Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 95 - śākunottarādhyāyaḥ [śākunottara-adhyāya]

[English text for this chapter is available]

digdeśaceṣṭāsvaravāsararkṣamuhūrtahorākaraṇodayāṃśān |
carasthira ca buddhvā phalāni pravaded rutajṇaḥ || 1 ||
[cirasthironmiśrabalābalaṃ | carasthira]
[Analyze grammar]

dvividhaṃ kathayanti saṃsthitānāmāgāmisthirasaṃjñitaṃ ca kāryam |
nṛpadūtacarānyadeśajātānyabhighātaḥ svajanādi cāgamākhyam || 2 ||
[Analyze grammar]

udbaddhasaṃgrahaṇabhojanacauravahnivarṣotsavātmajavadhāḥ kalaho bhayaṃ ca |
vargaḥ sthiro'yamudayenduyute sthirarkṣe vidyātsthiraṃ caragṛhe ca caraṃ yaduktam || 3 ||
[Analyze grammar]

sthirapradeśopalamandireṣu surālaye bhūjalasannidhau ca |
sthirāṇi kāryāṇi carāṇi yāni calapradeśādiṣu cāgamāya || 4 ||
[Analyze grammar]

āpyodayarkṣakṣaṇadigjaleṣu pakṣāvasāneṣu ca ye pradīptāḥ |
sarve'pi te vṛṣṭikarā ruvantaḥ śānto'pi vṛṣṭiṃ kurute'mbucārī || 5 ||
[Analyze grammar]

āgneyadiglagnamuhūrtadeśeṣvarkapradīpto'gnibhayāya rauti |
viṣṭyāṃ yamarkṣodayakaṇṭakeṣu niṣpatravallīṣu ca doṣakṛtsyāt || 6 ||
[moṣakṛt]
[Analyze grammar]

grāmyaḥ pradīptaḥ svaraceṣṭitābhyām 95.07b ugro ruvan kaṇṭakini sthitaśca |
bhaumarkṣalagne yadi nairṛtīṃ ca |
sthito'bhitaścetkalahāya dṛṣṭaḥ || 7 ||
[Analyze grammar]

lagne'tha vendorbhṛgubhāṃśasaṃsthe vidiksthito'dhovadanaśca rauti |
dīptaḥ sa cetsaṃgrahaṇaṃ karoti yonyā tayā yā vidiśi pradiṣṭā || 8 ||
[Analyze grammar]

puṃrāśilagne viṣame tithau ca diksthaḥ pradīptaḥ śukuno narākhyaḥ |
vācyaṃ tadā saṃgrahaṇaṃ narāṇāṃ miśre bhavetpaṇḍakasamprayogaḥ || 9 ||
[Analyze grammar]

evaṃ raveḥ kṣetranavāṃśalagne lagne sthite vā svayameva sūrye |
dīpto'bhidhatte śakuno virauti puṃsaḥ pradhānasya hi kāraṇaṃ tat || 10 ||
[vivāsaṃ]
[Analyze grammar]

prārambhamāṇeṣu ca sarvakāryeṣvarkānvitādbhādgaṇayedvilagnam |
samptadvipacceti yathā krameṇa sampadvipacceti tathaiva vācyam || 11 ||
[prārabhyamāṇeṣu | vāpi | vācyā]
[Analyze grammar]

kāṇenākṣṇā dakṣiṇenaiti sūrye candre lagnāddvādaśe cetarena |
lagnasthe'rke pāpadṛṣṭe'ndha eva kubjaḥ svarkṣe śrotrahīno jaḍo vā || 12 ||
[Analyze grammar]

krūraḥ ṣaṣṭhe krūradṛṣṭo vilagnād yasmin rāśau tadgṛhāṅge vraṇo'sya |
evaṃ proktaṃ yanmayā janmakāle cihnaṃ rūpaṃ tattadasminvicintyam || 13 ||
[syāt]
[Analyze grammar]

ataḥ paraṃ lokanirūpitāni dravyeṣu nānākṣarasaṃgrahāṇi |
iṣṭapraṇītāni vibhājitāni nāmāni kendrakramaśaḥ pravakṣye || R(1) ||
[Analyze grammar]

lagnāmbusaṃsthāstanabhaḥsthiteṣu kṣetreṣu ye lagnagatā gṛhāṃśāḥ |
tebhyo'kṣarāṇyātmagṛhāśrayāṇi vindyādgrahāṇāṃ svagaṇakrameṇa || R(2) ||
[Analyze grammar]

kavargapūrvān kujaśukracāndrijīvārkajānāṃ pravadanti vargān |
yakārapūrvāḥ śaśino niruktā varṇāstvakāraprabhavā raveḥ syuḥ || R(3) ||
[Analyze grammar]

dreṣkāṇavṛddhyā pravadanti nāma tripañcasaptākṣaramojarāśau |
yugme tu vindyāddvicatuṣkaṣaṭkaṃ nāmākṣarāṇi grahadṛṣṭivṛddhyā || R(4) ||
[Analyze grammar]

vargottame dvyakṣarakaṃ carāṃśe sthirarkṣabhāge caturakṣaraṃ tat |
ojeṣu caibhyo viṣamākṣarāṇi syurdvisvabhāveṣu tu rāśivacca || R(5) ||
[Analyze grammar]

dvimūrtisaṃjñe tu vadeddvināma saumyekṣite dviprakṛtau ca rāśau |
yāvān gaṇaḥ svodayago'ṃśakānāṃ tāvān grahaḥ saṃgrahake'kṣarāṇām || R(6) ||
[Analyze grammar]

saṃyogamādau bahuleṣu vindyātkūṭeṣu saṃyogaparaṃ vadanti |
svoccāṃśake dviṣkṛtamṛkṣayogādgurvakṣaraṃ tadbhavanāṃśake syāt || R(7) ||
[Analyze grammar]

mātrādiyuksyādgrahayuktrikoṇe dreṣkāṇaparyāyavadakṣareṣu |
nabhobaleṣūrdhvamadho'mbujeṣu jñeyo visargastu balānviteṣu || R(8) ||
[visargo'stabala]
[Analyze grammar]

śīrṣodayeṣūrdhvamuśanti mātrāmadhaśca pṛṣṭhodayaśabditeṣu |
tīryakca vindyādubhayodaye tāṃ dīrgheṣu dīrghāmitareṣu cānyām || R(9) ||
[Analyze grammar]

prāglagnatoyāstanabhaḥsthiteṣu bheṣvaṃśakebhyo'kṣarasaṃgrahaḥ syāt |
krūro'kṣaraṃ hanti catuṣṭayastho dṛṣṭyāpi mātrāṃ ca trikoṇago vā || R(10) ||
[Analyze grammar]

śubhagrahastūrjitavīryabhāgī sthānāṃśatulyākṣaradaḥ sa coktaḥ |
paśyan sthitaḥ kendratrikoṇayorvā svocce'pi varṇadvayamātmabhāge || R(11) ||
[Analyze grammar]

kṣetreśvare kṣīṇabale'ṃśake ca mātrākṣaraṃ nāśamupaiti tajjam |
asambhave'pyudbhavameti tasminvargādyamuccāṃśayujīśadṛṣṭe || R(12) ||
[Analyze grammar]

kendre yathāsthānabalaprakarṣaṃ kṣetrasya tatkṣetrapateśca buddhvā |
kāryo'kṣarāṇāmanupūrvayogo mātrādisaṃyogavikalpanā ca || R(13) ||
[Analyze grammar]

tatrādirāśyādicaturvilagnamādyaṃśakādikramaparyāyeṇa |
grahāṃśakebhyaḥ svagaṇākṣarāṇāmanvarthane prāptiriyaṃ vidhāryā || R(14) ||
[Analyze grammar]

meṣe kakāro hibuke yakārastule cakāro makare pakāraḥ |
meṣe chakāro hibuke'pyakārastule khakāro makare phakāraḥ || R(15) ||
[Analyze grammar]

meṣe ṭakāro hibuke ṭhakārastule takāro makare thakāraḥ |
meṣe tu rephā hibuke jakārastule bakāro makare gakāraḥ || R(16) ||
[Analyze grammar]

ākāramādye'mbugate ghakāramaste bhakāraṃ makare jhakāram |
lagne ḍakāraṃ hibuke dakāramaste dhakāraṃ makare ḍhakāram || R(17) ||
[Analyze grammar]

lagne ñakāro hibuke makārastule ṅakāro makare lakāraḥ |
lagne kakāro hibuke pakārastule cakāro makare ikāraḥ || R(18) ||
[Analyze grammar]

lagne nakāro hibuke takārastule ṇakāro makare ṭakāraḥ |
ityetaduktaṃ carasaṃjñakasya vakṣye sthirākhyasya catuṣṭayasya || R(19) ||
[Analyze grammar]

vṛṣe phakāro hibuke khakāraḥ kīṭe vakāro nṛghaṭe chakāraḥ |
ādyāṃśakebhyo matimānvidadhyādanukrameṇa sthirasaṃjñakeṣu || R(20) ||
[Analyze grammar]

lagne bakāro hibuke jakāra īkāramaste'mbarage gakāraḥ |
vṛṣe thakāro hibuke ṭakāraḥ kīṭe ḍakāro nṛghaṭe dakāraḥ || R(21) ||
[Analyze grammar]

vṛṣe ghakāro hibuke śakāraḥ kīṭe jhakāro nṛghaṭe bhakāraḥ |
lagne jakāro hibuke ukāraḥ kīṭe ṅakāro nṛghaṭe makāraḥ || R(22) ||
[Analyze grammar]

lagne ḍhakāro'tha jale ṇakāraścāste dhakāro'mbarage nakāraḥ |
vṛṣe ṣakāro hibuke cakāraḥ kīṭe pakāro nṛghaṭe kakāraḥ || R(23) ||
[Analyze grammar]

ūkāramāhurvṛṣabhe jale khamaste phakāro nṛghaṭe chakāraḥ |
antye vṛṣe ṭam tamuśanti siṃhe thaṃ saptage ṭhaṃ pravadanti kumbhe || R(24) ||
[Analyze grammar]

dvimūrtisaṃjñe mithune jakārāḥ ṣaṣṭhe bakāraḥ prathamāṃśake syāt |
dhanurdhare'stopagate gakāro mīnadvaye cāmbarage sakāraḥ || R(25) ||
[Analyze grammar]

lagne ghakāro hibuke bhakāraścāste jhakāro'mbaramadhyage ī |
lagne dakāro hibuke dhakāramaste ḍakāraṃ vidurambare ḍham || R(26) ||
[Analyze grammar]

lagne makāro hibuke ṅakāraś aste hakāro'mbarage ñakāraḥ |
lagne pakāro jalage cakāra aikāramaste'mbarage kakāraḥ || R(27) ||
[Analyze grammar]

prāglagne naṃ jalage ṇamāhurastaṃ gate ṭaṃ nabhasi sthite tam |
prāglagnage khaṃ jalage yamāhurastaṃ gate chaṃ nabhasi sthite pham || R(28) ||
[Analyze grammar]

lagne jamokāramathāmbusaṃsthe gamastasaṃsthe vidurambare bam |
ṭhaṃ lagnage'ntye hibukāśrite ḍaṃ thamastage daṃ nabhasi sthite vai || R(29) ||
[Analyze grammar]

evaṃ vikalpo'kṣarasaṃgraho'yaṃ nāmnāṃ niruddiṣṭavidhāna uktaḥ |
sarveṣu lagneṣu ca ke cidevamicchanti pūrvoktavidhānavattu || R(30) ||
[Analyze grammar]

kendrāṇi vā kendragatāṃśakaiḥ svaiḥ pṛthakpṛthaksaṃguṇitāni kṛtvā |
trikṛdvibhaktaṃ vidurakṣaraṃ tatkṣetreśvarasyāmśaparikramasvam || R(31) ||
[Analyze grammar]

saṃcintitaprārthitanirgateṣu naṣṭakṣatastrīratibhojaneṣu |
svapnarkṣacintāpuruṣādivargeṣveteṣu nāmānyupalakṣayeta |
dvyakṣaraṃ caragṛhāṃśakodaye āma cāsya caturakṣaraṃ sthire |
nāmayugmamapi ca dvimūrtiṣu tryakṣaraṃ bhavati cāsya pañcabhiḥ || 14 ||
[Analyze grammar]

kādyāstu vargāḥ kujaśukrasaumyajīvārkajānāṃ kramaśaḥ pradiṣṭāḥ |
varṇāṣṭakaṃ yādi ca śītaraśme raverakārātkramaśaḥ svarāḥ syuḥ || 15 ||
[Analyze grammar]

nāmāni cāgnyambukumāraviṣṇuśakrendrapatnīcaturānanānām |
tulyāni sūryātkramaśo vicintya dvitryādivarṇairghaṭayetsvabuddhyā || 16 ||
[Analyze grammar]

vayāṃsi teṣāṃ stanapānabālyavratasthitā yauvanamadhyavṛddhāḥ |
atīvavṛddhā iti candrabhaumajñaśukrajīvārkaśanaiścarāṇām || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the śākunottarādhyāyaḥ [śākunottara-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: