Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
nāradasya vacaḥ śrutvā sasmitaṃ madhusūdanaḥ |
pratyuvāca śubhaṃ vākyaṃ vareṇyaḥ prabhurīśvaraḥ || 1 ||
[Analyze grammar]

trailokyasya hitārthāya yanmā vadasi nārada |
tasya samyakpravṛttasya śrūyatāmuttaraṃ vacaḥ || 2 ||
[Analyze grammar]

viditā dehino jātā mayaite bhuvi dānavāḥ |
yāṃ yāṃ tanuṃ samāsthāya daityaḥ puṣyati vigraham || 3 ||
[Analyze grammar]

jānāmi kaṃsaṃ saṃbhūtamugrasenasutaṃ bhuvi |
keśinaṃ cāpi jānāmi daityaṃ turagavigraham || 4 ||
[Analyze grammar]

hastinaṃ cotpalāpīḍaṃ mallau cāṇūramuṣṭikau |
ariṣṭaṃ caiva jānāmi daityaṃ vṛṣabharūpiṇam || 5 ||
[Analyze grammar]

vidito me kharaścaiva pralambaśca mahāsuraḥ |
sā ca me viditā vipra pūtanā duhitā baleḥ || 6 ||
[Analyze grammar]

kāliyaṃ cāpi jānāmi yamunāhradagocaram |
vainateyabhayādvipra sarpamajñātarūpiṇam || 7 ||
[Analyze grammar]

vidito me jarāsaṃdhaḥ sthito mūrdhni mahīkṣitām |
prāgjyotiṣapure cāpi narakaṃ sādhu tarkaye || 8 ||
[Analyze grammar]

mānuṣe pārthive loke mānuṣatvamupāgatam || 8 ||
[Analyze grammar]

bāṇaṃ ca śoṇitapure guhapratimatejasam || 8 ||
[Analyze grammar]

dṛptaṃ bāhusahasreṇa devairapi sudurjayam || 8 ||
[Analyze grammar]

śiśupālaṃ ca jānāmi tau haṃsaḍimakau tathā || 8 ||
[Analyze grammar]

jānāmi pauṇḍraṃ sālvaṃ ca taṃ kālayavanaṃ tathā || 8 ||
[Analyze grammar]

ekalavyaṃ ca jānāmi ye cānye duṣṭacāriṇaḥ || 8 ||
[Analyze grammar]

tān sarvānnihaniṣyāmi nātra kāryā vicāraṇā || 8 ||
[Analyze grammar]

mayyāsaktāṃ ca jānāmi bhāratīṃ mahatīṃ dhuram |
tacca sarvaṃ vijānāmi yathā sthāsyanti te nṛpāḥ || 9 ||
[Analyze grammar]

kṣayo bhuvi mayā dṛṣṭaḥ śakraloke ca satkriyā |
teṣāṃ puruṣadehānāmaparāvṛttivartinām || 10 ||
[Analyze grammar]

saṃpravekṣyāmyahaṃ yogamātmanaśca parasya ca |
saṃprāpya pārthivaṃ lokaṃ mānuṣatvamupāgataḥ || 11 ||
[Analyze grammar]

kaṃsādīṃścāpi tān sarvānvadhiṣyāmi mahāsurān |
tena tena vidhānena yena yaḥ śāntimeṣyati || 12 ||
[Analyze grammar]

anupraviśya yogena tāstā hi gatayo mama |
amīṣāmamarendrāṇāṃ hantavyā ripavo yudhi || 13 ||
[Analyze grammar]

jagatyarthe kṛto yo'yamaṃśotsargo mahātmabhiḥ |
suradevarṣigandharvairetaccānumataṃ mama || 14 ||
[Analyze grammar]

viniścayo hi prāgeva nāradāyaṃ kṛto mayā |
nivāsaṃ tu na me brahmā vidadhāti pitāmahaḥ || 15 ||
[Analyze grammar]

yatra deśe yathā jāto yena veṣeṇa vā vasan |
tānahaṃ samare hanyāṃ tanme brūhi pitāmaha || 16 ||
[Analyze grammar]

brahmovāca |
nārāyaṇemaṃ siddhārthamupāyaṃ śṛṇu me vibho |
bhuvi yaste janayitā jananī ca bhaviṣyati || 17 ||
[Analyze grammar]

yatra vai tvaṃ mahābāho jātaḥ kulakaro bhuvi |
yādavānāṃ mahadvaṃśamakhilaṃ dhārayiṣyasi || 18 ||
[Analyze grammar]

tāṃścāsurān samutsādya vaṃśaṃ kṛtvātmano mahat |
sthāpayiṣyasi maryādāṃ nṛṇāṃ tanme niśāmaya || 19 ||
[Analyze grammar]

purā hi kaśyapo viṣṇo varuṇasya mahātmanaḥ |
jahāra yajñiyā gāvaḥ payodāśca mahāmakhe || 20 ||
[Analyze grammar]

aditiḥ surabhiścobhe dve bhārye kaśyapasya tu |
pradīyamānā gāstāstu naicchatāṃ varuṇasya vai || 21 ||
[Analyze grammar]

tato māṃ varuṇo'bhyetya praṇamya śirasānataḥ |
uvāca bhagavan gāvo guruṇā me hṛtā iti || 22 ||
[Analyze grammar]

kṛtakāryo hi gāstāstu nānujānāti me guruḥ |
anvavartata bhārye dve aditiṃ surabhiṃ tathā || 23 ||
[Analyze grammar]

mama tā hyakṣayā gāvo divyāḥ kāmadughā vibho |
caranti sagārān sarvān rakṣitāḥ svena tejasā || 24 ||
[Analyze grammar]

kastā dharṣayituṃ śakto mama gāḥ kaśyapādṛte |
akṣayaṃ yāḥ kṣarantyagraṃ payo devāmṛtopamam || 25 ||
[Analyze grammar]

prabhurvā vyutthito brahman gururvā yadi vetaraḥ |
tvayā niyamyāḥ sarve vai tvaṃ hi naḥ paramā gatiḥ || 26 ||
[Analyze grammar]

yadi prabhavatāṃ daṇḍo loke kāryamajānatām |
na vidyate lokaguro na syurvai lokasetavaḥ || 27 ||
[Analyze grammar]

yathā vāstu tathā vāstu kartavye bhagavānprabhuḥ |
mama gāvaḥ pratīyantāṃ tato gantāsmi sāgaram || 28 ||
[Analyze grammar]

yaste'tmā devatā gāvo yā gāvaḥ sa tvamavyayam |
lokānāṃ tvatpravṛttānāmekaṃ gobrāhmaṇaṃ smṛtam || 29 ||
[Analyze grammar]

trātavyāḥ prathamaṃ gāvastrātāstrāyanti tā dvijān |
gobrāhmaṇaparitrāṇātparitrātaṃ jagadbhavet || 30 ||
[Analyze grammar]

ityambupatinā prokto varuṇenāhamacyuta |
gavāṃ kāraṇatattvajñaḥ kaśyape śāpamutsṛjam || 31 ||
[Analyze grammar]

yenāṃśena hṛtā gāvaḥ kaśyapena mahātmanā |
sa tenāṃśena jagatīṃ gatvā gopatvameṣyati || 32 ||
[Analyze grammar]

yā ca sā surabhirnāma yāditiśca surāraṇiḥ |
te'pyubhe tasya vai bhārye saha tenaiva yāsyataḥ || 33 ||
[Analyze grammar]

tābhyāṃ saha sa gopatve kaśyapo bhuvi raṃsyate || 33 ||
[Analyze grammar]

tadasya kaśyapasyāṃśastejasā kaśyapopamaḥ |
vasudeva iti khyāto goṣu tiṣṭhati bhūtale || 34 ||
[Analyze grammar]

girirgovardhano nāma mathurāyāstvadūrataḥ |
tatrāsau goṣu nirataḥ kaṃsasya karadāyakaḥ || 35 ||
[Analyze grammar]

tasya bhāryādvayaṃ caiva aditiḥ surabhistathā |
devakī rohiṇī caiva vasudevasya dhīmataḥ || 36 ||
[Analyze grammar]

surabhī rohiṇī devī cāditirdevakī tvabhūt || 36 ||
[Analyze grammar]

tatrāvatara lokānāṃ bhavāya madhusūdana |
jayāśīrvacanaistvete vardhayanti divaukasaḥ || 37 ||
[Analyze grammar]

ātmānamātmanā hi tvamavatārya mahītalam |
devakīṃ rohiṇīṃ caiva garbhābhyāṃ paritoṣaya || 38 ||
[Analyze grammar]

tatra tvaṃ śiśurevādau gopālakṛtalakṣaṇaḥ |
vardhayasva mahābāho purā traivikrame yathā || 39 ||
[Analyze grammar]

chādayitvātmanātmānaṃ māyayā yogarūpayā |
gopakanyāsahasrāṇi ramayaṃścara medinīm || 40 ||
[Analyze grammar]

gāśca te rakṣato viṣṇo vanāni paridhāvataḥ |
vanamālāparikṣiptaṃ dhanyā drakṣyanti te vapuḥ || 41 ||
[Analyze grammar]

pītāmbaradharaṃ caiva nīlakuñcitamūrdhajam || 41 ||
[Analyze grammar]

vanamālākṛtoraskaṃ mayūravyajanākulam || 41 ||
[Analyze grammar]

viṣṇo padmapalāśākṣa gopālavasatiṃ gate |
bāle tvayi mahābāho loko bālatvameṣyati || 42 ||
[Analyze grammar]

tvadbhaktāḥ puṇḍarīkākṣa tava cittavaśānugāḥ |
goṣu gopā bhaviṣyanti sahāyāḥ satataṃ tava |
vane cārayato gāstu goṣṭhāṃśca paridhāvataḥ |
majjato yamunāyāṃ ca ratimāpsyanti te tvayi || 43 ||
[Analyze grammar]

jīvitaṃ vasudevasya bhaviṣyati sujīvitam |
yastvayā tāta ityuktaḥ putra ityeva vakṣyati || 44 ||
[Analyze grammar]

sa hi dhanyataro loke yasya tvaṃ putratāṃ gataḥ || 44 ||
[Analyze grammar]

sa hi puṇyakṛtāṃ śreṣṭho yastvāṃ putreti kīrtayet || 44 ||
[Analyze grammar]

ye namasyanti deva tvāṃ gopālakṛtalakṣaṇam || 44 ||
[Analyze grammar]

te hi puṇyakṛtāṃ śreṣṭhāḥ praṇamyāḥ sarvajantubhiḥ || 44 ||
[Analyze grammar]

atha vā kasya putratvaṃ gaccheranyatra kaśyapāt |
kā ca dhārayituṃ śaktā viṣṇo tvāmaditiṃ vinā || 45 ||
[Analyze grammar]

yogenātmasamutthena tvaṃ gaccha vijayāya vai |
vayamapyālayaṃ svaṃ gacchāmo madhusūdana || 46 ||
[Analyze grammar]

ityuktvā devadeveśaṃ brahmā lokapitāmahaḥ || 46 ||
[Analyze grammar]

jagāma sa prabhurgehaṃ devāścāpi yathāgatam || 46 ||
[Analyze grammar]

sa devānabhyanujñāya vivikte tridivālaye |
jagāma viṣṇuḥ svaṃ deśaṃ kṣīrodasyottarāṃ diśam || 47 ||
[Analyze grammar]

tatraiva pārvatī nāma guhā meroḥ sudurgamā |
tribhistasyaiva vikrāntairnityaṃ parvasu pūjitā || 48 ||
[Analyze grammar]

purāṇaṃ tatra vinyasya dehaṃ harirudāradhīḥ |
ātmānaṃ yojayāmāsa vasudevagṛhe prabhuḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 45

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: