Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 2

gatvātha dūramadhvānaṃ rājā vasatimagrahīt |
dine tasmin sa kasmiṃścid araṇyasarasastaṭe || 1 ||
[Analyze grammar]

śayanīyagataḥ śrāntastatra sevārasāgatam |
sāyaṃ saṃgatakaṃ nāma jagāda kathakaṃ nṛpaḥ || 2 ||
[Analyze grammar]

kathāmākhyāhi me kāṃciddhṛdayasya vinodinīm |
mṛgāvatīmukhāmbhojadarśanotsavakāṅkṣiṇaḥ || 3 ||
[Analyze grammar]

atha saṃgatako 'vādīddeva kiṃ tapyase vṛthā |
āsanna eva devyāste kṣīṇaśāpaḥ samāgamaḥ || 4 ||
[Analyze grammar]

saṃyogā viprayogāśca bhavanti bahavo nṛṇām |
tatha cātra kathāmekāṃ kathayāmi śṛṇu prabho || 5 ||
[Analyze grammar]

mālave yajñasomākhyo dvijaḥ kaścidabhūtpurā |
tasya ca dvau sutau sādhorjāyete sma janapriyau || 6 ||
[Analyze grammar]

ekastayorabhūnnāmnā kālanemiriti śrutaḥ |
dvitīyaścāpi vigatabhaya ityākhyayābhavat || 7 ||
[Analyze grammar]

pitari svargate tau ca bhrātarau tīrṇaśaiśavau |
vidyāprāptyai prayayatuḥ puraṃ pāṭaliputrakam || 8 ||
[Analyze grammar]

tatraivopāttavidyābhyāmupādhyāyo nije sute |
devaśarmā dadau tābhyāṃ mūrte vidye ivāpare || 9 ||
[Analyze grammar]

athānyān vīkṣya tānāḍhyān gṛhasthān īrṣyayā śriyam |
homaiḥ sa sādhayām āsa kālanemiḥ kṛtavrataḥ || 10 ||
[Analyze grammar]

sā ca tuṣṭā satī sākṣādevaṃ śrīstamabhāṣata |
bhūri prāpsyasi vittaṃ ca putraṃ ca pṛthivīpatim || 11 ||
[Analyze grammar]

kiṃ tvante caurasadṛśo vadhastava bhaviṣyati |
hutamagnau tvayā yasmadamarṣakaluṣātmanā || 12 ||
[Analyze grammar]

ityuktvāntardadhe lakṣmīḥ kālanemirapi kramāt |
mahādhano 'bhūt kiṃ cāsya dinaiḥ putro 'pyajāyata || 13 ||
[Analyze grammar]

śrīvarādeṣa saṃprāpta iti nāmnā tamātmajam |
śrīdattamakarotso 'pi pitā pūrṇamanorathaḥ || 14 ||
[Analyze grammar]

kramātsa vṛddhiṃ saṃprāptaḥ śrīdatto brāhmaṇo 'pi san |
astreṃṣu bāhuyuddheṣu babhūvāpratimo bhuvi || 15 ||
[Analyze grammar]

kālanemeratha bhrātā tīrthārthī sarpabhakṣitām |
bhāryāmuddiśya vigatabhayo deśāntaraṃ yayau || 16 ||
[Analyze grammar]

śrīdatto 'pi guṇajñena rājñā vallabhaśaktinā |
tatra vikramaśakteḥ sa svaputrasya kṛtaḥ sakhā || 17 ||
[Analyze grammar]

rājaputreṇa tenāsya sahavāso 'bhimāninā |
bālye duryodhaneneva bhīmasyāsīttarasvinā || 18 ||
[Analyze grammar]

dvāvetasyātha mittratvaṃ viprasyāvantideśajau |
kṣatriyau bāhuśālī ca vajramuṣṭiśca jagmatuḥ || 19 ||
[Analyze grammar]

bāhuyuddhajitāścānye dākṣiṇātyā guṇapriyāḥ |
svayaṃvarasuhṛttvena mantriputrāstamāśrayan || 20 ||
[Analyze grammar]

mahābalavyāghrabhaṭāvupendrabala ityapi |
tathā niṣṭhurako nāma sauhārdaṃ tasya cakrire || 21 ||
[Analyze grammar]

kadācidatha varṣāsu vihartuṃ jāhnavītaṭe |
śrīdattaḥ saha tairmitrai rājaputrasakho yayau || 22 ||
[Analyze grammar]

svabhṛtyāstatra taṃ cakrurnijaṃ rājasutaṃ nṛpam |
śrīdatto 'pi sa tatkālaṃ rājā mittrairakalpyata || 23 ||
[Analyze grammar]

tāvatā jātaroṣeṇa rājaputreṇa tena saḥ |
vipravīro raṇāyāśu samāhūto madaspṛśā || 24 ||
[Analyze grammar]

sa tena bāhuyuddhena śrīdattenātha nirjitaḥ |
cakāra hṛdi vadhyaṃ tu varddhamānaṃ kalaṅkitam || 25 ||
[Analyze grammar]

jñātvā ca tamabhiprāyaṃ rājaputrasya śaṅkitaḥ |
śrīdattaḥ saha tairmittraistatsamīpādapāsarat || 26 ||
[Analyze grammar]

upasarpansa cāpaśyadgaṅgāmadhyagatāṃ striyam |
hriyamāṇāṃ jalaughena sāgarasthāmiva śriyam || 27 ||
[Analyze grammar]

tataś cāvatatāraitām uddhartuṃ jalamadhyataḥ |
ṣaḍbāhuśālipramukhān sthāpayitvā taṭe sakhīn || 28 ||
[Analyze grammar]

tāṃ ca keśeṣvapi prāptāṃ nimagnāṃ dūramambhasi |
anusartuṃ striyaṃ so 'pi vīrastatraiva magnavān || 29 ||
[Analyze grammar]

nimajjya ca dadarśātra sa śrīdattaḥ kṣaḍāditi |
śaivaṃ devakulaṃ divyaṃ na punarvāri na striyam || 30 ||
[Analyze grammar]

taddṛṣṭvā mahadāścaryaṃ śrānto natvā vṛṣadhvajam |
udyāne sundare tatra tāṃ nināya vibhāvarīm || 31 ||
[Analyze grammar]

prāptaśca devamīśānaṃ sā pūjayitumāgatā |
dadṛśe tena mūrteva rūpaśrīḥ strīguṇānvitā || 32 ||
[Analyze grammar]

īśvaraṃ pūjayitvā ca sā tato nijamandiram |
yayāvindumukhī so 'pi śrīdatto 'nujagāma tām || 33 ||
[Analyze grammar]

dadarśa mandiraṃ tacca tasyāḥ surapuropamam |
praviveśa ca saṃbhrāntā sāvamāneva māninī || 34 ||
[Analyze grammar]

sāpyasaṃbhāṣamāṇaiva tamantarvāsaveśmani |
tanvī nyapīdat paryaṅke strīsahasropasevitā || 35 ||
[Analyze grammar]

śrīdatto 'pi sa tatraiva niṣasāda tadantike |
athākasmāt pravavṛtte tayā sādhvyā praroditum || 36 ||
[Analyze grammar]

nipetuḥ stanayos tasyāḥ saṃtaptā bāṣpabindavaḥ |
śrīdattasya ca tatkālaṃ kāruṇyaṃ hṛdaye gatam || 37 ||
[Analyze grammar]

tataḥ sa caināṃ papraccha kā tvaṃ duḥkhaṃ ca kiṃ tava |
vada sundari śakto 'haṃ tannivārayituṃ yataḥ || 38 ||
[Analyze grammar]

tataḥ kathaṃcit sāvādīd vayaṃ daityapater bale |
pautryo daśaśataṃ tāsāṃ jyeṣṭhā vidyutprabhetyaham || 39 ||
[Analyze grammar]

sa naḥ pitāmaho nīto viṣṇunā dīrghabandhanam |
pitā ca bāhuyuddhena hatastenaiva śauriṇā || 40 ||
[Analyze grammar]

taṃ hatvā tena ca nijātpurānnirvāsitā vayam |
praveśarodhakṛttatra siṃhaśca sthāpito 'ntare || 41 ||
[Analyze grammar]

āvṛtaṃ tatpadaṃ tena duḥkhena hṛdayaṃ ca naḥ |
sa ca yakṣaḥ kuberasya śāpāsiṃhatvamāgataḥ || 42 ||
[Analyze grammar]

martyaiścābhibhavastasya śāpāntaḥ kathitaḥ purā |
purapraveśopāyārthe vijñapto viṣṇur ādiśat || 43 ||
[Analyze grammar]

ataḥ sa śatrurasmākaṃ kesarī jīyatāṃ tvayā |
tadarthameva cānīto mayā vīra bhavāniha || 44 ||
[Analyze grammar]

mṛgāṅkakākhyaṃ khaḍgaṃ ca jitāttasmādavāpsyasi |
pṛthivīṃ yatprabhāveṇa jitvā rājā bhaviṣyasi || 45 ||
[Analyze grammar]

tacchrutvā sa tathetyatra śrīdatto 'tītataddinaḥ |
anyedyurdaityakanyāstāḥ kṛtvāgre tatpuraṃ yayau || 46 ||
[Analyze grammar]

jigāya bāhuyuddhena tatra taṃ siṃham uddhatam |
so 'pi śāpavimuktaḥ san babhūva puruṣākṛtiḥ || 47 ||
[Analyze grammar]

dattvā cāsmai sa khaḍgaṃ svaṃ tuṣṭaḥ śāpāntakāriṇe |
sahāsurāṅganāduḥkhabhāreṇādarśanaṃ yayau || 48 ||
[Analyze grammar]

so 'tha sānujayā sākaṃ śrīdatto daityakanyayā |
bahirgatamivānantaṃ tadviveśa purottamam || 49 ||
[Analyze grammar]

aṅgulīyaṃ viṣaghnaṃ ca sāsmai daityasutā dadau |
tataḥ so 'tra sthitastasyāṃ sābhilāṣo 'bhavadyuvā || 50 ||
[Analyze grammar]

sātha yuktyā jagādainaṃ vāpyāṃ snānamitaḥ kuru |
adāyainaṃ ca majjestvaṃ khaḍgaṃ grāhabhayāpaham || 51 ||
[Analyze grammar]

tatheti vāpyāṃ magnaḥ sañ śrīdatto jāhnavītaṭāt |
tasmād eva samuttasthau yasmāt pūrvam avātarat || 52 ||
[Analyze grammar]

khaḍgāṅgulīyake paśyan pātālād utthito 'tha saḥ |
viṣaṇṇo vismitaś cāsīd vañcito 'surakanyayā || 53 ||
[Analyze grammar]

tatastānsuhṛdo 'nveṣṭuṃ svagṛhābhimukhaṃ yayau |
gacchanniṣṭhurakākhyaṃ ca mittraṃ mārge dadarśa saḥ || 54 ||
[Analyze grammar]

sa copetya praṇamyātha nītvaikānte ca satvaram |
taṃ pṛṣṭasvajanodantamevaṃ niṣṭhurako 'bravīt || 55 ||
[Analyze grammar]

gaṅgāntas tvāṃ tadā magnam anviṣya divasān bahūn |
svaśirāṃsi śucā chettum abhūma vayam udyatāḥ || 56 ||
[Analyze grammar]

na putrāḥ sāhasaṃ kāryaṃ jīvanneṣyati vaḥ sakhā |
ity antarikṣā dvāṇī nas tam udyogaṃ nyavārayat || 57 ||
[Analyze grammar]

tataśca tvatpituḥ pārśvamasmākaṃ pratigacchatām |
mārge satvaramabhyetya pumāneko 'bravīdidam || 58 ||
[Analyze grammar]

nagaraṃ na praveṣṭavyaṃ yuṣmābhiriha sāṃpratam |
yato vallabhaśaktiḥ sa vipanno 'tra mahīpatiḥ || 59 ||
[Analyze grammar]

datto vikramaśaktiśca rājye saṃbhūya mantribhiḥ |
prāptarājyaḥ sa cānyedyuḥ kālanemeragādgṛham || 60 ||
[Analyze grammar]

śrīdattaḥ kva sa te putra iti cāmarṣanirbharaḥ |
tamapṛcchatsa cāpyenaṃ nāhaṃ vedmītyabhāṣata || 61 ||
[Analyze grammar]

pracchādito 'munā putra iti tena niṣūditaḥ |
kālanemiḥ sa śūlāyāṃ rājñā caura iti krudhā || 62 ||
[Analyze grammar]

taddṛṣṭvā tasya bhāryāyāḥ svayaṃ hṛdayamasphuṭat |
pāpaṃ pāpāntarākṣepakrūraṃ hi krūrakarmaṇām || 63 ||
[Analyze grammar]

tena cānviṣyate hantuṃ so 'pi vikramaśaktinā |
śrīdattastadvayasyāśca yūyaṃ tadgamyatāmitaḥ || 64 ||
[Analyze grammar]

iti tenoditāḥ puṃsā śokārtāste nijāṃ bhuvam |
bāhuśālyādayaḥ pañca saṃmantryojjayinīṃ gatāḥ || 65 ||
[Analyze grammar]

pracchannaḥ sthāpitaścāhaṃ tvadarthamiha taiḥ sakhe |
tadehi tāvad gacchāvas tatraiva suhṛdantikam || 66 ||
[Analyze grammar]

evaṃ niṣṭhurakāc chrutvā pitarāv anuśocya saḥ |
nidadhe pratikārāsthām iva khaḍge dṛśaṃ muhuḥ || 67 ||
[Analyze grammar]

kālaṃ pratīkṣamāṇo 'tha vīro niṣṭhurakānvitaḥ |
pratasthe tān sakhīn prāptuṃ sa tām ujjayinīṃ purīm || 68 ||
[Analyze grammar]

āmajjanāntaṃ vṛttāntaṃ sakhyus tasya ca varṇayan |
śrīdattaḥ sa dadarśaikāṃ krośantīmabalāṃ pathi || 69 ||
[Analyze grammar]

abalā bhraṣṭamārgāhaṃ mālavaṃ prasthiteti tām |
bruvantīṃ dayayā so 'tha sahapasthāyinīṃ vyadhāt || 70 ||
[Analyze grammar]

tayā dayānurodhācca striyā niṣṭhurakānvitaḥ |
kasmiṃścicchūnyanagare dine tasminnuvāsa saḥ || 71 ||
[Analyze grammar]

tatra rātrāvakasmācca muktanidro dadarśa tām |
striyaṃ niṣṭhurakaṃ hatvā harṣāttanmāṃsamaśnatīm || 72 ||
[Analyze grammar]

udatiṣṭhat samākṛṣya so 'tha khaḍgaṃ mṛgāṅkakam |
sāpi strī rākṣasīrūpaṃ ghoraṃ svaṃ pratyapadyata || 73 ||
[Analyze grammar]

sa ca keśeṣu jagrāha nihantuṃ tāṃ niśācarīm |
tatkṣaṇaṃ divyarūpatvaṃ saṃprāptā tamuvāca sā || 74 ||
[Analyze grammar]

mā māṃ vadhīrmahābhāga muñca naivāsmi rākṣasī |
ayamevaṃvidhaḥ śāpo mamābhūtkauśikānmuneḥ || 75 ||
[Analyze grammar]

tapasyato hi tasyāhaṃ dhanādhipatināmunā |
vighnāya preṣitā pūrvaṃ tatpadaprāptikāṅkṣiṇaḥ || 76 ||
[Analyze grammar]

tataḥ kāntena rūpeṇa taṃ kṣobhayitumakṣamā |
lajjitā trāsayantyenamakārṣaṃ bhairavaṃ vapuḥ || 77 ||
[Analyze grammar]

taddṛṣṭvā sa muniḥ śāpaṃ sadṛśaṃ mayyatho dadhe |
rākṣasī bhava pāpe tvaṃ nighnantī mānuṣāniti || 78 ||
[Analyze grammar]

tvattaḥ keśagrahe prāpte śāpāntaṃ me sa cākarot |
ityahaṃ rākṣasībhāvamimaṃ kaṣṭamupāgamam || 79 ||
[Analyze grammar]

mayaiva nagaraṃ caitadgrastamadya ca me cirāt |
tvayā kṛtaḥ sa śāpāntastadgṛhāṇādhunā varam || 80 ||
[Analyze grammar]

iti tasyā vacaḥ śrutvā śrīdattaḥ sādaro 'bhyadhāt |
kimanyena vareṇādhya jīvatveṣa sakhā mama || 81 ||
[Analyze grammar]

evamastviti sā cāsmai varaṃ dattvā tirodhadhe |
akṣatāṅgaḥ sa cottasthau jīvanniṣṭhurakaḥ punaḥ || 82 ||
[Analyze grammar]

tenaiva saha ca prātaḥ prahṛṣṭo vismitaśca saḥ |
tataḥ pratasthe śrīdattaḥ prāpa cojjayinīṃ kramāt || 83 ||
[Analyze grammar]

tatra saṃbhāvayāmāsa sakhīnmārgonmukhānsa tān |
darśanena yathāyāto nīlakaṇṭhānivāmbudaḥ || 84 ||
[Analyze grammar]

kṛtātithyavidhiścāsau svagṛhaṃ bāhuśālinā |
nīto 'bhūtkathitāśeṣanijavṛttāntakautukaḥ || 85 ||
[Analyze grammar]

tatropacaryamāṇaḥ san pitṛbhyāṃ bāhuśālinaḥ |
sa uvāsa samaṃ mittraiḥ śrīdattaḥ svagṛhe yathā || 86 ||
[Analyze grammar]

kadācitso 'tha saṃprāpte madhumāsamahotsave |
yātrāmupavane draṣṭuṃ jagāma sakhibhiḥ saha || 87 ||
[Analyze grammar]

tatra kanyāṃ dadarśaikāṃ rājñaḥ śrībimbakeḥ sutām |
āgatāmākṛtimatīṃ sākṣādiva madhuśriyam || 88 ||
[Analyze grammar]

sā mṛgāṅkavatī nāma hṛdayaṃ tasya tatkṣaṇam |
viveśa dattamārgeva dṛṣṭyāsya savikāsayā || 89 ||
[Analyze grammar]

tasyā api muhuḥ snigdhā prathamapremaśaṃsinī |
nyastā taṃ prati dūtīva dṛṣṭiścakre gatāgatam || 90 ||
[Analyze grammar]

praviṣṭāṃ vṛkṣagahanaṃ tāmapaśyannatha kṣaṇāt |
śrīdattaḥ śūnyahṛdayo diśo 'pi na dadarśa saḥ || 91 ||
[Analyze grammar]

jñātaṃ mayā te hṛdayaṃ sakhe māpahnavaṃ kṛthāḥ |
tadehi tatra gacchāvo yatra rājasutā gatā || 92 ||
[Analyze grammar]

ityuktaśceṅgitajñena suhṛdā bāhuśālinā |
tatheti sa yayau tasyāḥ saṃnikarṣaṃ suhṛtsakhaḥ || 93 ||
[Analyze grammar]

hā kaṣṭamahinā daṣṭā rājaputrīti tatkṣaṇam |
ākranda udabhūttatra śrīdattahṛdayajvaraḥ || 94 ||
[Analyze grammar]

viṣaghnamaṅgulīyaṃ ca vidyā ca suhṛdo 'sya me |
astīti gatvā jagade kañcukī bāhuśālinā || 95 ||
[Analyze grammar]

sa ca tatkṣaṇamabhyetya kañcukī caraṇānataḥ |
nikaṭaṃ rājaduhituḥ śrīdattamanayaddrutam || 96 ||
[Analyze grammar]

so 'pi tasyāstadaṅgulyāṃ nicikṣepāṅgulīyakam |
tato jajāpa vidyāṃ ca tena pratyujjijīva sā || 97 ||
[Analyze grammar]

atha sarvajane hṛṣṭe śrīdattastutitatpare |
tatraiva jñātavṛttānto rājā bimbakirāyayau || 98 ||
[Analyze grammar]

tenāsau sakhibhiḥ sārdhamagṛhītāṅgulīyakaḥ |
pratyājagāma śrīdatto bhavanaṃ bāhuśālinaḥ || 99 ||
[Analyze grammar]

tatra tasmai suvarṇādi yatprītaḥ prāhiṇonnṛpaḥ |
tadbāhuśālinaḥ pitre samagraṃ sa samarpayat || 100 ||
[Analyze grammar]

atha tāṃ cintayan kāntāṃ sa tathā paryatapyata |
yathā kiṃkāryatāmūḍhā vayasyas tasya jajñire || 101 ||
[Analyze grammar]

tato bhāvanikā nāma rājaputryāḥ priyā sakhī |
aṅgulīyārpaṇavyājāttasyāntikamupāyayau || 102 ||
[Analyze grammar]

uvāca cainaṃ matsakhyās tasyāḥ subhaga sāṃpratam |
tvaṃ vā prāṇaprado bhartā mṛtyurvāpyeṣa niścayaḥ || 103 ||
[Analyze grammar]

ityukte bhāvanikayā śrīdattaḥ sa ca sāpi ca |
bāhuśālī ca te 'nye ca mantraṃ saṃbhūya cakrire || 104 ||
[Analyze grammar]

harāmo nibhṛtaṃ yuktyā rājaputrīmimāṃ vayam |
nivāsahetor guptaṃ ca gacchāmo mathurāmitaḥ || 105 ||
[Analyze grammar]

iti saṃmantrite samyakkāyasiddhyai ca saṃvidi |
anyonyaṃ sthāpitāyāṃ sā yayau bhāvanikā tataḥ || 106 ||
[Analyze grammar]

anyedyurbāhuśālī ca vayasyatritayānvitaḥ |
vaṇijyāvyapadeśena jagāma mathurāṃ prati || 107 ||
[Analyze grammar]

sa gacchansthāpayāmāsa vāhanāni pade pade |
rājaputryabhisārāya gūḍhāni caturāṇi ca || 108 ||
[Analyze grammar]

śrīdatto 'pi tataḥ kācmidduhitrā sahitāṃ striyam |
sāyaṃ rājasutāvāse pāyayitvā madhu nyadhāt || 109 ||
[Analyze grammar]

tato 'tra dīpoddeśena dattvāgniṃ vāsaveśmani |
pracchannaṃ bhāvanikayā ninye rājasutā bahiḥ || 110 ||
[Analyze grammar]

tatkṣaṇaṃ tāṃ ca saṃprāpya śrīdattaḥ sa bahiḥ sthitaḥ |
prākprasthitasya nikaṭaṃ prāhiṇodbāhuśālinaḥ || 111 ||
[Analyze grammar]

dadau mitradvayaṃ cāsyāḥ paścādbhāvanikāṃ tathā |
tanmandire ca dagdhā sā kṣībā strī sutayā saha || 112 ||
[Analyze grammar]

lokastu tāṃ sakhīyuktāṃ mene dagdhāṃ nṛpātmajām |
prātaśca pūrvavattatra śrīdatto dadṛśe janaiḥ || 113 ||
[Analyze grammar]

tato rātrau dvitīyasyāṃ sa gṛhītamṛgāṅkakaḥ |
śrīdattaḥ prayayau pūrvaprasthitāṃ tāṃ priyāṃ prati || 114 ||
[Analyze grammar]

tayā ca rātryātikramya dūramadhvānam utsukaḥ |
vindhyāṭavīmatha prāpa sa prātaḥ prahare gate || 115 ||
[Analyze grammar]

tatrādāvanimittāni paścāt pathi dadarśa tān |
sarvān prahārābhihatān sahabhāvanikān sakhīn || 116 ||
[Analyze grammar]

te ca dṛṣṭvā nijagadustaṃ saṃbhrāntamupāgatam |
muṣitāḥ smo nipatyādya bahvaśvārohasenayā || 117 ||
[Analyze grammar]

ekena cāśvāroheṇa rājaputrī bhayākulā |
asmāsvetadavastheṣu nītāśvamadhiropya sā || 118 ||
[Analyze grammar]

dūraṃ na yāvan nītā ca tāvadgacchānayā diśā |
asmākamantike mā sthāḥ sarvathābhyadhikā ca sā || 119 ||
[Analyze grammar]

iti taiḥ preṣito mittrairmuhuḥ paśyanvivṛtya saḥ |
javena rājatanayāṃ śrīdatto 'nusasāra tām || 120 ||
[Analyze grammar]

gatvā sudūraṃ lebhe ca tāmaśvārohavāhinīm |
yuvānamekaṃ tanmadhye kṣatriyaṃ sa dadarśa ca || 121 ||
[Analyze grammar]

tenopari ruraṃgasya gṛhītāṃ taṃ nṛpātmajām |
apaśyacca yayau cāsya kṣatrayūno 'ntikaṃ kramāt || 122 ||
[Analyze grammar]

sāntvena rājaputrīṃ tāmamuñcantaṃ ca pādataḥ |
aśvādākṣipya dṛṣadi śrīdattastamacūrṇayat || 123 ||
[Analyze grammar]

taṃ hatvā ca tam evāśvam āruhya nijaghāna tān |
anyān api bahūn kruddhān aśvārohān pradhāvitān || 124 ||
[Analyze grammar]

hataśeṣāstataste ca taddṛṣṭvā tasya tādṛśam |
vīrasyāmānuṣaṃ vīryaṃ palāyya sabhayaṃ yayuḥ || 125 ||
[Analyze grammar]

sa cāpi turagārūḍho rājaputryā tayā saha |
mṛgāṅkavatyā śrīdattaḥ prayayau tān sakhīn prati || 126 ||
[Analyze grammar]

stokaṃ gatvā ca tasyāśvaḥ saṃgrāme vraṇito bhṛśam |
sabhāryasyāvatīrṇasya papāta prāpa pañcatām || 127 ||
[Analyze grammar]

tatkālaṃ cāsya tatraiva sā mṛgāṅkavatī priyā |
trāsāyāsapariśrāntā tṛṣārtā samapadyata || 128 ||
[Analyze grammar]

sthāpayitvā ca tāṃ tatra gatvā dūramitastataḥ |
jalamanviṣyataścāsya savitāstamupāyayau || 129 ||
[Analyze grammar]

tataḥ sa labdhe 'pi jale mārganāśavaśādbhraman |
cakravākavadutkūjaṃstāṃ nināya niśāṃ vane || 130 ||
[Analyze grammar]

prātaḥ prāpa ca tatsthānaṃ patitāśvopalakṣitam |
na ca tatra kacitkāntāṃ rājaputrīṃ dadarśa tām || 131 ||
[Analyze grammar]

tataḥ sa mohād vinyasya bhuvi khaḍgaṃ mṛgāṅkakam |
vṛkṣāgramārurohaināmavekṣitumitastataḥ || 132 ||
[Analyze grammar]

tatkṣaṇaṃ tena mārgeṇa ko 'pyagācchavarādhipaḥ |
sa cāgatyaiva jagrāha vṛkṣamūlānmṛgāṅkakam || 133 ||
[Analyze grammar]

taṃ dṛṣṭvāpi sa vṛkṣāgrādavatīryaiva pṛṣṭavān |
priyāpravṛttimatyārtaḥ śrīdattaḥ śavarādhipam || 134 ||
[Analyze grammar]

itastvaṃ gaccha matpallīṃ jāne sā tatra te gatā |
ahaṃ tatraiva caiṣyāmi dāsyāsyasimimaṃ ca te || 135 ||
[Analyze grammar]

ityuktvā preṣitastena śabareṇa sa cotsukaḥ |
śrīdattastāṃ yayau pallīṃ tadīyaiḥ puruṣaiḥ saha || 136 ||
[Analyze grammar]

śramaṃ tāvadvimuñceti tatroktaḥ puruṣaiśca taiḥ |
prāpya pallīpatergehaṃ śrānto nidrāṃ kṣaṇādyayau || 137 ||
[Analyze grammar]

prabuddhaśca dadarśa svau pādau nigaḍasaṃyutau |
alabdhatadgatī kāntāprāptyupāyodyamāviva || 138 ||
[Analyze grammar]

atha kṣaṇaṃ dattasukhāṃ kṣaṇāntaravimāthinīm |
daivasyeva gatiṃ tatra tasthau śocansa tāṃ priyām || 139 ||
[Analyze grammar]

ekadā tamuvācaitya ceṭī mocanikābhidhā |
āgato 'si mahābhāga kutreha bata mṛtyave || 140 ||
[Analyze grammar]

kāryasiddhyai sa hi kāpi prayātaḥ śabarādhipaḥ |
āgatya caṇḍikāyāstvāmupahārīkariṣyati || 141 ||
[Analyze grammar]

etadarthaṃ hi tena tvamito vindhyāṭavītaṭāt |
prāpya yuktyā visṛjyeha nītaḥ saṃprati bandhanam || 142 ||
[Analyze grammar]

bhagavatyupahāratve yata evāsi kalpitaḥ |
ata eva sadā vastrairbhojanaiścopacaryase || 143 ||
[Analyze grammar]

ekastu muktyupāyaste vidyate yadi manyase |
astyasya sundarī nāma śabarādhipateḥ sutā || 144 ||
[Analyze grammar]

atyarthaṃ sā ca dṛṣṭvā tvāṃ jāyate madanāturā |
tāṃ bhajasva vayasyāṃ me tataḥ kṣemamavāpsyasi || 145 ||
[Analyze grammar]

tayetyukto vimuktyarthī sa śrīdattastatheti tām |
gāndharvavidhinā guptaṃ bhāryāṃ vyadhita sundarīm || 146 ||
[Analyze grammar]

rātrau rātrau ca sā tasya bandhanāni nyavārayat |
acirācca sagarbhā sā sundarī samapadyata || 147 ||
[Analyze grammar]

tatsarvamatha tanmātā buddhvā mocanikāmukhāt |
jāmātṛsnehato gatvā svairaṃ śrīdattamabravīt || 148 ||
[Analyze grammar]

putra śrīcaṇḍanāmāsau kopanaḥ sundarīpitā |
na tvāṃ kṣameta tadgaccha vismartavyā na sundarī || 149 ||
[Analyze grammar]

ityuktvā mocitaḥ śvaśrvā khaḍgaṃ śrīcaṇḍahastagam |
sundaryai nijamāvedya śrīdattaḥ prayayau tataḥ || 150 ||
[Analyze grammar]

viveśa cādyāṃ tāmeva cintākrānto nijāṭavīm |
mṛgāṅkavatyāḥ padavīṃ tasya jijñāsituṃ punaḥ || 151 ||
[Analyze grammar]

nimittaṃ ca śubhaṃ dṛṣṭvā tamevoddeśamāyayau |
yatrāsyāśvo mṛtaḥ so 'tha yatra sā hāritā vadhūḥ || 152 ||
[Analyze grammar]

tatra caikaṃ dadarśārāllubdhakaṃ saṃmukhāgatam |
dṛṣṭvā ca pṛṣṭavāṃstasyāḥ pravṛttiṃ hariṇīdṛśaḥ || 153 ||
[Analyze grammar]

kiṃ śrīdattastvamityukto lubdhakena ca tatra saḥ |
sa eva mandabhāgyo 'hamityuvāca viniḥśvasan || 154 ||
[Analyze grammar]

tataḥ sa lubdhako 'vādīttarhi vacmi sakhe śṛṇu |
dṛṣṭā sā te mayā bhāryā krandantī tvāmitastataḥ || 155 ||
[Analyze grammar]

pṛṣṭvā tataśca vṛttāntamāśvāsya ca kṛpākulaḥ |
nijāṃ pallīmito 'raṇyāddīnāṃ tāṃ nītavānaham || 156 ||
[Analyze grammar]

tatra cālokya taruṇān pulindān sabhayena sā |
mathurānikaṭaṃ grāmaṃ nītā nāgasthalaṃ mayā || 157 ||
[Analyze grammar]

tatra ca sthāpitā gehe sthavirasya dvijanmanaḥ |
viśvadattābhidhānasya nyāsīkṛtya sagauravam || 158 ||
[Analyze grammar]

tataś cāham ihāyāto buddhvā tvannāma tanmukhāt |
tām anveṣṭuṃ tato gaccha śīghraṃ nāgasthalaṃ prati || 159 ||
[Analyze grammar]

ityukto lubdhakenāśu sa śrīdattastato yayau |
taṃ ca nāgasthalaṃ prāpadaparedyurdinātyaye || 160 ||
[Analyze grammar]

bhavanaṃ viśvadattasya praviśyātha vilokya tam |
yayāce dehi me bhāryāṃ lubdhakasthāpitāmiti || 161 ||
[Analyze grammar]

tacchrutvā viśvadattastaṃ śrīdattaṃ nijagāda saḥ |
mathurāyāṃ suhṛnme 'sti brāhmaṇo guṇināṃ priyaḥ || 162 ||
[Analyze grammar]

upādhyāyaśca mantrī ca śūrasenasya bhūpateḥ |
tasya haste tvadīyā sā gṛhiṇī sthāpitā mayā || 163 ||
[Analyze grammar]

bhayaṃ hi vijano grāmo na tadrakṣākṣamo bhavet |
tatprātastatra gaccha tvamadya viśramyatāmiha || 164 ||
[Analyze grammar]

ityukto viśvadattena sa nītvātraiva tāṃ niśām |
prātaḥ pratasthe prāpacca mathurāmapare dine || 165 ||
[Analyze grammar]

dīrghādhvamalinastasminnagare bahireva saḥ |
snānaṃ cakre pariśrānto nirmale dīrghikājale || 166 ||
[Analyze grammar]

tata evāmbumadhyācca vastraṃ cauraniveśitam |
prāptavānañcalagranthibaddhahāramaśaṅkitam || 167 ||
[Analyze grammar]

atha tadvastramādāya sa taṃ hāramalakṣayan |
priyāṃ didṛkṣuḥ śrīdatto viveśa mathurāṃ purīm || 168 ||
[Analyze grammar]

tatra tatpratyabhijñāya vastraṃ hāramavāpya ca |
sa caura ityavaṣṭabhya ninye nagararakṣibhiḥ || 169 ||
[Analyze grammar]

darśitaśca tathābhūto nagarādhipateśca taiḥ |
tenāpyāvedito rājñe rājāpyasyādiśadvadham || 170 ||
[Analyze grammar]

tato vadhyabhuvaṃ hantuṃ nīyamānaṃ dadarśa tam |
sā mṛgāṅkavatī dūrātpaścātprahataḍiṇḍimam || 171 ||
[Analyze grammar]

so 'yaṃ me nīyate bhartā vadhāyeti sasaṃbhramam |
sā gatvā mantrimukhyaṃ tamabravīdyadgṛhe sthitā || 172 ||
[Analyze grammar]

nivārya vadhakānso 'tha mantrī vijñapya bhūpatim |
śrīdattaṃ mocayitvā taṃ vadhādānāyayadgṛham || 173 ||
[Analyze grammar]

kathaṃ so 'yaṃ pitṛvyo me gatvā deśāntaraṃ purā |
ihaiva daivādvigatabhayaḥ prāpto 'dya mantritām || 174 ||
[Analyze grammar]

iti taṃ mantriṇaṃ so 'tha śrīdattas tadgṛhāgataḥ |
pratyabhijñātavān pṛṣṭvā papātāsya ca pādayoḥ || 175 ||
[Analyze grammar]

so 'pi taṃ pratyabhijñāya bhrātuḥ putraṃ savismayaḥ |
kaṇṭhe jagrāha sarvaṃ ca vṛttāntaṃ paripṛṣṭavān || 176 ||
[Analyze grammar]

tatastasmai sa nikhilaṃ śrīdattaḥ svapiturvadhāt |
ārabhya nijavṛttāntaṃ pitṛvyāya nyavedayat || 177 ||
[Analyze grammar]

so 'pi muktvāśru vijane bhrātuḥ putraṃ tamabhyadhāt |
adhṛtiṃ mā kṛthāḥ putra mama siddhā hi yakṣiṇī || 178 ||
[Analyze grammar]

pañca vājisahasrāṇi hemakoṭīśca sapta sā |
prādānmahyamaputrāya tattavaivākhilaṃ dhanam || 179 ||
[Analyze grammar]

ityuktvā sa pitṛvyastāṃ śrīdattāyārpayatpriyām |
śrīdatto 'pyāttavibhavastatra tāṃ pariṇītavān || 180 ||
[Analyze grammar]

tataśca tasthau tatraiva saṃgataḥ kāntayā tayā |
mṛgāṅgavatyā sānando rātryeva kumudākaraḥ || 181 ||
[Analyze grammar]

bāhuśālyādicintā tu tasyābhūtpūrṇasaṃpadaḥ |
indoḥ kalaṅkalekheva hṛdi mālinyadāyinī || 182 ||
[Analyze grammar]

ekadā sa pitṛvyastaṃ rahaḥ śrīdattamabhyadhāt |
putra rājñaḥ sutāstyasya śūrasenasya kanyakā || 183 ||
[Analyze grammar]

mayā cāvantideśe sā neyā dātuṃ tadājñayā |
tattenaivāpadeśena hṛtvā tubhyaṃ dadāmi tām || 184 ||
[Analyze grammar]

tatastadanuge prāpte bale sati ca māmake |
yadrājyaṃ te śriyādiṣṭaṃ tatprāpsyasyacirāditi || 185 ||
[Analyze grammar]

niścityaitacca tāṃ kanyāṃ gṛhītvā yayatustataḥ |
śrīdattastatpitṛvyaśca sasainyau saparigrahau || 186 ||
[Analyze grammar]

tato vindhyāṭavīm etau prāptamātrāvatarkitau |
caurasenātimahatī rurodha śaravarṣiṇī || 187 ||
[Analyze grammar]

prahāramūrcchitaṃ baddhvā śrīdattaṃ bhagnasainikam |
ninyuścaurāḥ svapallīṃ te svīkṛtya sakalaṃ dhanam || 188 ||
[Analyze grammar]

te ca taṃ prāpayāmāsuścaṇḍikāsadma bhīṣaṇam |
upahārāya ghaṇṭānāṃ nādairmṛtyurivāhvayat || 189 ||
[Analyze grammar]

tatrāpaśyacca taṃ patnī sā pallīpatiputrikā |
sundarī draṣṭumāyātā devīṃ bālasutānvitā || 190 ||
[Analyze grammar]

niṣiddhavatyā madhyasthāndasyūnānandapūrṇayā |
sa śrīdattastayā sākaṃ tanmandiramathāviśat || 191 ||
[Analyze grammar]

tadaiva pallīrājyaṃ tat prāpa pitrā yad arpitam |
prāg evānanyaputreṇa sundaryai gacchatā divam || 192 ||
[Analyze grammar]

taṃ ca caurasamākrāntaṃ sapitṛvyaparicchadam |
sakalatraṃ ca lebhe 'sau taṃ khaḍgaṃ ca mṛgāṅkakam || 193 ||
[Analyze grammar]

taraiva śūrasenasya sutāṃ tāṃ pariṇīya ca |
śrīdatto 'pi mahānrājā nagare samapadyata || 194 ||
[Analyze grammar]

prajighāya sa dūtāṃśca tataḥ śvaśurayostayoḥ |
bimbakestasya tasyāpi śūrasenasya bhūpateḥ || 195 ||
[Analyze grammar]

tamupājagmatustau ca senāsamudayānvitau |
taṃ vijñāyaiva saṃbandhaṃ mudā duhitṛvatsalau || 196 ||
[Analyze grammar]

te 'pi rūḍhavraṇāḥ svasthāstadviyuktā vayasyakāḥ |
bāhuśāliprabhṛtayastadbuddhvā tamupāyayuḥ || 197 ||
[Analyze grammar]

atha śvaśurasaṃyukto gatvā taṃ pitṛghātinam |
cakre vikramaśaktiṃ sa vīraḥ krodhānalāhutim || 198 ||
[Analyze grammar]

tataśca sābdhivalayāṃ śrīdattaḥ prāpya medinīm |
nananda virahottīrṇaḥ sa mṛgāṅkavatīsakhaḥ || 199 ||
[Analyze grammar]

itthaṃ narapate dīrghaviyogavyasanārṇavam |
taranti ca labhante ca kalyāṇaṃ dhīracetasaḥ || 200 ||
[Analyze grammar]

iti saṃgatakācchrutvā kathāṃ sa dayitotsukaḥ |
tāṃ nināya niśāṃ mārge sahasrānīkabhūpatiḥ || 201 ||
[Analyze grammar]

tato manorathārūḍhaḥ puraḥ prahitamānasaḥ |
prātaḥ sahasrānīko 'sau pratasthe svāṃ priyāṃ prati || 202 ||
[Analyze grammar]

dinaiḥ katipayaistaṃ ca jamadagneravāpa saḥ |
mṛgairapi parityaktacāpalaṃ śānamāśramam || 203 ||
[Analyze grammar]

dadarśa kalpitātithyaṃ jamadagniṃ ca tatra tam |
praṇataḥ pāvanālokamākāraṃ tapasāmiva || 204 ||
[Analyze grammar]

sa ca tasmai munī rājñe saputrāṃ tāṃ samarpayat |
cirānmṛgāvatīṃ rājñīṃ sānandāmiva nirvṛtim || 205 ||
[Analyze grammar]

śāpānte tac ca daṃpatyostayor anyonyadarśanam |
ānandabāṣpapūrṇāyāṃ vavarṣevāmṛtaṃ dṛśi || 206 ||
[Analyze grammar]

tatpūrvadarśanaṃ putramāliṅgyodayanaṃ sa tam |
mumoca nṛpatiḥ kṛcchrādromāñceneva kīlitam || 207 ||
[Analyze grammar]

tataḥ sodayanāṃ rājñīṃ tāmādāya mṛgāvatīm |
ā tapovanamudvāṣpairanuyāto mṛgairapi || 208 ||
[Analyze grammar]

āmantrya jamadagniṃ ca pratasthe svāṃ purīṃ prati |
praśāntādāśramāttasmātsahasrānīkabhūpatiḥ || 209 ||
[Analyze grammar]

śṛṇvan virahavṛttāni priyāyā varṇayaṃś ca saḥ |
uttoraṇapatākāṃ tāṃ kauśāmbīṃ prāptavān kramāt || 210 ||
[Analyze grammar]

samaṃ ca patnīputrābhyāṃ praviveśa sa tāṃ purīm |
pīyamāna ivotpakṣmarājibhiḥ pauralocanaiḥ || 211 ||
[Analyze grammar]

abhyaṣiñcacca taṃ tatra jhagityudayanaṃ sutam |
yauvarājye mahārājaḥ preryamāṇaḥ sa tadguṇaiḥ || 212 ||
[Analyze grammar]

svamantriputrāṃs tasmai sa mantrahetoḥ samarpayat |
vasantakarumaṇvantau tathā yaugandharāyaṇam || 213 ||
[Analyze grammar]

ebhirmantrivaraireṣa kṛtsnāṃ prāpsyati medinīm |
iti vāgudabhūddivyā puṣpavṛṣṭyā samaṃ tadā || 214 ||
[Analyze grammar]

tataḥ sute nyastabharaḥ sa rājā cirakāṅkṣitam |
jīvalokasukhaṃ bheje mṛgāvatyā tayā saha || 215 ||
[Analyze grammar]

atha tasya jarāṃ praśāntidūtīm upayātāṃ kṣitipasya karṇamūlam |
sahasaiva vilokya jātakopā bata dūre viṣayaspṛhā babhūva || 216 ||
[Analyze grammar]

tatas taṃ kalyāṇaṃ tanayam anuraktaprakṛtikaṃ niveśya sve rājye jagadudayahetor udayanam |
sahasrānīko 'sau sacivasahitaḥ sapriyatamo mahāprasthānāya kṣitipatir agacchad dhimagirim || 217 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 2

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: