Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

mahāmātra uvāca kathamuktaṃ nāradena rājandevarṣiṇā purā || 1 ||
[Analyze grammar]

āścaryametatkathitaṃ tvattaḥ śrutamariṃdama || 2 ||
[Analyze grammar]

kathamanyena jātastvamugrasena piturvinā || 3 ||
[Analyze grammar]

tava mātrā kathaṃ rājan kṛtaṃ karmedamīdṛśam || 4 ||
[Analyze grammar]

anyāpi prākṛtā nārī na kuryācca jugupsitam || 5 ||
[Analyze grammar]

vistaraṃ śrotumicchāmi hyatra kautūhalaṃ hi me || 6 ||
[Analyze grammar]

kaṃsa uvāca yathā kathitavānvipro maharṣirnāradaḥ prabhuḥ || 7 ||
[Analyze grammar]

tathāhaṃ saṃpravakṣyāmi yadi te śravaṇe matiḥ || 8 ||
[Analyze grammar]

āgataḥ śakrasadanātsa vai śakrasakho muniḥ || 9 ||
[Analyze grammar]

candrāṃśuśuklavasano jaṭāmaṇḍalamudvahan || 10 ||
[Analyze grammar]

kṛṣṇājinottarīyeṇa rukmayajñopavītavān || 11 ||
[Analyze grammar]

daṇḍī kamaṇḍaludharaḥ prajāpatirivāparaḥ || 12 ||
[Analyze grammar]

gātā caturṇāṃ vedānāṃ vidvān gandharvavedavit || 13 ||
[Analyze grammar]

sa nārado'tha devarṣirbrahmalokacaro'vyayaḥ || 14 ||
[Analyze grammar]

tamāgatamṛṣiṃ dṛṣṭvā pūjayitvā yathāvidhi || 15 ||
[Analyze grammar]

pādyārghyamāsanaṃ dattvā saṃpraveśyopaveśya ha || 16 ||
[Analyze grammar]

mukhopaviṣṭo'tha muniḥ dṛṣṭvā ca kuśalaṃ mama || 17 ||
[Analyze grammar]

uvāca ca prītamanā devarṣirbhāvitātmavān || 18 ||
[Analyze grammar]

pūjito'haṃ tvayā vīra vidhidṛṣṭena karmaṇā || 19 ||
[Analyze grammar]

idaṃ eko mama vacaḥ śrūyatāṃ pratigṛhyatām || 20 ||
[Analyze grammar]

gato'haṃ devasadanaṃ sauvarṇaṃ meruparvatam || 21 ||
[Analyze grammar]

so'haṃ kadāciddevānāṃ samāje merumūrdhani || 22 ||
[Analyze grammar]

tatra mantrayatāmeva devatānāṃ mayā śrutam || 23 ||
[Analyze grammar]

bhavataḥ sānugasyeha vadhopāyaḥ sudāruṇaḥ || 24 ||
[Analyze grammar]

tatraiṣā devakī yā te mathurāyāṃ pitṛṣvasā || 24 ||
[Analyze grammar]

tatraiṣa devakīgarbho viṣṇurlokanamaskṛtaḥ || 25 ||
[Analyze grammar]

yo'syā garbho'ṣṭamaḥ kaṃsa sa te mṛtyurbhaviṣyati || 26 ||
[Analyze grammar]

devānāṃ sa tu sarvasvaṃ tridivasya gatiśca saḥ || 27 ||
[Analyze grammar]

paraṃ rahasyaṃ devānāṃ sa te mṛtyurbhaviṣyati || 28 ||
[Analyze grammar]

yatnaśca kriyatāṃ kaṃsa garbhānāṃ pātanaṃ prati || 29 ||
[Analyze grammar]

nāvajñā ripave kāryā subaleṣvabaleṣu vā || 30 ||
[Analyze grammar]

na cāyamugrasenastu pitā tava mahābala || 31 ||
[Analyze grammar]

drumilo nāma tejasvī saubhasya patirūrjitaḥ || 32 ||
[Analyze grammar]

jātastenāsi kaṃsa tvaṃ nograsenena vīryavān || 32 ||
[Analyze grammar]

śrutvāhaṃ tadvacastasya kiṃcid roṣasamanvitaḥ || 33 ||
[Analyze grammar]

bhūyo'pṛcchaṃ kathaṃ brahmandrumilo nāma dānavaḥ || 34 ||
[Analyze grammar]

mama mātrā kathaṃ tasya brūhi vipra samāgamaḥ || 35 ||
[Analyze grammar]

etadicchāmyahaṃ śrotuṃ vistareṇa tapodhana || 36 ||
[Analyze grammar]

nārada uvāca hanta te vartayiṣyāmi śṛṇu rājanyathārthataḥ || 37 ||
[Analyze grammar]

drumilasya ca mātrā te saṃvādaṃ ca samāgamam || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 14

Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: