Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
sa kṛṣṇastatra balavān rauhiṇeyena saṃgataḥ |
mathurāṃ yādavādhīnāṃ purīṃ tāṃ sukhamāvasat || 1 ||
[Analyze grammar]

atha nandaṃ samāsādya bhagavāndevakīsutaḥ || 0 ||
[Analyze grammar]

saṃkarṣaṇaśca rājendra pariṣvajyedamūcatuḥ || 0 ||
[Analyze grammar]

pituryuvābhyāṃ snigdhābhyāṃ poṣitau lalitau bhṛśam || 0 ||
[Analyze grammar]

pitrorabhyadhikā prītirātmajeṣvātmano'pi hi || 0 ||
[Analyze grammar]

sa pitā sā ca jananī yau puṣṇītāṃ svaputravat || 0 ||
[Analyze grammar]

śiśūnbandhubhirutsṛṣṭānākalpaiḥ poṣarakṣaṇaiḥ || 0 ||
[Analyze grammar]

yāta yūyaṃ vrajaṃ tāta vayaṃ ca snehaduḥkhitān || 0 ||
[Analyze grammar]

jñātīnvo draṣṭumeṣyāmo vidhāya suhṛdāṃ sukham || 0 ||
[Analyze grammar]

evaṃ sāntvayya bhagavān sa nandavrajamacyutaḥ || 0 ||
[Analyze grammar]

vāsolaṃkārarūpāgryai rañjayāmāsa sādaram || 0 ||
[Analyze grammar]

ityuktastau pariṣvajya nandaḥ praṇayavihvalaḥ || 0 ||
[Analyze grammar]

pūrayannaśrubhirnetre saha gopairvrajaṃ yayau || 0 ||
[Analyze grammar]

prāptayauvanadehastu yukto rājaśriyā jvalan |
cakāra mathurāṃ vīrah sa ratnākarabhūṣaṇām || 2 ||
[Analyze grammar]

kasyacittvatha kālasya sahitau rāmakeśavau |
guruṃ saṃdīpaniṃ kāśyamavantipuravāsinam |
dhanurvedacikīrṣārthamubhau tāvabhijagmatuḥ || 3 ||
[Analyze grammar]

nivedya gotraṃ svādhyāyāmācāreṇābhyalaṃkṛtau |
śuśrūśū nirahaṃkārāv ubhau rāmajanārdanau |
cakratuḥ puṇḍarīkākṣau vidyāgrahaṇalālasau |
pratijagrāha tāu kāśyo vidyāḥ prādācca kevalāḥ || 4 ||
[Analyze grammar]

tau ca śrutidharau vīrau yathāvatpratipadyatām |
ahorātraiścatuḥṣaṣṭyā sāṅgaṃ vedamadhīyatām || 5 ||
[Analyze grammar]

sāṅgaṃ vedamadhīyatāṃ catuḥṣaṣṭyā dinaistathā || 5 ||
[Analyze grammar]

catuṣpāde dhanurvede cāstragrāme sasaṃgrahe |
lekhyaṃ ca gaṇitaṃ cobhau prāpnutāṃ yadunandanau |
gāndhavavedaṃ kṛtsnaṃ ca tathā lekhyāśca tāv ubhau |
hastiśikṣāśvaśikṣāśca dvādaśāhena cāpnutām || tāv ubhau jagmaturvīrau guruṃ sāṃdīpaniṃ tataḥ |
dhanurvedacikīrṣārthaṃ dharmajñau dharmacāriṇau || tāviṣvāsavarācāryamabhigamya praṇamya ca |
tena tau satkṛtau rājanvicarantāvavantiṣu || pañcāśadbhirahorātrairdaśāṅgaṃ supratiṣṭhitam |
sarahasyaṃ dhanurvedaṃ sakalaṃ tāvavāpnutām |
acireṇaiva kālena gurustāvabhyaṣikṣayat || 6 ||
[Analyze grammar]

atīvamānuṣīṃ medhāṃ tayościntya gurustadā |
mene tāvāgatau devāv ubhau candradivākarau || 7 ||
[Analyze grammar]

dadarśa ca mahātmānāv ubhau tāvapi parvasu |
pūjayantau mahādevaṃ sākṣāttryakṣamavasthitam || 8 ||
[Analyze grammar]

guruṃ sāṃdīpaniṃ kṛṣṇaḥ kṛtakṛtyo'bhyabhāṣata |
gurvarthaṃ kiṃ dadānīti rāmeṇa saha bhārata || 9 ||
[Analyze grammar]

tayoḥ prabhāvaṃ sa jñātvā guruḥ provāca hṛṣṭavat |
putramicchāmyahaṃ dattaṃ yo mṛto lavaṇāmbhasi || 10 ||
[Analyze grammar]

putra eko hi me jātaḥ sa cāpi timinā hṛtaḥ |
prabhāse tīrthayātrāyāṃ taṃ me tvaṃ punarānaya || 11 ||
[Analyze grammar]

tathetyevābravītkṛṣṇo rāmasyānumate sthitaḥ |
gatvā samudraṃ tejasvī viveśāntarjalaṃ hariḥ || 12 ||
[Analyze grammar]

samudraḥ prāñjalirbhūtvā darśayāmāsa taṃ tadā |
tamāha kṛṣṇaḥ kvāsau bhoḥ putraḥ sāṃdīpaneriti || 13 ||
[Analyze grammar]

samudrastamuvācedaṃ daityaḥ pañcajano mahān |
timirūpeṇa taṃ bālaṃ grastavāniti mādhava || 14 ||
[Analyze grammar]

unmathya salilādasmādgrastavāniti bhārata || 14 ||
[Analyze grammar]

sa pañcajanamāsādya jaghāna puruṣottamaḥ |
na cāsasāda taṃ bālaṃ guruputraṃ tadācyutaḥ || 15 ||
[Analyze grammar]

sa tu pañcajanaṃ hatvā śaṅkhaṃ lebhe janārdanaḥ |
yaḥ sa devamanuṣyeṣu pāñcajanya iti śrutaḥ || 16 ||
[Analyze grammar]

gatvā yamapuraṃ viṣṇuḥ krodhasaṃraktalocanaḥ || 16 ||
[Analyze grammar]

āsanasthaṃ tato viṣṇuḥ provāca yamamūrjitam || 16 ||
[Analyze grammar]

dīyatāṃ putra ityevaṃ kāśyasāṃdīpaneriti || 16 ||
[Analyze grammar]

tamuvāca tato viṣṇuṃ mṛtyunā cāhṛto hare || 16 ||
[Analyze grammar]

evamuktastadā kṛṣṇo yamenāmitavikramaḥ || 16 ||
[Analyze grammar]

aho dhārṣṭyaṃ tato mṛtyorityuktvā dhanurādade || 16 ||
[Analyze grammar]

ādāya niśitaṃ bāṇaṃ dīyatāmiti cābravīt || 16 ||
[Analyze grammar]

kruddhaṃ viṣṇuṃ samājñāya dattavān kila bālakam || 16 ||
[Analyze grammar]

tato vaivasvataṃ devaṃ nirjitya puruṣottamaḥ |
āsasāda ca taṃ bālaṃ guruputraṃ tadācyutaḥ |
śaṅkhamāpūrya govindastrāsayāmāsa vai janam |
tato yamo'bhyupāgamya vavande taṃ gadādharam |
kimāgamanakṛtyaṃ te kiṃ karomīti cābravīt || tamuvācātha vai kṛṣṇo guruputraḥ pradīyatām |
tayostatra tadā yuddhamāsīdghorataraṃ mahat |
ānināya guroḥ putraṃ ciranaṣṭaṃ yamakṣayāt || 17 ||
[Analyze grammar]

tataḥ sāṃdīpaneḥ putraḥ prasādādamitaujasaḥ |
dīrghakālagataḥ pretaḥ punarāsīccharīravān || 18 ||
[Analyze grammar]

tadaśakyamacintyaṃ ca dṛṣṭvā sumahadadbhutam |
sarveṣāmeva bhūtānāṃ vismayaḥ samajāyata || 19 ||
[Analyze grammar]

sa guroḥ putramādāya pāñcajanyaṃ ca mādhavaḥ |
ratnāni ca mahārhāṇi punarāyājjagatpatiḥ || 20 ||
[Analyze grammar]

rakṣasastasya ratnāni mahārhāṇi bahūni ca |
ānāyyāvedayāmāsa gurave vāsavānujaḥ || 21 ||
[Analyze grammar]

gadāparighayuddheṣu sarvāstreṣu ca tāv ubhau |
acirānmukhyatāṃ prāptau sarvaloke dhanurbhṛtām || 22 ||
[Analyze grammar]

tataḥ sāṃdīpaneḥ putraṃ tadrūpavayasaṃ tadā |
prādātkṛṣṇaḥ pratītāya saha ratnairudāradhīḥ || 23 ||
[Analyze grammar]

ciranaṣṭena putreṇa kāśyaḥ sāṃdīpanistadā |
sametya mumude rājanpūjayan rāmakeśavau || 24 ||
[Analyze grammar]

kṛtāstrau tāv ubhau vīrau gurumāmantrya suvratau |
āyātau mathurāṃ bhūyo vasudevasutāv ubhau || 25 ||
[Analyze grammar]

tataḥ pratyudyayuḥ sarve yādavā yadunandanau |
sabālā hṛṣṭamanasa ugrasenapurogamāḥ || 26 ||
[Analyze grammar]

śreṇyaḥ prakṛtayaścaiva mantriṇo'tha purohitāḥ |
sabālavṛddhā sā caiva purī samabhivartata || 27 ||
[Analyze grammar]

nanditūryāṇyavādyanta tuṣṭuvuśca janārdanam |
rathyāḥ patākāmālinyo bhrājanti sma samantataḥ || 28 ||
[Analyze grammar]

prahṛṣṭamuditaṃ sarvamantaḥpuramaśobhata |
govindāgamane'tyarthaṃ yathaivendramahe tathā || 29 ||
[Analyze grammar]

muditāścāpyagāyanta rājamārgeṣu gāyanāḥ |
stavāśīḥprathamā gāthā yādavānāṃ priyaṃkarāḥ || 30 ||
[Analyze grammar]

govindarāmau saṃprāptau bhrātarau lokaviśrutau |
sve pure nirbhayāḥ sarve krīḍadhvaṃ saha bāndhavaiḥ || 31 ||
[Analyze grammar]

tebhyo'gacchanvideśebhyaḥ kaṃsenodvijitāśca ye || 31 ||
[Analyze grammar]

na tatra kaściddīno vā malino vā vicetanaḥ |
mathurāyāṃ babhau rājan govinde samupasthite || 32 ||
[Analyze grammar]

vayāṃsi sādhuvākyāni prahṛṣṭā gohayadvipāḥ |
naranārīgaṇāḥ sarve bhejire manasaḥ sukham || 33 ||
[Analyze grammar]

śivāśca vātāḥ pravavurvirajaskā diśo daśa |
daivatāni ca sarvāṇi hṛṣṭānyāyataneṣvapi || 34 ||
[Analyze grammar]

yāni liṅgāni lokasya babhuḥ kṛtayuge purā |
tāni sarvāṇyadṛśyanta purīṃ prāpte janārdane || 35 ||
[Analyze grammar]

tataḥ kāle śive puṇye syandanenārimardanaḥ |
hariyuktena govindo viveśa mathurāṃ purīm || 36 ||
[Analyze grammar]

viśantaṃ mathurāṃ ramyāṃ tamupendramariṃdamam |
anujagmuryadugaṇāḥ śakraṃ devagaṇā iva || 37 ||
[Analyze grammar]

vasudevasya bhavanaṃ tatastau yadunandanau |
praviṣṭau hṛṣṭavadanau candrādityāvivācalam || 38 ||
[Analyze grammar]

pareṇa tejasopetau surendrāviva rūpinau || 38 ||
[Analyze grammar]

tāvāyudhāni vinyasya gṛhe sve svairacāriṇau |
mumudāte yaduvarau vasudevasutāv ubhau || 39 ||
[Analyze grammar]

udyāneṣu vicitreṣu phalapuṣpāvanāmiṣu || 39 ||
[Analyze grammar]

ceratuḥ sumahātmānau yādavaiḥ parivāritau || 39 ||
[Analyze grammar]

raivatasya samīpeṣu saritsu vimalāsu ca || 39 ||
[Analyze grammar]

padmapatrasamṛddhāsu kāraṇḍavayutāsu ca || 39 ||
[Analyze grammar]

evaṃ tau bālyamuttīrṇau balabhadrajanārdanau || 39 ||
[Analyze grammar]

evaṃ tāvekanirmāṇau mathurāyāṃ śubhānanau |
ugrasenānugau bhūtvā kaṃ citkālaṃ mumodatuḥ || 40 ||
[Analyze grammar]

uṣitvā caturo māsānnandagopa udāradhīḥ || 40 ||
[Analyze grammar]

rāmakṛṣṇau samāliṅgya yadubhiścānumoditaḥ || 40 ||
[Analyze grammar]

vasudevābhyanujñātaḥ svameva śakaṭaṃ yayau || 40 ||
[Analyze grammar]

sūtaḥ |
etadvo bālacaritaṃ sakalaṃ munipuṃgavāḥ || 40 ||
[Analyze grammar]

yathāśrutaṃ yathāyogaṃ yathājñānamudāhṛtam || 40 ||
[Analyze grammar]

kṛṣṇaṃ keśavamacyutaṃ muraripuṃ śauriṃ hariṃ śārṅgiṇaṃ || 40 ||
[Analyze grammar]

viṣṇuṃ viśvasṛjaṃ caturbhujaṃ śrīvallabhaṃ śrīdharam || 40 ||
[Analyze grammar]

jiṣṇuṃ daityaripuṃ tridhāmanilayaṃ trailokyanāthaṃ paraṃ || 40 ||
[Analyze grammar]

govindaṃ puruṣaṃ namāmi śirasā nārāyaṇaṃ cakriṇam || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 79

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: