Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

Chapter 109

idaṃ tu sumahatkaṣṭaṃ prādyumniḥ kva pravāsitaḥ |
naivaṃvidhamahaṃ doṣaṃ smarāmi manujarṣabhāḥ || 30 ||
[Analyze grammar]

bhasmanā guṇṭhitaḥ pādo yena me mūrdhni pātitaḥ |
mama netraṃ durāsrāvamandhatāṃ ko'nayadbalāt |
ko vā jaḍamatiḥ satyaṃ ratnaṃ me makuṭāddharet || ko vā balaṃ durādharṣamavamatyāgrataḥ sthitaḥ |
ko nu vā śiniputrasya cāpaṃ na smarati prabho |
sānubandhasya tasyāhaṃ hariṣye jīvitaṃ raṇe || 31 ||
[Analyze grammar]

ityevamukte kṛṣṇena sātyakirvākyamabravīt |
carāḥ kṛṣṇa prayujyantāmaniruddhasya mārgaṇe || 32 ||
[Analyze grammar]

saparvatavanoddeśāṃ mārgantu vasudhāmimām || 32 ||
[Analyze grammar]

atraiva prāyaśastatra yadi syātkenaciddhṛtaḥ || 32 ||
[Analyze grammar]

jñāte pratikariṣyāmi yattu prāptamanantaram || 32 ||
[Analyze grammar]

āhukaṃ prāha kṛṣṇastu smitaṃ kṛtvā vacastadā |
ābhyantarāśca bāhyāśca vyādiśyantāṃ carā nṛpa || 33 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
keśavasya vacaḥ śrutvā āhukastvarito'bravīt || 33 ||
[Analyze grammar]

anveṣaṇe'niruddhasya carānvyādiṣṭavāṃstadā || 33 ||
[Analyze grammar]

tataścarāstu vyādiṣṭāḥ pārthivena yaśasvinā |
abhyantaraṃ ca mārgadhvaṃ bāhyataśca samantataḥ || 34 ||
[Analyze grammar]

hayā rathāśca vyādiṣṭāḥ pārthivena mahātmanā || 34 ||
[Analyze grammar]

veṇumantaṃ latāveṣṭaṃ tathā raivatakaṃ girim |
ṛkṣavantaṃ giriṃ caiva mārgadhvaṃ tvaritā hayaiḥ || 35 ||
[Analyze grammar]

ekaikaṃ tatra codyānaṃ mārgitavyaṃ samantataḥ |
gantavyaṃ cāpi niḥsaṅgamudyāneṣu samantataḥ || 36 ||
[Analyze grammar]

hayānāṃ ca sahasrāṇi rathānāṃ cāpyanekaśaḥ |
āruhya tvaritāḥ sarve mārgadhvaṃ yadunandanam || 37 ||
[Analyze grammar]

senāpatiranādhṛṣṭiridaṃ vacanamabravīt |
kṛṣṇamakliṣṭakarmāṇamacyutaṃ bhītabhītavat || 38 ||
[Analyze grammar]

śṛṇu kṛṣṇa vaco mahyaṃ yadi te rocate vibho |
cirātprabhṛti me vaktuṃ bhavantaṃ jāyate matiḥ || 39 ||
[Analyze grammar]

asilomā pulomā ca nisundanarakau hatau |
saubhaḥ sālvaśca nihatau maindo dvivida eva ca |
hayagrīvaśca sumahān sānubandhastvayā hataḥ || 40 ||
[Analyze grammar]

kaṃsaśca nihataḥ kṛṣṇa narakaśca nipātitaḥ || 40 ||
[Analyze grammar]

anye ca bahavastatra sainyāḥ śatasahasraśaḥ || 40 ||
[Analyze grammar]

tādṛśe vigrahe vṛtte devahetoḥ sudāruṇe |
sarvāṇyetāni karmāṇi niḥśeṣāṇi raṇe raṇe |
kṛtavānasi govinda pārṣṇigrāhaśca nāsti te || 41 ||
[Analyze grammar]

idaṃ karma tvayā kṛṣṇa sānubandhaṃ kṛtaṃ raṇe |
pārijātasya haraṇe yatkṛtaṃ karma duṣkaraṃ || 42 ||
[Analyze grammar]

tatra śakrastvayā kṛṣṇa airāvataśirogataḥ |
nirjito bāhuvīryeṇa svayaṃ yuddhaviśāradaḥ || 43 ||
[Analyze grammar]

tena vairaṃ tvayā sārdhaṃ kartavyaṃ nātra saṃśayaḥ |
tatrānubandhaśca mahāṃstena kāryastvayā saha || 44 ||
[Analyze grammar]

tatrāniruddhaharaṇaṃ kṛtaṃ maghavatā svayam |
na hyanyasya bhavecchaktirvairaniryātanaṃ prati || 45 ||
[Analyze grammar]

ityevamukte vacane kṛṣṇo nāga iva śvasan |
uvāca vacanaṃ dhīmānanādhṛṣṭiṃ mahābalam || 46 ||
[Analyze grammar]

senānīstāta mā maivaṃ na devāḥ kṣudrakarmiṇaḥ |
nākṛtajñā na vā klībā nāvaliptā na bāliśāḥ || 47 ||
[Analyze grammar]

devatārthaṃ ca me yatno mahāndānavasaṃkṣaye |
teṣāṃ priyārthaṃ ca raṇe hanmi dṛptānmahāsurān || 48 ||
[Analyze grammar]

tatparastanmanāścāsmi tadbhaktastatpriye rataḥ |
kathaṃ pāpaṃ kariṣyanti vijñāyaivaṃvidhaṃ hi mām || 49 ||
[Analyze grammar]

akṣudrāḥ satyavantaśca nityaṃ bhaktānuyāyinaḥ |
na teṣu pāpaṃ vijñeyaṃ bāliśa tvaṃ prabhāṣase || 50 ||
[Analyze grammar]

kadācidiha puṃścalyā aniruddho hṛto bhavet || 50 ||
[Analyze grammar]

deveṣu samahendreṣu naitatkarma vidhīyate || 50 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evaṃ cintayamānasya kṛṣṇasyādbhutakarmaṇaḥ || 50 ||
[Analyze grammar]

na vaktavyamidaṃ pāpaṃ tvadvidhena yadūttama || 50 ||
[Analyze grammar]

kṛṣṇasya vacanaṃ śrutvā tadākrūro'bravīdvacaḥ |
madhuraṃ ślakṣṇayā vācā arthavākyaviśāradaḥ || 51 ||
[Analyze grammar]

yacchakrasya prabhoḥ kāryaṃ tadasmākaṃ viniścitam |
asmākaṃ cāpi yatkāryaṃ tacca kāryaṃ śacīpateḥ || 52 ||
[Analyze grammar]

saṃrakṣyāśca vayaṃ devairasmābhiścāpi devatāḥ |
devatārthe vayaṃ cāpi mānuṣatvamupāgatāḥ || 53 ||
[Analyze grammar]

viṣṇurmadhunihā vīro devadevaḥ sanātanaḥ || 53 ||
[Analyze grammar]

evamakrūravacanaiścoditaḥ puruṣottamaḥ |
snigdhagambhīrayā vācā punaḥ kṛṣṇo'bhyabhāṣata || 54 ||
[Analyze grammar]

nāyaṃ devairna gandharvairnāpi yakṣairna rākṣasaiḥ |
pradyumnaputro'pahṛtaḥ puṃścalyā tu hṛtaḥ striyā || 55 ||
[Analyze grammar]

māyāvidagdhāḥ puṃścalyo daityadānavayoṣitaḥ |
tābhirhṛto na saṃdeho nānyato vidyate bhayam || 56 ||
[Analyze grammar]

ityevamukte vacane sūtamāgadhabandinām |
kṛṣṇena tu mahātmanā |
athāvagamya tattvena yadbhūtaṃ yadumaṇḍale || udatiṣṭhanmahānādastadā kṛṣṇaṃ praśaṃsayan |
harṣayan sa tu sarveṣāṃ |
madhuraḥ śrūyate śabdo mādhavasya niveśane || 57 ||
[Analyze grammar]

te carāḥ sarvataḥ sarve sabhādvāramupāgatāḥ |
śanairgadgadayā vācā idaṃ vacanamabruvan || 58 ||
[Analyze grammar]

udyānāni śilāḥ śailā guhā nadyaḥ sarāṃsi ca |
ekaikaṃ śataśo rājanmārgitaṃ na ca dṛśyeta || 59 ||
[Analyze grammar]

anye kṛṣṇaṃ carā rājannupāgamya tadābruvan || 59 ||
[Analyze grammar]

sarve no viditā deśāḥ prādyumnirna ca dṛśyate || 59 ||
[Analyze grammar]

te'pi śāntimanaskā hi gamayeyuḥ kathaṃ ca naḥ || 59 ||
[Analyze grammar]

yadanyatsaṃvidhātavyaṃ vidhānaṃ yadunandana |
tadājñāpaya naḥ kṣipramaniruddhasya mārgaṇe || 60 ||
[Analyze grammar]

tataste dīnamanasaḥ sarve bāṣpākulekṣaṇāḥ |
anyonyamabhyabhāṣanta kimataḥ kāryamuttaram || 61 ||
[Analyze grammar]

saṃdaṣṭauṣṭhapuṭāḥ kecitkecidbāṣpāvilekṣaṇāḥ |
keciccācintañchūrā āsthāya bhrukuṭiṃ narāḥ || 62 ||
[Analyze grammar]

evaṃ cintayatāṃ teṣāṃ bahvarthamabhibhāṣatām || 62 ||
[Analyze grammar]

aniruddhaḥ kutaśceti saṃbhramaḥ sumahānabhūt || 62 ||
[Analyze grammar]

anyonyamabhivīkṣante yādavā jātamanyavaḥ || 62 ||
[Analyze grammar]

tāṃ niśāṃ vimanaskāste gamayeyuḥ kathaṃcana || 62 ||
[Analyze grammar]

aniruddho hṛtaśceti punaḥ punarariṃdama || 62 ||
[Analyze grammar]

evaṃ ca bruvatāṃ teṣāṃ prabhātā rajanī tadā || 62 ||
[Analyze grammar]

tatastūryaninādaiśca śaṅkhānāṃ ca mahāsvanaiḥ |
prabodhanaṃ mahābāhoḥ kṛṣṇasyākriyatālaye || 63 ||
[Analyze grammar]

kṛṣṇo'pi devadeveśaḥ kartavye mūḍhavatsthitaḥ || 63 ||
[Analyze grammar]

kiṃ mayā kāryamityeva kuto nu bhayamāgatam || 63 ||
[Analyze grammar]

sarvathā yatnamāsthāya yatiṣye kāryamuttaram || 63 ||
[Analyze grammar]

diśāmantaṃ gamiṣyāmi sāgaraṃ varuṇālayam || 63 ||
[Analyze grammar]

yatrāsau sthitavānpautro gamiṣyāmyahamadya vai || 63 ||
[Analyze grammar]

prathamaṃ kāṃ diśaṃ yāsye kena syācchrūyate'khilam || 63 ||
[Analyze grammar]

yadi kaścidvijānīyāttadā tu sukṛtaṃ bhavet || 63 ||
[Analyze grammar]

Colophon |
tataḥ prabhāte vimale prādurbhūte divākare |
praviveśa sabhāmeko nāradaḥ prahasanniva || 64 ||
[Analyze grammar]

dṛṣṭvā tu yādavān sarvān kṛṣṇena saha saṃgatān || 64 ||
[Analyze grammar]

tataḥ sa jayaśabdena mādhavaṃ pratyapūjayat || 64 ||
[Analyze grammar]

ugrasenādayaste ca tamṛṣiṃ pratyapūjayan || 64 ||
[Analyze grammar]

athābhyutthāya vimanāḥ kṛṣṇaḥ samitidurjayaḥ |
madhuparkaṃ ca gāṃ caiva nāradāya dadau prabhuḥ || 65 ||
[Analyze grammar]

sa viṣṭare sthitaḥ śubhre spardhyāstaraṇasaṃvṛte |
ṛjvāsīno yathānyāyamuvācedaṃ vaco'rthavat || 66 ||
[Analyze grammar]

kimevaṃ cintayāviṣṭā niḥsaṅgaṃ tamasāvṛtāḥ |
utsāhanāśātsarve vai klībā iva vicetasaḥ || 67 ||
[Analyze grammar]

atīte divase vīre yādavā adbhutaṃ mahat || 67 ||
[Analyze grammar]

evamukte tu vacane nāradena mahātmanā |
vāsudevo'bravīdvākyaṃ śrūyatāṃ bhagavannidam || 68 ||
[Analyze grammar]

aniruddho hṛto brahman kenāpi niśi suvrata |
tasyārthe sarva evāsma cintayāviṣṭacetasaḥ || 69 ||
[Analyze grammar]

eṣa te yadi vṛttāntaḥ śruto dṛṣṭo'pi vā mune || 69 ||
[Analyze grammar]

bhagavan kathyatāṃ sādhu priyametanmamānagha || 69 ||
[Analyze grammar]

ityevamukte vacane keśavena mahātmanā |
prahasya nāradaḥ prāha śrūyatāṃ madhusūdana || 70 ||
[Analyze grammar]

nirvṛttaṃ sumahad yuddhaṃ mahāpuruṣasevitam |
aniruddhasya caikasya bāṇasya ca mahāmṛdhe || 71 ||
[Analyze grammar]

uṣā nāma sutā tasya bāṇasyāpratimaujasaḥ |
tasyārthe citralekhā vai jahārāśu tamapsarāḥ || 72 ||
[Analyze grammar]

ubhayorapi tatrāsīnmahad yuddhaṃ sudāruṇam |
prādyumnibāṇayoḥ saṃkhye balivāsavayoriva || 73 ||
[Analyze grammar]

asmābhiścāpi tad yuddhaṃ dṛṣṭaṃ sumahadadbhutam || 73 ||
[Analyze grammar]

aniruddho bhayāttena saṃyugeṣvanivartinā |
baṇena māyāmāsthāya baddho nāgairmahābalaḥ || 74 ||
[Analyze grammar]

hatvā dānavasaṃghāṃśca koṭiśaḥ śataśastathā || 74 ||
[Analyze grammar]

dṛṣṭametanmayā viṣṇo prādyumneryuddhamīdṛśam || 74 ||
[Analyze grammar]

vyādiṣṭastu vadhastasya bāṇena garuḍadhvaja || 74 ||
[Analyze grammar]

taṃ nivāritavānmantrī kumbhāṇḍo nāma tasya ha || 74 ||
[Analyze grammar]

kumārasyāniruddhasya tenāśaktena saṃyuge || 74 ||
[Analyze grammar]

bāṇena māyāmāsthāya sarpairniyamanaṃ kṛtam || 74 ||
[Analyze grammar]

uttiṣṭhatu bhavāñchīghraṃ yaśase vijayāya ca |
nāyaṃ saṃrakṣituṃ kālaḥ prāṇāṃstāta jayaiṣiṇām || 75 ||
[Analyze grammar]

prāṇaiḥ kiṃcidgatairvīro dhairyamālambya tiṣṭhati || 75 ||
[Analyze grammar]

ityevamukte vacane vāsudevaḥ pratāpavān |
prāyātrikānvai saṃbhārānājñāpayata vīryavān || 76 ||
[Analyze grammar]

puṇyāhaghoṣaśca tadā śuśruve brāhmaṇeritaḥ || 76 ||
[Analyze grammar]

tataścandanacūrṇaiśca lājaiścāpi samantataḥ |
niryayau sa mahābāhuḥ kīryamāṇo janārdanaḥ || 77 ||
[Analyze grammar]

gantumaichajjagannātho bāṇaṃ hantuṃ mahāsuram || 77 ||
[Analyze grammar]

nārada uvāca |
smaraṇaṃ vainateyasya kṛṣṇa tvaṃ kartumarhasi |
na hyanyena tamadhvānaṃ gantuṃ śakyaṃ mahābhuja || 78 ||
[Analyze grammar]

śrūyatāṃ ca tadadhvānaṃ gantavyamatidurjayam || 78 ||
[Analyze grammar]

ekādaśa sahasrāṇi yojanānāṃ janārdana |
taditaḥ śoṇitapuraṃ prādyumniryatra sāṃpratam || 79 ||
[Analyze grammar]

manojavo mahāvīryo vainateyaḥ pratāpavān |
samāhvayasva govinda sa hi tvāṃ tatra neṣyati |
ekena sa muhūrtena bāṇaṃ saṃdarśayiṣyati || 80 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā prādhyāyadgaruḍaṃ hariḥ |
sa kṛṣṇapārśvamāgamya harṣeṇāvasthito'bhavat || 81 ||
[Analyze grammar]

kṛṣṇakeśaḥ pravalayo jiṣṇuḥ kṛṣṇaśca varṇataḥ |
caturdaṃṣṭraścaturbāhuścaturvedaṣaḍaṅgavit || 82 ||
[Analyze grammar]

śrīvatsāṅko'ravindākṣa ūrdhvalomā mṛdutvacaḥ |
samāṅguliḥ samanakho raktāṅgulinakhāntaraḥ || 83 ||
[Analyze grammar]

snigdhagambhīranirghoṣo vṛttabāhurmahābhujaḥ |
ājānubāhuḥ siṃhāsyaḥ siṃhasaṃhanano yuvā |
sahasramiva sūryāṇāṃ dīpyamānaḥ prakāśate || 84 ||
[Analyze grammar]

yaḥ prabhurbhāti bhūtātmā bhūtānāṃ bhāvanaḥ prabhuḥ |
yasyāṣṭaguṇamaiśvaryaṃ dadau prītaḥ prajāpatiḥ || 85 ||
[Analyze grammar]

prajāpatīnāṃ sādhyānāṃ tridaśānāṃ ca śāśvataḥ |
stūyamānaḥ stavaiḥ sarvaiḥ sūtamāgadhabandibhiḥ |
ṛṣibhiśca mahābhāgairvedavedāṅgapāragaiḥ || 86 ||
[Analyze grammar]

saṃvidhānamathājñāpya dvārakāyāṃ mahābhujaḥ |
sātyakau saṃniveśyātha rakṣyatāṃ dvāraketi ca |
gamanāya matiṃ cakre vāsudevaḥ pratāpavān || 87 ||
[Analyze grammar]

āsthito garuḍaṃ devastasya cānu halāyudhaḥ |
pṛṣṭhato'nu balasyāpi pradyumnaḥ śatrukarśanaḥ || 88 ||
[Analyze grammar]

śrūyante sma tadā vācaḥ sūtamāgadhabandinām || 88 ||
[Analyze grammar]

jaya bāṇaṃ mahābāho ye cāsyānucarā raṇe |
na hi te pramukhe sthātuṃ kaścicchakto mahāmṛdhe || 89 ||
[Analyze grammar]

prasāde te dhruvā lakṣmīrvijayaśca parākrame |
vijeṣyasi raṇe śatruṃ daityendraṃ sahasainikam || 90 ||
[Analyze grammar]

siddhacāraṇasaṃghānāṃ maharṣīṇāṃ ca sarvaśaḥ |
śṛṇvanvāco'ntarikṣasthaḥ prayayau keśavo raṇe || 91 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 109

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: