Cidgaganacandrika (study)

by S. Mahalakshmi | 2017 | 83,507 words

Cidgaganacandrika 47 [Ishvara and Jiva Bhavas], English comparative study extracted from the two available commentaries—the Divyacakorika and the Kramaprakashika. The Cidgagana-candrika is an important Tantric work belonging to the Krama system of Kashmir Shaivism. Written by Kalidasa (Shrivatsa) in 312 Sanskrit verses, it deals with the knowledge regarding both the Macrocosmic and Microcosmic phenomena

This book contains Sanskrit text which you should never take for granted as transcription mistakes are always possible. Always confer with the final source and/or manuscript.

Verse 47 [Īśvara and Jīva Bhāvas]

Sanskrit text, Unicode transliteration and English commentary of verse 47:

युक्तितोऽम्ब ! तव वृत्तिपञ्चकं पञ्चभूतगुणवृत्ति लक्ष्यते ।
घर्मिवृत्तिकृतसिद्धनामकं धर्मवृत्तिकृतशक्तिनाम ते ॥ ४७ ॥

yuktito'mba ! tava vṛttipañcakaṃ pañcabhūtaguṇavṛtti lakṣyate |
gharmivṛttikṛtasiddhanāmakaṃ dharmavṛttikṛtaśaktināma te || 47 ||

Comparative analysis of commentaries and excerpts in English:

[Īśvara and Jīva Bhāvas]

Ambā by knowledge or inter mixture, appears as the five elements and their virtues. The five channels through which, her power flows, have a dual aspect as Dharmi and Dharma, as substance and its nature. They are termed Siddhās and Śaktis.

Siddhās are—

  1. Brahmā,
  2. Viṣṇu,
  3. Rudra,
  4. Īśvara and
  5. Sadāśiva.

Śaktis are:

  1. Sarasvatī,
  2. Lakshmī,
  3. Gaurī,
  4. Ambika and
  5. Jyeṣṭha,

Both are her faces in Īśvara Bhāva. Thus, she shines as everything. That which is revealed or perceived as her self is Jīva Bhāva.[1]

Manifestation of Five Siddhas and Five Śaktis

The five functions[2] Pramāṇa etc., illumine the insentient pañcamahābhūtas with their respective characteristics:

  1. Śabda,
  2. Sparśa,
  3. Rūpa,
  4. Rasa,
  5. Gandha.

Akula Śiva is not tainted with any activity.

All [the following five functions in the manifestation of universe, pertain only to Śakti]:—

  1. Sṛṣṭi [Sṛṣṭi?],
  2. Sthiti,
  3. Saṃhāra,
  4. Tirodhāna and
  5. Anugraha.

The [following male aspects (as per Agamas) form the Siddha-pañcakas]:

  1. Brahma,
  2. Viṣṇu,
  3. Rudra,
  4. Īśvara and
  5. Sadāśiva.

The feminine aspects are called Śaktipañcaka viz.

  1. Bhārati,
  2. Viśvambārā [Viśvāmbarā?],
  3. Raudri,
  4. Īśvari and
  5. Sadāśivā.[3]

These five Śaktis[4] through their five Siddha forms , execute the aforesaid five functions.

Notes and Sanskrit references:

[1] Cf. [Divyacakorikā] p 90-[Cidgaganacandrikā] 47.—

khecaryādisaktipañcakameva yauktikapāṃcabhautikavṛttipañcakātmanā parasparadharmidharmavivakṣābhedena śivaśaktināmapañcakavyavarhāेthabhavatītyāha.

[2] Cf. [Kramaprakāśikā] p 29-[Cidgaganacandrikā]-47.—

yadā vṛttayaḥ samudācaranti, tadā sakāryāṇi pañcabhūtāni kulākhyānyavabhāsante |
vṛttinirodhe tu akulaṃ śivatattvaṃ cidrūpaṃ | - svaprakasam prakasate.

[3] Cf. [Yoginīhṛdaya] Bhavarthasvarupanirupana vyakhya sl 17-[Kramaprakāśikā]-p30Cgc.47—

brahmā'trasṛṣṭāvadhipatiretasya bhāratī śaktiḥ iti| tatraivāgre'nupadam—“sṛṣṭisthitau tu viṣṇuḥ kartā viśvambharā'sya śaktiḥ syāt iti | tato'gre—rudro'dhipatiḥ śaktī raudrī syāttatra sṛṣṭisaṃhāre” iti |

Cf. [Lalitāsahasranāma] 115.—

saṃhāriṇī rudrarūpā tirodhānakarīśvarī |
sadāśivā'nugrahadā pañcṛkatyaparāyaṇā ||

[4] Cf. - [Lalitāsahasranāma] 112.—

pañcapretāsanāsīnā pañcabrahmasvarūpiṇī |
cinmayī paramānandā vijñānaghanarūpiṇī ||

Cf. Tripurasiddhanta Kp p 30-[Cidgaganacandrikā]-47.—

nirviśeṣamapi brahma svasmin māyā vilāsataḥ |
brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ ||
ityākhyāvaśataḥ pañcabrahmarūpeṇa saṃsthitam || iti |

Like what you read? Consider supporting this website: