Cidgaganacandrika (study)

by S. Mahalakshmi | 2017 | 83,507 words

Cidgaganacandrika 62 [Anava visarga], English comparative study extracted from the two available commentaries—the Divyacakorika and the Kramaprakashika. The Cidgagana-candrika is an important Tantric work belonging to the Krama system of Kashmir Shaivism. Written by Kalidasa (Shrivatsa) in 312 Sanskrit verses, it deals with the knowledge regarding both the Macrocosmic and Microcosmic phenomena

This book contains Sanskrit text which you should never take for granted as transcription mistakes are always possible. Always confer with the final source and/or manuscript.

Verse 62 [Āṇava visarga]

Sanskrit text, Unicode transliteration and English commentary of verse 62:

तत्तदर्थमयभोग्यलक्षणानन्दमूर्तिरयमुत्तमः पुमान् ।
अर्पणेन जगतश्चिदम्बरे भाति संहृतिमयः शिवे तव ॥ ६२ ॥

tattadarthamayabhogyalakṣaṇānandamūrtirayamuttamaḥ pumān |
arpaṇena jagataścidambare bhāti saṃhṛtimayaḥ śive tava || 62 ||

Comparative analysis of commentaries and excerpts in English:

[Āṇava visarga]

Jīva or Āṇava visarga, enjoys the Arthamaya jagat, visible world; by consuming that world by her power of Cidambara, knowledge, he, the Jīva shines as the destroyer, the Paraśiva; thus he transforms himself into the foremost among men and is bliss incarnate.[1]

Śiva the enjoyer as well as Destroyer

Śakti through the creation of Sentient and Insentient objects compliments Śiva with enjoyment. She becomes the creator of Ānanda Śiva[2]. She consumes the same Jagat in the Cidākāsa in the process of destruction and makes Śiva the destroyer.

Notes and Sanskrit references:

[1] Cf. [Divyacakorikā] p 115-[Cidgaganacandrikā] 62.—

vāgarthasāmarasyavartmanā pracyutāṇavavisargavilāsabhedabhāvasya prāpta śāktaśāmbhavā nuttaravisargavilāsā\'bhedabhāvasya ca dvādaśāntonma nīprakāśamahābindu dhāmātmaka prakāśacakrasvābhāvyenaivābhinnānandamūrti cakramayapuruṣottamabhāvamapi dyotayati.

[2] Cf. [Kramaprakāśikā] p 38-[Cidgaganacandrikā]- 62.—

śaktireva tattadarthamayabhogyavastusargadvārā parasmin puṃsi śive tattadvastvanubhavajanmānamānandaṃ sampādayatīti sargasthityoḥ śivānandamūrtirbhāti | yadā tu saivabhogyajātaṃ jagat cidambarepravi lāpayati tadā bhogyasya vastuno\'bhāvena sa eva paraḥ pumān saṃhṛtimayo bhāti, na tvānandamaya ityevaṃ śivasyāpyānandasampādikāṃ svātantryaśaktiṃ śivāṃ stauti.

Like what you read? Consider supporting this website: