Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

praṇamyātha vacaḥ prāha vainateyo mahābalaḥ || 1 ||
[Analyze grammar]

vāsudevaṃ mahātmānaṃ ślakṣṇaṃ madhurayā girā || 2 ||
[Analyze grammar]

padmanābha mahābāho kimarthaṃ cintito hyaham || 3 ||
[Analyze grammar]

kṛtyaṃ te yadihātrāsti śrotumicchāmi tattvataḥ || 4 ||
[Analyze grammar]

kasya pakṣaparikṣepairnāśayāmi purīṃ prabho || 5 ||
[Analyze grammar]

prabhāvāttava govinda ko na vidyādbalaṃ mama || 6 ||
[Analyze grammar]

gadāvegaṃ ca te vīra cakrāgniṃ ca mahābhuja || 7 ||
[Analyze grammar]

nāvabudhyati mūḍhātmā ko darpānnāśameṣyati || 8 ||
[Analyze grammar]

halaṃ siṃhamukhaṃ kasya vanamālī niyokṣyati || 9 ||
[Analyze grammar]

kasya dehastu nirbhinno medinīṃ yāsyati prabho || 10 ||
[Analyze grammar]

kasya śaṅkharavaiḥ prāṇānmohayiṣyasi mādhava || 11 ||
[Analyze grammar]

ko'yaṃ saparivāro'dya yāsyate yamasādanam || 12 ||
[Analyze grammar]

evamukte tu vacane vainateyena dhīmatā || 13 ||
[Analyze grammar]

vāsudevo vacaḥ prāha śṛṇuṣva patatāṃ vara || 14 ||
[Analyze grammar]

baleḥ putreṇa bāṇena prādyumniraparājitaḥ || 15 ||
[Analyze grammar]

uṣāyāḥ kāraṇe baddho nagare śoṇitāhvaye || 16 ||
[Analyze grammar]

aniruddhastu kāmārto baddho nāgairviṣolbaṇaiḥ || 17 ||
[Analyze grammar]

tasya mokṣārthamāhūto mayā tvaṃ patageśvara || 18 ||
[Analyze grammar]

tava vegasamo nāsti pakṣiṇāṃ pravaro bhavān || 18 ||
[Analyze grammar]

aśakyaṃ ca tadadhvānaṃ gantumanyena vai dvija || 19 ||
[Analyze grammar]

tatra prāpaya māṃ śīghraṃ prādyumniryatra tiṣṭhati || 20 ||
[Analyze grammar]

vaidarbhī te snuṣā vīra rudate putragṛddhinī || 21 ||
[Analyze grammar]

tvatprasādādbhavatyeṣā putreṇa saha saṃgatā || 22 ||
[Analyze grammar]

amṛtaṃ tu hṛtaṃ vīra tvayā pannaganāśana || 23 ||
[Analyze grammar]

sa mayā tvaṃ samāgamya tasmin kāle mahābhuja || 24 ||
[Analyze grammar]

bhavānmama dhvajaścaiva tvadbhaktāḥ sarvavṛṣṇayaḥ || 25 ||
[Analyze grammar]

sakhitvaṃ mānayasvādya bhaktiṃ ca patageśvara || 26 ||
[Analyze grammar]

tava vegasamo nāsti paksiṇāṃ na ca te samaḥ || 27 ||
[Analyze grammar]

suparṇa sukṛtena tvāṃ śape pannaganāśana || 28 ||
[Analyze grammar]

dāsītvācca tvayā mātā mokṣitaikākinā purā || 29 ||
[Analyze grammar]

pakṣavikṣepamāśritya hatā yodhāstvayā purā || 30 ||
[Analyze grammar]

bhavān suragaṇān sarvānpṛṣṭhamāropya vikramāt || 31 ||
[Analyze grammar]

gacchase hyagamāndeśānvijayaśca tavāsrayāṭ || 32 ||
[Analyze grammar]

gurutvānmerutulyastvaṃ laghutvātpavanopamaḥ || 33 ||
[Analyze grammar]

bhute bhavye bhaviṣye ca na te tulyo'sti vikrame || 34 ||
[Analyze grammar]

satyasaṃdha mahābhāga vainateya mahādyute || 35 ||
[Analyze grammar]

aniruddhe kṣaṇenāsya sāhāyyamupakalpyatām || 36 ||
[Analyze grammar]

garuḍa uvāca atyadbhutamidaṃ vākyaṃ tava kṛṣṇa mahābhuja || 37 ||
[Analyze grammar]

tvatprasādāttu vijayaḥ sarvatra mama keśava || 38 ||
[Analyze grammar]

dhanyo'smyanugṛhīto'smi saṃstavānmadhusūdana || 39 ||
[Analyze grammar]

stotavyastvaṃ mayā kṛṣṇa stauṣi māṃ tvaṃ mahābhuja || 40 ||
[Analyze grammar]

vedādhyakṣaḥ surādhyakṣaḥ sarvakāmaprado bhavān || 41 ||
[Analyze grammar]

amoghadarśanastvaṃ hi varārthiṣu varapradaḥ || 42 ||
[Analyze grammar]

caturbhujaścaturmūrtiścāturhotrapravartakaḥ || 43 ||
[Analyze grammar]

cāturāśramyahotā ca caturnetā mahākaviḥ || 44 ||
[Analyze grammar]

dhanurdharaścakradharo bhavāñchaṅkhadharo mahān || 45 ||
[Analyze grammar]

bhavānpūrveṣu deheṣu khyāto bhūmidharaḥ prabho || 46 ||
[Analyze grammar]

lāṅgalī musalī cakrī devakītanayo bhavān || 47 ||
[Analyze grammar]

cāṇūramathanaścaiva gopriyaḥ kaṃsahā bhavān || 48 ||
[Analyze grammar]

govardhanadharaścaiva mallārirmallabhāvanaḥ || 49 ||
[Analyze grammar]

mallapriyo mahāmallo mahāpuruṣa ityapi || 50 ||
[Analyze grammar]

viprapriyo viprahito viprajño viprabhāvanaḥ || 51 ||
[Analyze grammar]

brahmaṇyaśca vareṇyaśca bhavāndāmodharaḥ smṛtaḥ || 52 ||
[Analyze grammar]

pralambamathanaścaiva keśihā dānavāntakaḥ || 53 ||
[Analyze grammar]

asilomnaśca hantā ca tathā rāvaṇanāśanaḥ || 54 ||
[Analyze grammar]

vibhīṣaṇasya bhagavān rājyado vālināśanaḥ || 55 ||
[Analyze grammar]

sugrīvarājyadātā tvaṃ balirājyāpahārakaḥ || 56 ||
[Analyze grammar]

ratnahartā mahāratnaḥ samudrodarasaṃbhavaḥ || 57 ||
[Analyze grammar]

varuṇaśca bhavān khyāto bhavāṃśca saridudbhavaḥ || 58 ||
[Analyze grammar]

bhavān khaḍgadharo dhanvī dhanurdharavaro mahān || 59 ||
[Analyze grammar]

dāśārha iti vikhyāto mahādhanvā dhanuḥ priyaḥ || 60 ||
[Analyze grammar]

govinda iti vikhyāta udadhistvaṃ ca suvrata || 61 ||
[Analyze grammar]

ākāśaśca tapaścaiva samudramathano bhavān || 62 ||
[Analyze grammar]

bhavān svargo bahuphalo bhavān svargadharo mahān || 63 ||
[Analyze grammar]

tvameva ca mahāmegho bījaniṣpattireva ca || 64 ||
[Analyze grammar]

trailokyamathanastvaṃ ca krodhalobhabhayāpahaḥ || 65 ||
[Analyze grammar]

bhavān kāmapradaścaiva kāmaḥ sarvadhanurdharaḥ || 66 ||
[Analyze grammar]

saṃvarto vartanaścaiva pralayo nilayo mahān || 67 ||
[Analyze grammar]

hiraṇyagarbho rūpajño rūpavānmadhusūdanaḥ || 68 ||
[Analyze grammar]

īśastvaṃ ca mahādeva asaṃkhyeyaguṇānvitaḥ || 69 ||
[Analyze grammar]

stotumicchasi māṃ deva stotavyastvaṃ yadūttama || 70 ||
[Analyze grammar]

cakṣuṣā ye tvayā ghorāḥ prāṇinastu nirīkṣitāḥ || 71 ||
[Analyze grammar]

hatāste yamadaṇḍena tiryaṅnirayagāminaḥ || 72 ||
[Analyze grammar]

ye tvayā parayā prītyā prāṇino vai nirīkṣitāḥ || 73 ||
[Analyze grammar]

iha ca pretya cāpāpāḥ sarve te svargagāminaḥ || 74 ||
[Analyze grammar]

eṣa te'haṃ mahābāho vaśagaḥ śāsane sthitaḥ || 75 ||
[Analyze grammar]

ājñāpaya mahābāho kṛtakṛtyo'smi sarvathā || 75 ||
[Analyze grammar]

jayaśabdaṃ tataḥ kṛtvā garuḍaḥ prāha keśavam || 76 ||
[Analyze grammar]

ayamasmi sthito vīra āruhasva mahābala || 77 ||
[Analyze grammar]

tataḥ kaṇṭhe pariṣvajya mādhavo garuḍaṃ tataḥ || 78 ||
[Analyze grammar]

sakhe śatruvināśāya argho'yaṃ pratigṛhyatāṃ || 79 ||
[Analyze grammar]

dattvārghyaṃ parayā prītyā śaṅkhacakragadāsibhṛt || 80 ||
[Analyze grammar]

āruroha mahābāhuḥ suparṇaṃ puruṣottamaḥ || 81 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 36

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: