Cidgaganacandrika (study)

by S. Mahalakshmi | 2017 | 83,507 words

Cidgaganacandrika 84 [Gurukrama], English comparative study extracted from the two available commentaries—the Divyacakorika and the Kramaprakashika. The Cidgagana-candrika is an important Tantric work belonging to the Krama system of Kashmir Shaivism. Written by Kalidasa (Shrivatsa) in 312 Sanskrit verses, it deals with the knowledge regarding both the Macrocosmic and Microcosmic phenomena

This book contains Sanskrit text which you should never take for granted as transcription mistakes are always possible. Always confer with the final source and/or manuscript.

Verse 84 [Gurukrama]

Sanskrit text, Unicode transliteration and English commentary of verse 84:

खेचरीप्रभृतिरम्ब शाकिनीप्रान्त एष तव यो गुरुक्रमः ।
सृष्टितश्च यदनाख्यविक्रमं चक्रमेतदखिलं तवोद्गमः ॥ ८४ ॥

khecarīprabhṛtiramba śākinīprānta eṣa tava yo gurukramaḥ |
sṛṣṭitaśca yadanākhyavikramaṃ cakrametadakhilaṃ tavodgamaḥ || 84 ||

Comparative analysis of commentaries and excerpts in English:

[Gurukrama]

Vyomavāmeśvarī moves in four states called:

  1. Khecarī (Pramātṛ-rūpa),
  2. Gocarī (Antaḥkaraṇa-rūpā),
  3. Dikcarī (Bahiskaraṇa-rūpā) and
  4. Bhūcarī (Bhāvasvabhava-rūpā).

The Śaktis who rule the Ṣatcakras are:

  1. Ḍākinī,
  2. Rākiṇī,
  3. Lākinī,
  4. Kākinī,
  5. Śākinī and
  6. Hākinī.

Leaving out Hākinī-Ajna [Ajña?], the other five cakra rulers (Ḍākinī-Mūlādhāra, Rākiṇī-Svādhiṣṭaṇa [Svādhiṣṭhāna?], Lākinī-Maṇipūraka, Kākinī-Anāhata, Śākinī-Viśuddhī [Viśuddhi?]) correspond to Khecaryādi-pañcaśaktis in the Gurukrama[1]. Before Sṛṣṭi and after Saṃhāra there is an abode called Anākhyā which is a special abode sought for by the Sādhakas.

Krama is known as the different phases of one Śakti in a certain process, known as:

  1. Sṛṣṭi,
  2. Sthiti,
  3. Laya and
  4. Anākhyā.

Anākhyā-cakra is process of withdrawal but it forms the prime phase of Akrama.

Notes and Sanskrit references:

[1] [Mahānayaprakāśa] IX Ullasa shloka 23.—

citiśaktirūpāyā vāmeśvaryāḥ khecarī-gocarī-dikcarī-bhūcīrarūpāścatasra avasthābhedāḥ, tāśca krameṇa pramātṛ-antaḥkaraṇa-bahiṣkaraṇa-bhāvasvabhāvāḥ śaktayaḥ | anyāśca -

ḍākinī rākiṇī caiva lākinī kākinī tathā |
śākinī hākinī caiva kramāt ṣaṭpaṅkajādhipāḥ ||

iti ṣaṭcakranirūpaṇaṭīkāyāmuktāḥ | ṣaṭcakraśaktayastatra khecaryādikāḥ | hākinīṃ hitvā śākinyantaḥ gurukramaḥ | sṛṣṭitaḥ prāk saṃhārācca paratra anākhyo nāma vikramaḥ, viśiṣṭaḥ kramo vikramaḥ | taduktaṃ mahānayaprakāśe navama ullāse-

tatsṛṣṭisthitisaṃhārarūpe yo yaḥ kramaḥ sthitaḥ |
tatra tatrākramatvena anākhyaṃ prathamaṃ smṛtam ||

Cf. [Kramaprakāśikā] p 51-[Cidgaganacandrikā]-84.—

etacca anākhyacakramapi kvaciducyate |
tad yathā mahānayaprakāśe navama ullāse-

anākhyacakraprādhānyāt pūjanīyatayā sthitā || 18 || iti |
anākhyacaṃkra yadyapyakramam, tathāpi kramarūpam |
taduktaṃ tatraiva-

anākhyamakramamapi kramātmaiva tadāśrayāt || 19 || iti |
kramalakṣaṇaṃ tu mahānayaprakāśe tṛtīya udaye 6 ślokavyākhyāvasare-

bhedaiścaturbhirekasyāṃ śaktau yatkramaṇaṃ kramāt |
sṛṣṭisthitilayānākhyaiḥ sa kramaḥ parikīrtitaḥ || iti |

Like what you read? Consider supporting this website: