Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vivāhaṃ ghoṣayāmāsuryādavāḥ śārṅgadhanvanaḥ || 1 ||
[Analyze grammar]

alaṃ kurvantu rathyāśca patākāścaiva sarvaśaḥ || 2 ||
[Analyze grammar]

āhūyantāṃ nṛpatayo brāhmaṇāśca sahasraśaḥ || 3 ||
[Analyze grammar]

sūtāśca māgadhāścaiva bandinaśca tathāpare || 4 ||
[Analyze grammar]

kalaśāśca prapūryantāṃ sumudrairapi vāribhiḥ || 5 ||
[Analyze grammar]

ucchrīyantāṃ dhvajāḥ sarve āneyā vārayoṣitaḥ || 6 ||
[Analyze grammar]

purohitāśca hūyantāṃ kumārāścaiva sarvataḥ || 7 ||
[Analyze grammar]

āhanyantāṃ mahābheryo mṛdaṅgāḥ sarvataḥ kṣitau || 8 ||
[Analyze grammar]

nṛtyantāṃ nartakāḥ sarve gāyantāṃ gāyakāstathā || 9 ||
[Analyze grammar]

bhojyantāṃ brāhmaṇāḥ sarve dīyantāṃ ca dhanāni ca || 10 ||
[Analyze grammar]

alaṃ kriyantāṃ sarvatra prāsādāḥ sarva eva hi || 11 ||
[Analyze grammar]

evamājñāpayāmāsuryādavā utsavotsukāḥ || 12 ||
[Analyze grammar]

te ca sarve yathājñaptaṃ cakruścaiva sahasraśaḥ || 13 ||
[Analyze grammar]

kvacicca susvaraṃ geyaṃ gāyakāścakrire tadā || 14 ||
[Analyze grammar]

kvacidbheryaḥ samāghnātā mahāghoṣaṃ prapūrire || 15 ||
[Analyze grammar]

rodasī pūrayāmāsuḥ pātālaṃ ca prapūritam || 16 ||
[Analyze grammar]

kvacicchaṅkhā mahārāja vyādhmātā yādaveśvaraiḥ || 17 ||
[Analyze grammar]

pṛthivīṃ kampayanto vai samudrānabhyavardhayan || 18 ||
[Analyze grammar]

kvacidgajā hayāścaiva heṣāṃ cakrurmahotsave || 19 ||
[Analyze grammar]

kumārā yadumukhyānāṃ siṃhanādamaghoṣayan || 20 ||
[Analyze grammar]

adhyakṣaḥ sātyakiścāsītkeśave hyutsavonmukhe || 21 ||
[Analyze grammar]

itaścetaśca saṃyāti niyuṅkte tatra tatra ha || 22 ||
[Analyze grammar]

yasya yasya ca yatkāryaṃ taṃ taṃ tatra niyuktavāṇ || 23 ||
[Analyze grammar]

baladevo api dharmātmā rājabhiḥ sārdhamacyutaḥ || 24 ||
[Analyze grammar]

yathārhaṃ tu yathāyogaṃ saṃmānaṃ samyojayat || 25 ||
[Analyze grammar]

evaṃ kolāhale tasmin keśavaḥ paravīrahā || 26 ||
[Analyze grammar]

brāhmaṇāṃśca mahārāja nānādigbhyaḥ samāgatān || 27 ||
[Analyze grammar]

yaduvṛddhāṃśca rājendra ugrasenapurogamān || 28 ||
[Analyze grammar]

namaskṛtya hṛṣīkeśo vivāhāya mano dadhe || 29 ||
[Analyze grammar]

anujñātaśca tai rājandhautavāsāḥ svalaṃkṛtaḥ || 30 ||
[Analyze grammar]

rukmiṇyāḥ keśavaḥ pāṇiṃ jagrāha vidhivatprabhuḥ || 31 ||
[Analyze grammar]

jayaśabdaḥ samārabdho brāhmaṇairvedapāragaiḥ || 32 ||
[Analyze grammar]

tuṣṭuvuśca jagannāthaṃ sūtamāgadhabandinaḥ || 33 ||
[Analyze grammar]

ākāśe samapadyanta śaṅkhabherīsvanāstadā || 34 ||
[Analyze grammar]

papāta puṣpavarṣaṃ ca vavau vāyuḥ sukhaṃ tathā || 35 ||
[Analyze grammar]

brāhmaṇebhyastadā dattvā ratnāni ca janārdanaḥ || 36 ||
[Analyze grammar]

aṣṭau hayasahasrāṇi pratyekaṃ viprapuṃgavān || 37 ||
[Analyze grammar]

saṃyojya ca hṛṣīkeśo vāsāṃsi vividhāni ca || 38 ||
[Analyze grammar]

gajānāṃ ca śataṃ sāgraṃ sahasramayutaṃ gavām || 39 ||
[Analyze grammar]

bhārāścaiva suvarṇānāṃ koṭīśatasahasraśaḥ || 40 ||
[Analyze grammar]

idaṃ covāca rājendra keśavaḥ paravīrahā || 41 ||
[Analyze grammar]

yad yacca śobhanaṃ vastu dīyantām ratnasaṃjñitam || 42 ||
[Analyze grammar]

arcitāścārthino rājanbhūyāsuśca mahotsave || 43 ||
[Analyze grammar]

evamājñāpya govindo rukmiṇyā saha yādavān || 44 ||
[Analyze grammar]

abhivādya svapitaraṃ devakīṃ tadanantaram || 45 ||
[Analyze grammar]

ugrasenaṃ ca rājendraṃ vṛddhānanyān sayādavān || 46 ||
[Analyze grammar]

te sarve cakruraśrūṇi harṣajāni yadūttamāḥ || 47 ||
[Analyze grammar]

nirvṛtte tu tadā rājanvivāhe keśavasya ha || 48 ||
[Analyze grammar]

ye ye samāgatāstatra nṛpā viprāḥ samantataḥ || 49 ||
[Analyze grammar]

anubhūya vivāhaṃ tu jagmuḥ sarve yathāgatam || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 23

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: