Chaitanya Bhagavata

by Bhumipati Dāsa | 2008 | 1,349,850 words

The Chaitanya Bhagavata 3.3.510, English translation, including a commentary (Gaudiya-bhasya). This text is similair to the Caitanya-caritamrita and narrates the pastimes of Lord Caitanya, proclaimed to be the direct incarnation of Krishna (as Bhagavan) This is verse 510 of Antya-khanda chapter 3—“Mahaprabhu’s Deliverance of Sarvabhauma, Exhibition of His Six-armed Form, and Journey to Bengal”.

Bengali text, Devanagari and Unicode transliteration of verse 3.3.510-511:

যেন রূপ মত্স্য-কূর্ম-আদি অবতার আবির্ভাব-তিরোভাব যেন তা’-সবার এই মত ভাগবত কারো কৃত নয আবির্ভাব তিরোভাব আপনেই হয ॥ ৫১০-৫১১ ॥

येन रूप मत्स्य-कूर्म-आदि अवतार आविर्भाव-तिरोभाव येन ता’-सबार एइ मत भागवत कारो कृत नय आविर्भाव तिरोभाव आपनेइ हय ॥ ५१०-५११ ॥

yena rūpa matsya-kūrma-ādi avatāra āvirbhāva-tirobhāva yena tā’-sabāra ei mata bhāgavata kāro kṛta naya āvirbhāva tirobhāva āpanei haya || 510-511 ||

yena rupa matsya-kurma-adi avatara avirbhava-tirobhava yena ta’-sabara ei mata bhagavata karo krta naya avirbhava tirobhava apanei haya (510-511)

English translation:

(510-511) “As the various incarnations of the Lord headed by Matsya and Kūrma appear and disappear, the Śrīmad Bhāgavatam, which is not composed by man, appears and disappears by its own sweet will.

Commentary: Gauḍīya-bhāṣya by Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura:

See Śrīmad Bhāgavatam (11.14.3 and 1.3.43). In the Bṛhad-āraṇyaka Upaniṣad (2.4.10) it is stated:

are ‘sya mahato bhūtasya niśvasitam etad yad ṛg-vedo yajur-vedaḥ sāma- vedo ‘tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥślokāḥ sūtrānyānuvyākhyānānyasyai vaitāni sarvāṇi niśvasitāni

“The Ṛg Veda, Yajur Veda, Sāma Veda, and Atharva Veda, the Itihāsas, or histories, the Purāṇas, the Upaniṣads, the ślokas, or mantras chanted by the brāhmaṇas, the sūtras, or accumulations of Vedic statements, as well as vidyā, transcendental knowledge, and the explanations of the sūtras and mantras are all emanations from the breathing of the great Personality of Godhead.”

Like what you read? Consider supporting this website: