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 5

atha vāsavadattā sā śanairvatseśvaraṃ prati |
gāḍhaṃ babandha sadbhāvaṃ pitṛpakṣaparāṅmukhī || 1 ||
[Analyze grammar]

tato vatseśanikaṭaṃ punar yaugandharāyaṇaḥ |
viveśādarśanaṃ kṛtvā sarvān anyāñ janān prati || 2 ||
[Analyze grammar]

vasantakasamakṣaṃ ca vijane taṃ vyajijñapat |
rājan baddho bhavāṃś caṇḍamahāsenena māyayā || 3 ||
[Analyze grammar]

sutāṃ ca dattvā saṃmānya tvāmayaṃ moktumicchati |
tadasyaināṃ svayaṃ hṛtvā gacchāmastanayāṃ vayam || 4 ||
[Analyze grammar]

evaṃ hyasya pratīkāro dṛptasya vihito bhavet |
apauruṣakṛtaṃ loke naiva syāllāghavaṃ ca vaḥ || 5 ||
[Analyze grammar]

asti caitena dattāsyās tanayāyāḥ kareṇukā |
rājñā vāsavadattāyā nāmnā bhadravatī nṛpa || 6 ||
[Analyze grammar]

sā cānugantuṃ vegena śaktyā nānyena dantinā |
muktvā naḍāgiriṃ so 'pi tāṃ dṛṣṭaiva na yudhyate || 7 ||
[Analyze grammar]

tasyaścāṣāḍhako nāma hastyāroho 'tra vidyate |
sa ca dattvā dhanaṃ bhūri svīkṛtya sthāpito mayā || 8 ||
[Analyze grammar]

tadāruhya kareṇuṃ tāṃ saha vāsavadattayā |
sāyudhenāpayātavyaṃ naktaṃ guptamitastvayā || 9 ||
[Analyze grammar]

ihatyaśca mahāmātro dviradeṅgitavittadā |
madyena kṣībatāṃ neyo naitaccetayate yathā || 10 ||
[Analyze grammar]

pulindakasya sakhyuste pārśvamagre ca yāmyaham |
mārgarakṣārthamityuktvā yayau yaugandharāyaṇaḥ || 11 ||
[Analyze grammar]

vatsarājo 'pi tatsarvaṃ kartavyaṃ hṛdaye vyadhāt |
atha vāsavadattā sā tasyāntikamupāyayau || 12 ||
[Analyze grammar]

tatastāstāḥ savisrambhāḥ kathāḥ kurvaṃstayā saha |
yaugandharāyaṇoktaṃ ca tasyai rājā śaśaṃsa saḥ || 13 ||
[Analyze grammar]

sā ca tatpratipadyaiva niścitya gamanaṃ prati |
ānāyyāṣāḍhakaṃ sajjaṃ hastyārohaṃ cakāra tam || 14 ||
[Analyze grammar]

devapūjāpadeśena dattvā madyaṃ madānvitam |
sarvadhoraṇasaṃyuktaṃ mahāmāraṃ ca sākarot || 15 ||
[Analyze grammar]

tataḥ pradoṣe vilasanmeghaśabdasamākule |
āṣāḍhakaḥ kareṇuṃ tāṃ sajjīkṛtyānināya saḥ || 16 ||
[Analyze grammar]

sajjyamānā ca sā śabdaṃ cakāra kariṇī kila |
taṃ ca hastirutābhijño mahāmātro 'tha so 'śṛṇot || 17 ||
[Analyze grammar]

triṣaṣṭiyojanānyadya yāsyāmītyāha hastinī |
ityuvāca sa coddāmamadaviskhalitākṣaram || 18 ||
[Analyze grammar]

vicārārhaṃ punastasya mattasyābhūnna mānasam |
tacca hastipakāḥ kṣībāstadvākyaṃ naiva śuśruvuḥ || 19 ||
[Analyze grammar]

tataśca vatsarājo 'tra vīṇāmādāya tāṃ nijām |
yaugandharāyaṇātprāptairyogaiḥ sraṃsitabandhanaḥ || 20 ||
[Analyze grammar]

upanītapraharaṇaḥ svairaṃ vāsavadattayā |
kareṇukāyām ārohat sa tasyāṃ savasantakaḥ || 21 ||
[Analyze grammar]

tato vāsavadattāpi saha kāñcanamālayā |
sakhyā rahasyadhāriṇyā tasyāmevāruroha sā || 22 ||
[Analyze grammar]

athojjayinyā niragātsa hastipakapañcamaḥ |
vatseśo niśi mattebhabhinnaprākāravartmanā || 23 ||
[Analyze grammar]

tatsthānarakṣiṇau vīrau svairaṃ sa hatavānnṛpaḥ |
vīrabāhuṃ tathā tālabhaṭaṃ rājasutāvubhau || 24 ||
[Analyze grammar]

tataḥ pratasthe vegena sa rājā dayitāsakhaḥ |
hṛṣṭaḥ kareṇukārūḍho dadhatyāṣāḍhake 'ṅkuśam || 25 ||
[Analyze grammar]

ujjayinyāṃ ca tau dṛṣṭvā hatau prākārarakṣiṇau |
rājñe nyavedayanrātrau kṣubhitāḥ purarakṣiṇaḥ || 26 ||
[Analyze grammar]

so 'pyanviṣya kramāccaṇḍamahāsenaḥ palāyitam |
hṛtavāsavadattaṃ taṃ vatsarājamabudhyata || 27 ||
[Analyze grammar]

tatputraḥ pālakākhyo 'tha jātakolāhale pure |
anvadhāvatsa vatseśamadhiruhya naḍāgirim || 28 ||
[Analyze grammar]

vatseśo 'pi tamāyāntaṃ pahi bāṇairayodhayat |
naḍāgiriḥ kareṇuṃ tāṃ dṛṣṭvā na prajahāra ca || 29 ||
[Analyze grammar]

tataḥ sa pālako bhrātrā paścādetya nyavartyata |
gopālakena vākyajñaḥ pitṛkāryānurodhinā || 30 ||
[Analyze grammar]

vatsarājo 'pi visrabdhaṃ gantuṃ pravavṛte tataḥ |
gacchataścātra śanakaiḥ śarvarī paryahīyata || 31 ||
[Analyze grammar]

tato vindhyāṭavīṃ prāpya madhyāhne tasya bhūpateḥ |
triṣaṣṭiyojanāyātā tṛṣitābhūtkareṇukā || 32 ||
[Analyze grammar]

avatīrṇe sabhārye ca rājñi tasmiñjalāni sā |
pītvā taddoṣataḥ prāpa pañcatāṃ hastinī kṣaṇāt || 33 ||
[Analyze grammar]

viṣaṇṇo 'tha sa vatseśaḥ saha vāsavadattayā |
gaganādudgatāmetāṃ śṛṇoti sma sarasvatīm || 34 ||
[Analyze grammar]

ahaṃ māyāvatī nāma rājanvidyādharāṅganā |
iyantaṃ kālamabhavaṃ śāpadoṣeṇa hastinī || 35 ||
[Analyze grammar]

upakāraṃ ca vatseśa tavādya ṛtavatyaham |
kariṣyāmi ca bhūyo 'pi tvatputrasya bhaviṣyataḥ || 36 ||
[Analyze grammar]

eṣā vāsavadattā ca patnī te naiva mānuṣī |
devīyaṃ kāraṇavaśādavatīrṇā kṣitāviti || 37 ||
[Analyze grammar]

tataḥ sa hṛṣṭo vyasṛjadvindhyasānuṃ vasantakam |
pulindakāya suhṛde vaktuṃ svāgamanaṃ nṛpaḥ || 38 ||
[Analyze grammar]

svayaṃ ca pādacārī sansa śanairdayitānvitaḥ |
tatraiva gacchann utthāya dasyubhiḥ paryavāryata || 39 ||
[Analyze grammar]

dhanurdvitīyo dasyūnāṃ teṣāṃ pañcottaraṃ śatam |
puro vāsavadattāyā vatsarājaḥ sa cāvadhīt || 40 ||
[Analyze grammar]

tatkṣaṇaṃ so 'sya rājño 'tra mittraṃ cāgātpulindakaḥ |
yaugandharāyaṇasakho vasantakapuraḥsaraḥ || 41 ||
[Analyze grammar]

sa tāndasyūnnivāryānyānvatseśaṃ praṇipatya tam |
nayati sma nijāṃ pallīṃ bhillarājaḥ savallabham || 42 ||
[Analyze grammar]

tatra tāṃ rātrimāraṇyadarbhapāṭitapādayā |
sa vatseśo viśaśrāsa saha vāsavadattayā || 43 ||
[Analyze grammar]

prātaḥ senāpatiś cāsya rumaṇvān prāpadantikam |
yaugandharāyaṇena prāgdūtaṃ saṃpreṣya bodhitaḥ || 44 ||
[Analyze grammar]

agācca kaṭakaṃ sarvaṃ tathā vyāptadigantaram |
yathā vindhyāṭavī prāpa sā saṃbādharasajñatām || 45 ||
[Analyze grammar]

praviśya kaṭake tasmiṃstasyāmevāṭavībhuvi |
tasthāvujjayinīvārtāṃ jñātuṃ vatseśvaro 'tha saḥ || 46 ||
[Analyze grammar]

tatrasthaṃ ca tamabhyāgādujjayinyā vaṇiktadā |
yaugandharāyaṇasuhṛtsa cāgatyābravīdidam || 47 ||
[Analyze grammar]

deva caṇḍamahāsenaḥ prīto jāmātari tvayi |
preṣitaśca pratīhārasteneha bhavadantikam || 48 ||
[Analyze grammar]

sa cāgacchansthitaḥ paścādahamagrata eva tu |
pracchannaḥ satvaraṃ devaṃ vijñāpayitumāgataḥ || 49 ||
[Analyze grammar]

etacchrutvā sa vatseśo jaharṣa ca śaśaṃsa ca |
sarvaṃ vāsavadattāyāḥ sāpi harṣamagātparam || 50 ||
[Analyze grammar]

kṛtabandhuparityāgā vivāhavidhisatvarā |
atha vāsavadattā sā salajjā cotsukā tathā || 51 ||
[Analyze grammar]

tataḥ svātmavinodāya nikaṭasthaṃ vasantakam |
sā jagāda kathā kācittvayā me varṇyatāmiti || 52 ||
[Analyze grammar]

sa ca mugdhadṛśastasyā bhartṛbhaktivivardhinīm |
vasantakastadā dhīmānimāmakathayatkathām || 53 ||
[Analyze grammar]

astīha nagarī loke tāmraliptīti viśrutā |
tasyāṃ ca dhanadattākhyo vaṇigāsīnmadhādhanaḥ || 54 ||
[Analyze grammar]

sa cāputro bahūnviprānsaṃghaṭya praṇato 'bravīt |
tathā kuruta putro me yathā syādacirāditi || 55 ||
[Analyze grammar]

tatas tam ūcur viprāste naitat kiṃcana duṣkaram |
sarvaṃ hi sādhayantīha dvijāḥ śrautena karmaṇā || 56 ||
[Analyze grammar]

tathā ca pūrvamabhavadrāja kaścidaputrakaḥ |
pañcottaraṃ śataṃ cābhūttasyāntaḥpurayoṣitām || 57 ||
[Analyze grammar]

putrīyeṣṭyā ca tasyaiko janturnāma suto 'jani |
tatpatnīnāmaśeṣāṇāṃ nūtanendūdayo dṛśi || 58 ||
[Analyze grammar]

jānubhyāṃ paryaṭantaṃ ca bālaṃ jātu pipīlikā |
urūdeśe dadaṃśainaṃ muktacūtkārakātaram || 59 ||
[Analyze grammar]

tāvatā tumulākrandamantaḥ puramajāyata |
rājāpi putra putreti cikranda prākṛto yathā || 60 ||
[Analyze grammar]

kṣaṇāttasminsamāśvaste bāle 'pāstapipīlike |
duḥkhaikakāraṇaṃ rājā sa ninindaikaputratām || 61 ||
[Analyze grammar]

asti kaścidupāyo me yena syurbahavaḥ sutāḥ |
iti tatparitāpena papraccha brāhmaṇāṃśca saḥ || 62 ||
[Analyze grammar]

te taṃ pratyabruvanrājannupāyo 'tra tavāstyayam |
havaitaṃ tvatsutaṃ vahnau tanmāsaṃ hūyate 'khilam || 63 ||
[Analyze grammar]

tadgandhāghrāṇato rājñyaḥ sarvāḥ prāpsyanti te sutān |
etac chrutvā sa rājā tat tathā sarvam akārayat || 64 ||
[Analyze grammar]

svapatnīsamasaṃkhyāṃś ca sa putrān prāptavān nṛpaḥ |
atas tavāpi homena sādhayāmo vayaṃ sutam || 65 ||
[Analyze grammar]

ityuktvā dhanadattaṃ te brāhmaṇāḥ kḷptadakṣiṇam |
homaṃ cakrustatastasya vaṇijo jātavānsutaḥ || 66 ||
[Analyze grammar]

guhasenābhidhānaśca sa balo vavṛdhe kramāt |
pitātha dhanadatto 'sya bhāryāmanviṣyati sma saḥ || 67 ||
[Analyze grammar]

tataḥ sa tatpitā tena tanayena samaṃ yayau |
dvīpāntaraṃ snuṣāhetorvaṇijyāvyapadeśataḥ || 68 ||
[Analyze grammar]

tatra devasmitāṃ nāma dharmaguptādvaṇigvarāt |
svaputraguhasenasya kṛte kanyāmayācata || 69 ||
[Analyze grammar]

dharmaguptastu saṃbandhaṃ na tamaṅgīcakāra saḥ |
ālocya tāmraliptīṃ tāṃ durāṃ duhitṛvatsalaḥ || 70 ||
[Analyze grammar]

sā tu devasmitā dṛṣṭvā guhasenaṃ tadaiva tam |
tadguṇākṛṣṭacittatvādbandhutyāgaikaniścayā || 71 ||
[Analyze grammar]

sakhīmukhena kṛtvā ca saṃketaṃ saha tena sā |
priyeṇa pitṛyuktena rātrau dvīpāttato yayau || 72 ||
[Analyze grammar]

tāmraliptīmatha prāpya tayoḥ kṛtavivāhayoḥ |
jāyāpatyormithaḥ premapāśabaddhamabhūnmanaḥ || 73 ||
[Analyze grammar]

athāstaṃ pitari prāpte prerito 'bhūtsa bandhubhiḥ |
kaṭāhadvīpagamane guhaseno yadṛcchayā || 74 ||
[Analyze grammar]

taccāsya gamanaṃ bhāryā tadā nāṅgīcakāra sā |
serṣyā devasmitā kāmamanyastrīsaṅgaśaṅkinī || 75 ||
[Analyze grammar]

tataḥ patnyāmanicchantyāṃ prerayatsu ca bandhuṣu |
kartavyaniścalo mūḍho guhaseno babhūva saḥ || 76 ||
[Analyze grammar]

aha gatvā nirāhāraścakre devakule vratam |
upāyamiha devo me nirdiśatviti cintayan || 77 ||
[Analyze grammar]

sāpi devasmitā tadvattena sārdhaṃ vyadhādvratam |
tato 'nayoḥ śivaḥ svapne daṃpatyordarśanaṃ dadau || 78 ||
[Analyze grammar]

dve ca raktāmbuje dattvā sa devastāvabhāṣata |
haste gṛhṇītamekaikaṃ padmametadubhāvapi || 79 ||
[Analyze grammar]

dūrasthatve ca yadyekaḥ śīlatyāgaṃ kariṣyati |
tadanyasya kare padmaṃ mlānimeṣyati nānyathā || 80 ||
[Analyze grammar]

etacchrutvā prabudhyaiva daṃpatī tāvapaśyatām |
anyonyasyeva hṛdayaṃ hastasthaṃ raktamambujam || 81 ||
[Analyze grammar]

tataḥ sa cakre prasthānaṃ guhaseno dhṛtāmbujaḥ |
sā tu devasmitātatra tasthau padmārpitekṣaṇā || 82 ||
[Analyze grammar]

guhaseno 'pi taṃ prāpa kaṭāhadvīpamāśu saḥ |
kartuṃ pravavṛte cātra ratnānāṃ krayavikrayau || 83 ||
[Analyze grammar]

haste ca tasya taddṛṣṭvā sadaivāmlānamambujam |
atra kecidvaṇikputrāścatvāro vismayaṃ yayuḥ || 84 ||
[Analyze grammar]

te yuktyā taṃ gṛhaṃ nītvā pāyayitvā bhṛśaṃ madhu |
papracchuḥ padmavṛttāntaṃ so 'pi kṣībaḥ śaśaṃsa tam || 85 ||
[Analyze grammar]

tatastaṃ ciranirvāhyaratnādikrayavikrayam |
vicintya guhasenaṃ te catvāro 'pi vaṇiksutāḥ || 86 ||
[Analyze grammar]

saṃmantrya kautukātpāpāstadbhāryāśīlaviplavam |
cikīrṣavo yayuḥ śīghraṃ tāmraliptīmalakṣitāḥ || 87 ||
[Analyze grammar]

tatropāyaṃ vicinvantaḥ sugatāyatanasthitām |
pravrājikāmupājagmurnāmnā yogakaraṇḍikām || 88 ||
[Analyze grammar]

prītipūrvaṃ ca tām ūcur bhagavaty asmadīpsitam |
sādhyate cet tvayā tat te dāsyāmo 'rthān bahūn iti || 89 ||
[Analyze grammar]

sāpyuvāca dhruvaṃ yūnāṃ kāpi strī vāñchiteha vaḥ |
tadbhūta sādhayāmyeva dhanalipsā ca nāsti me || 90 ||
[Analyze grammar]

asti siddhikarī nāma śiṣyā me buddhiśālinī |
atprasādena saṃprāptamasaṃkhyaṃ hi dhanaṃ mayā || 91 ||
[Analyze grammar]

kathaṃ śiṣyāprasādena bhūri prāptaṃ dhanaṃ tvayā |
iti taiḥ sā vaṇikputraiḥ pṛṣṭā pravrājikābravīt || 92 ||
[Analyze grammar]

kautukaṃ yadi tatputrāḥ śrūyatāṃ varṇayāmi vaḥ |
iha ko'pi vaṇikpūrvamāyayāvuttarāpathāt || 93 ||
[Analyze grammar]

tasyehasthasya macchiṣyā sā gatvā śiśriye gṛhe |
yuktyā karmakarībhāvaṃ kṛtarūpavivartanā || 94 ||
[Analyze grammar]

viśvāsya vaṇijaṃ taṃ ca tadgṛhātsvarṇasaṃcayam |
sarvaṃ muṣitvā pracchannaṃ pratyūṣe sātha niryayau || 95 ||
[Analyze grammar]

nagarīnirgatāṃ dṛṣṭvā śaṅkāśīghragatiṃ ca tām |
mṛdaṅgahasto moṣāya ḍombaḥ ko 'pyanvagāddrutam || 96 ||
[Analyze grammar]

nyagrodhasya talaṃ prāpya sā dṛṣṭvā tamupāgatam |
ḍombaṃ siddhikarī dhūrtā sadainyevedamabravīt || 97 ||
[Analyze grammar]

bhartrā sahādya kalahaṃ kṛtvāhaṃ nigatā gṛhāt |
martuṃ tadbhadra pāśo 'tra tvayā me badhyatāmiti || 98 ||
[Analyze grammar]

pāśena mriyatāmeṣā kimenāṃ hanmyahaṃ striyam |
matveti tatra vṛkṣe 'sau ḍombaḥ pāśamasajjayat || 99 ||
[Analyze grammar]

tataḥ siddhikarī ḍombaṃ sā mugdheva jagāda tam |
kriyate kathamudbandhastvayā medarśyatāmiti || 100 ||
[Analyze grammar]

tataḥ sa ḍombas taṃ dattvā mṛdaṅgaṃ pādayoradhaḥ |
itthaṃ kriyata ityuktvā svakaṇṭhe pāśamarpayat || 101 ||
[Analyze grammar]

sāpi siddhikarī sadyastaṃ mṛdaṅgamacūrṇayat |
pādāghātena ḍombo 'tha so 'pi pāśe vyapadyata || 102 ||
[Analyze grammar]

tatkālamāgato 'nveṣṭuṃ vṛkṣamūle dadarśa saḥ |
muṣitāśeṣakoṣāṃ tāṃ dūrātsiddhikarīṃ vaṇik || 103 ||
[Analyze grammar]

sāpi dṛṣṭvā tamāyāntaṃ vṛkṣe tasminnalakṣitam |
āruhya tasthau śākhāyāṃ pattraughacchannavigrahā || 104 ||
[Analyze grammar]

sa cāgatya vaṇigyāvatsabhṛtyaḥ pāśabandhanam |
ḍombameva tamadrākṣīnna tu siddhikarīṃ kvacit || 105 ||
[Analyze grammar]

mā nāma vṛkṣamārūḍhā sā bhavediti tatkṣaṇam |
eko 'sya vaṇijo bhṛtyastarumārohati sma tam || 106 ||
[Analyze grammar]

sadā tvayyeva me prītirihārūḍhastvameva ca |
tatsundara tavaivedaṃ dhanamehi bhajasva mām || 107 ||
[Analyze grammar]

ityuktvāliṅgya cumbantī sāsya siddhikarī mukham |
vaṇigbhṛtyasya daśanairjihvāṃ mūḍhadhiyo 'cchinat || 108 ||
[Analyze grammar]

sa papāta vyathākrānto mukhena rudhiraṃ vaman |
vṛkṣāttasmāllalalleti kimapyaprasphuṭaṃ bruvan || 109 ||
[Analyze grammar]

taddṛṣṭvā sa vaṇigbhīto bhūtagrastamavetya tam |
svagṛhaṃ bhṛtyasahitaḥ palāyyaiva tato yayau || 110 ||
[Analyze grammar]

athāvatīrya vṛkṣāgrāttadvadbhītā ca tāpasī |
āgādgṛhaṃ samādāya tatsā siddhikarī dhanam || 111 ||
[Analyze grammar]

evaṃvidhā hi macchiṣyā bahuprajñānaśālinī |
evaṃ ca tatprasādena putrāḥ prāptaṃ mayā dhanam || 112 ||
[Analyze grammar]

ityuktvā tānvaṇikputrānatha pravrājikā nijām |
tatkālamāgatāṃ śiṣyāmetebhyastāmadarśayat || 113 ||
[Analyze grammar]

jagāda caitāṃs tatputrāḥ sadbhāvaṃ vadatādhunā |
kāṃ striyaṃ vāñchatha kṣipraṃ tāmahaṃ sādhayāmi vaḥ || 114 ||
[Analyze grammar]

tacchrutvā te ca tāmūcuryaiṣā devasmitābhidhā |
guhasenavaṇigbhāryā tayā naḥ saṃgamaṃ kuru || 115 ||
[Analyze grammar]

śrutveti pratijajñe tatkāryaṃ pravrājikātha sā |
vaṇiksutānāṃ caiteṣāṃ svagṛhaṃ sthitaye dadau || 116 ||
[Analyze grammar]

rañjayitvātha tatratyaṃ janaṃ bhakṣyādidānataḥ |
guhasenagṛhaṃ tatsā viveśa saha śiṣyayā || 117 ||
[Analyze grammar]

tato devasmitāvāsagṛhadvāramupāgatām |
tāṃ śunī śṛṅkhalābaddhā rurodhāpūrvarodhinī || 118 ||
[Analyze grammar]

tato devasmitā dṛṣṭvā sā tāṃ prāveśayatsvayam |
kim āgatā syād eṣeti vicintya preṣya ceṭikām || 119 ||
[Analyze grammar]

praviṣṭā cāśiṣaṃ dattvā kṛtvā vyājakṛtādarām |
sā tāṃ devasmitāṃ sādhvīṃ pāpā pravrājikābravīt || 120 ||
[Analyze grammar]

sadaiva tvaddidṛkṣā me bhavatyadya punarmayā |
svapne dṛṣṭāsi tenāhamutkā tvāṃ draṣṭumāgatā || 121 ||
[Analyze grammar]

bhartrā vinākṛtāṃ tvāṃ ca dṛṣṭvā me dūyate manaḥ |
priyopabhogavandhye hi viphale rūpayauvane || 122 ||
[Analyze grammar]

ityādibhirvacobhistāṃ sādhvīmāśvāsya sā ciram |
āmantrya cāyayau tāvadgṛhaṃ pravrājikā nijam || 123 ||
[Analyze grammar]

dvitīye 'hni gṛhītvā ca maricakṣodanirbharam |
māṃsakhaṇḍaṃ punaḥ sā tadyayau devasmitāgṛham || 124 ||
[Analyze grammar]

dvāraśunyai dadau tasyai māṃsakhaṇḍaṃ ca tatra tam |
sāpi taṃ bhakṣayāmāsa sadyaḥ samaricaṃ śunī || 125 ||
[Analyze grammar]

tato maricadoṣeṇa tasyā dṛgbhyāmavāritam |
aśru pravavṛte tasyāḥ prasnauti sma ca nāsikā || 126 ||
[Analyze grammar]

sāpi pravrājikā tasmin kṣaṇe devasmitāntikam |
praviśya tatkṛtātithyā prārebhe rodituṃ śaṭhā || 127 ||
[Analyze grammar]

pṛṣṭā ca devasmitayā sā kṛcchrādevamabravīt |
putri saṃprati paśyaitāṃ bahiḥ prarudatīṃ śunīm || 128 ||
[Analyze grammar]

eṣā hyadya parijñāya māṃ janmāntarasaṃgatām |
pravṛttā rodituṃ tena kṛpayāśru mamodgatam || 129 ||
[Analyze grammar]

tacchrutvā bahirālokya śunīṃ tāṃ rudatīmiva |
kimetaccitramiti sā dadhyau devasmitā kṣaṇam || 130 ||
[Analyze grammar]

pravrājikātha sāvādītputri pūrvatra janmani |
ahameṣā ca bhārye dve viprasyābhūva kasyacit || 131 ||
[Analyze grammar]

sa cāvayoḥ patirdūraṃ deśāntaramitastataḥ |
vāraṃ vāraṃ prayāti sma rājādeśena dūtyayā || 132 ||
[Analyze grammar]

tatpravāse ca kurvantyā svecchaṃ puruṣasaṃgamam |
mayā bhūtendriyagrāmo nopabhogairavañcyata || 133 ||
[Analyze grammar]

bhūtendriyānabhidroho dharmo hi paramo mataḥ |
ato jātismarā putri jātāhamiha janmani || 134 ||
[Analyze grammar]

eṣā tu śīlamevaikaṃ rarakṣājñānatastadā |
tena śvayonau patitā kiṃ tu jātiṃ smaratyasau || 135 ||
[Analyze grammar]

ko 'yaṃ dharmo dhruvaṃ dhūrtaracaneyaṃ kṛtānayā |
iti saṃcintya suprajñā sā tāṃ devasmitābravīt || 136 ||
[Analyze grammar]

iyacciraṃ mayā dharmo na jñāto bhagavatyayam |
tattvaṃ kenāpi kāntena puṃsā me saṃgamaṃ kuru || 137 ||
[Analyze grammar]

tataḥ pravrājikāvādītkeciddvīpāntarāgatāḥ |
iha sthitā vaṇikputrāstarhi tānānayāmi te || 138 ||
[Analyze grammar]

ityuktvā sā pramuditā yayau pravrājikā gṛham |
sā ca devasmitā svairaṃ svaceṭīrityabhāṣata || 139 ||
[Analyze grammar]

nūnaṃ dṛṣṭvā tadamlānaṃ haste madbharturambujam |
pṛṣṭvā ca taṃ yathāvṛttaṃ madyapaṃ jātu kautukāt || 140 ||
[Analyze grammar]

madvidhvaṃsāya ke 'pyete dvīpāttasmādihāgatāḥ |
vaṇikputrāḥ śaṭhāstaiśca prayukteyaṃ kutāpasī || 141 ||
[Analyze grammar]

taddhattūrakasaṃyuktaṃ madyamānayata drutam |
gatvātha kārayadhvaṃ ca śunaḥ pādamayomayam || 142 ||
[Analyze grammar]

iti devasmitoktāstāśceṭyaścakrustathaiva tat |
ekā ca ceṭī tadrūpaṃ tadvākyādakarottadā || 143 ||
[Analyze grammar]

sāpi pravrājikā tasmādvaṇikputracatuṣṭayāt |
ahaṃ prathamikādiṣṭādādāyaikamathāyayau || 144 ||
[Analyze grammar]

svaśiṣyāveṣasaṃchannaṃ taṃ ca devasmitāgṛhe |
tatra sāyaṃ praveśyaiva nirgatyāprakaṭaṃ yayau || 145 ||
[Analyze grammar]

tato 'tra taṃ vaṇikputraṃ tatsadhattūrakaṃ madhu |
ceṭī devasmitāveṣā sā sādaramapāyayat || 146 ||
[Analyze grammar]

tena so 'vinayeneva madhunā hṛtacetanaḥ |
hṛtvā vastrādi ceṭībhistatra cakre digambaraḥ || 147 ||
[Analyze grammar]

śunaḥ pādena dattvāṅkaṃ lalāṭe tābhireva ca |
nītvā so 'śucisaṃpūrṇe kṣipto 'bhūtkhātake niśi || 148 ||
[Analyze grammar]

yāme 'tha paścime saṃjñāṃ labdhvātmānaṃ dadarśa saḥ |
svapāpopanate magnamavīcāviva khātake || 149 ||
[Analyze grammar]

athotthāya kṛtasnāno lalāṭe 'ṅkaṃ parāmṛśan |
nagnaḥ sansa vaṇikputro yayau pravrājikāgṛham || 150 ||
[Analyze grammar]

mamaivaikasya hāsyatvaṃ mā bhūditi sa tatratān |
āgacchanmuṣito 'smīti sakhīnanyānabhāṣata || 151 ||
[Analyze grammar]

jāgareṇātipānena śirortiṃ vyapadiśya ca |
prātaḥ sa tasthau vastreṇa veṣṭayitvāṅkitaṃ śiraḥ || 152 ||
[Analyze grammar]

tathaiva ca punaḥ sāyaṃ dvitīyo 'pi vaṇiksutaḥ |
etya devasmitāgehaṃ khalīkāramavāptavān || 153 ||
[Analyze grammar]

so 'pyetya nagno vakti sma tatraivābharaṇānyaham |
sthāpayitvāpi niryāto muṣitastaskarairiti || 154 ||
[Analyze grammar]

prātaḥ so 'pi śiraḥśūlavyapadeśena veṣṭanam |
kṛtvā pracchādayāmāsa lalāṭataṭamaṅkitam || 155 ||
[Analyze grammar]

evaṃ sāpahnavāḥ sarve vaṇikputrāḥ krameṇa te |
prāpuḥ sāṅkaṃ khalīkāramarthanāśaṃ ca lajjitāḥ || 156 ||
[Analyze grammar]

asyā api bhavatvevamiti te ca khalīkṛtam |
tasyāḥ pravrājikāyāstāmaprakāśya tato yayuḥ || 157 ||
[Analyze grammar]

sātha pravrājikānyedyurjagāma saha śiṣyayā |
kṛtaprayojanāsmīti hṛṣṭā devasmitāgṛham || 158 ||
[Analyze grammar]

tatra devasmitā sā tāṃ kṛtvādaramapāyayat |
madhu dhattūrasaṃyuktaṃ paritoṣādivāhṛtam || 159 ||
[Analyze grammar]

tena mattāṃ saśiṣyāṃ ca cchinnaśravaṇanāsikām |
tāmapyuśucipaṅkāntaḥ kṣepayāmāsa sā satī || 160 ||
[Analyze grammar]

gatvā maite vaṇikputrāḥ patiṃ hanyuḥ kadācana |
ityākulā ca sā śvaśrvastaṃ vṛttāntamavarṇayat || 161 ||
[Analyze grammar]

tataḥ śvaśrūravādīttāṃ putri sādhu kṛtaṃ tvayā |
kiṃ tu putrasya me tasya kadācidahitaṃ bhavet || 162 ||
[Analyze grammar]

tato devasmitāvocadyathā śaktimatī patim |
rarakṣa prajñayā pūrvamamuṃ rakṣāmyahaṃ tathā || 163 ||
[Analyze grammar]

kathaṃ śaktimatī putri rarakṣa patimucyatām |
iti pṛṣṭā tayā śrvaśrvā sātha devasmitābravīt || 164 ||
[Analyze grammar]

asmaddeśe purasyāntarmaṇibhadra iti śrutaḥ |
pūrvaiḥ kṛtapratiṣṭho 'sti mahāyakṣaḥ prabhāvitaḥ || 165 ||
[Analyze grammar]

tasyopayācitāny etya tatratyāḥ kurvate janāḥ |
tat tad vāñchitasaṃsiddhihetos tais tair upāyanaiḥ || 166 ||
[Analyze grammar]

yo naraḥ prāpyate tatra rātrau saha parastriyā |
sthāpyate so 'sya yakṣasya garbhāgāre tayā samam || 167 ||
[Analyze grammar]

prātastathaiva sastrīkaḥ sa nītvā rājasaṃsadi |
prakaṭīkṛtya tadvṛttaṃ nigṛhyata iti sthitiḥ || 168 ||
[Analyze grammar]

ekadā tatra naktaṃ ca saṃgataḥ parajāyayā |
vaṇiksamudradattākhyaḥ prāpto 'bhūtpurarakṣiṇā || 169 ||
[Analyze grammar]

nītvā ca tena kṣipto 'bhūtsaparastrīka eva saḥ |
yakṣadevagṛhe tasmindṛḍhadattārgale vaṇik || 170 ||
[Analyze grammar]

tatkṣaṇaṃ vaṇijaś cāsya mahāprajñā pativratā |
bhāryā śaktimatī nāma taṃ vṛttāntamabudhyata || 171 ||
[Analyze grammar]

sātha dhīrānyarūpeṇa tadyakṣāyatanaṃ niśi |
pūjāmādāya sāśvāsaṃ sakhījanayutā yayau || 172 ||
[Analyze grammar]

tatraitya dakṣiṇālobhādetasyā eva pūjakaḥ |
dadau praveśamudghāṭya dvāramuktvā purādhipam || 173 ||
[Analyze grammar]

sā ca praviśya sastrīke dṛṣṭe patyau vilakṣite |
svaṃ veṣaṃ kārayitvā tāṃ niryāhītyavadatstriyam || 174 ||
[Analyze grammar]

sā ca nirgatya rātrau strī tadveṣaiva tato yayau |
tasthau śaktimatī tatra tena bhartrā samaṃ tu sā || 175 ||
[Analyze grammar]

prātaśca rājādhikṛtairetya yāvannirūpyate |
tāvatsvapatnyaiva yutaḥ sarvaiḥ sa dadṛśe vaṇik || 176 ||
[Analyze grammar]

tadbuddhva yakṣabhavanānmṛtyoriva mukhānnṛpaḥ |
daṇḍayitvā purādhyakṣaṃ vaṇijaṃ tamamocayat || 177 ||
[Analyze grammar]

evaṃ śaktimatī pūrvaṃ rarakṣa prajñayā patim |
ahaṃ tathaiva bhartāraṃ gatvā rakṣāmi yuktitaḥ || 178 ||
[Analyze grammar]

iti devasmitā śvaśrūṃ raha uktvā tapasvinī |
svaceṭikābhiḥ sahitā vaṇigveṣaṃ cakāra sā || 179 ||
[Analyze grammar]

āruhya ca pravahaṇaṃ vaṇijyāvyājatastataḥ |
kaṭāhadvīpamagamadyara so 'syāḥ patiḥ sthitaḥ || 180 ||
[Analyze grammar]

gatvā taṃ ca patiṃ tatra vaṇiṅ madhye dadarśa sā |
guhasenaṃ samāśvāsamiva mūrtidharaṃ bahiḥ || 181 ||
[Analyze grammar]

so 'pi tāṃ puruṣākārāṃ dūrāddṛṣṭvā pibanniva |
priyāyāḥ sadṛśaḥ ko 'yaṃ vaṇiksyādityacintayat || 182 ||
[Analyze grammar]

sā ca devasmitā tatra bhūpaṃ gatvā vyajijñapat |
vijñaptirme 'sti tatsarvāḥ saṃghaṭyantāṃ prajā iti || 183 ||
[Analyze grammar]

tataḥ sarvānsamānīya rājā paurānsakautukaḥ |
kā te vijñaptir astīti vaṇigveṣām uvāca tām || 184 ||
[Analyze grammar]

tato devasmitāvādīd iha madhye mama sthitāḥ |
palāyya dāsāś catvāras tān me devaḥ prayacchatu || 185 ||
[Analyze grammar]

atha tām avadad rājā sarve paurā ime sthitāḥ |
tat sarvān pratyabhijñāya nijān dāsān gṛhāṇa tān || 186 ||
[Analyze grammar]

tatastayā jagṛhire svagṛhe prākkhalīkṛtāḥ |
vaṇiksutāste catvāraḥ śiraḥ svābaddhaśāṭakāḥ || 187 ||
[Analyze grammar]

sārthavāhasutā ete kathaṃ dāsā bhavanti te |
iti kruddhāśca tāmūcustatrasthā vaṇijastadā || 188 ||
[Analyze grammar]

tataḥ pratyabravītsā tānyadi na pratyayo 'sti vaḥ |
lalāṭaṃ prekṣyatāmeṣāṃ śunaḥ pādāṅkitaṃ mayā || 189 ||
[Analyze grammar]

tatheti teṣām unmocya caturṇāṃ śīrṣapaṭṭakān |
sarve 'pi dadṛśustatra śunaḥpādaṃ lalāṭagam || 190 ||
[Analyze grammar]

lajjite 'tha vaṇiggrāme rājā saṃjātavismayaḥ |
kimetaditi papraccha sa tāṃ devasmitāṃ svayam || 191 ||
[Analyze grammar]

sā śaśaṃsa yathāvṛttaṃ sarve 'pi jahasurjanāḥ |
nyāyāste bhavatīdāsā iti tāṃ cāvadannṛpaḥ || 192 ||
[Analyze grammar]

tato 'nye vaṇijasteṣāṃ caturṇāṃ dāsyamuktaye |
dadustasyai dhanaṃ bhūri sādhvyai daṇḍaṃ ca bhūpateḥ || 193 ||
[Analyze grammar]

ādāya taddhanamavāpya patiṃ ca taṃ svaṃ devasmitā sakalasajjanapūjitā sā |
pratyāyayau nijapurīmatha tāmraliptīṃ nāsyā babhūva ca punaḥ priyaviprayogaḥ || 194 ||
[Analyze grammar]

iti striyo devi mahākulodgatā viśuddhadhīraiścaritairupāsate |
sadaiva bhartāramananyamānasāḥ patiḥ satīnāṃ paramaṃ hi daivatam || 195 ||
[Analyze grammar]

ityākarṇya vasantakasya vadanādetāmudārāṃ kathāṃ mārge vāsavadattayā navaparityakte piturveśmani |
tallajjāsadanaṃ vidhāya vidadhe vatseśvare bhartari prākprauḍhapraṇayāvabaddhamapi tadbhaktyekatānaṃ manaḥ || 196 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 5

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: