Brihat-katha-shloka-samgraha [sanskrit]

35,982 words

The Sanskrit edition of the Brihat-katha-shloka-samgraha: an epic story in the form of a narrative detailling Naravahanadatta’s quest to become the emperor of the Vidyadharas. Similair to the Kathasaritsagara, the Brhatkathaslokasamgraha also represents one of the several abridgements of the “Great Story” (Brihatkatha), said to have originally consisted of 700,000 shlokas (metrical verses). Alternative titles: Bṛhatkathāślokasaṃgraha (बृहत्कथाश्लोकसंग्रह), Bṛhatkathāślokasaṅgraha (बृहत्कथाश्लोकसङ्ग्रह), Bṛhat-kathā-śloka-saṃgraha (बृहत्-कथा-श्लोक-संग्रह), Brihatkathashlokasamgraha, Brhatkathaslokasangraha, Brhat-katha-sloka-samgraha (sangraha).

ityākhyāya kathitau ca mithaḥ pravrajitau gatau |
drutapravahaṇārūḍho gomukhaśca parāgataḥ || 1 ||
[Analyze grammar]

māmavocatsa vanditvā prītidāsaḥ punarvasuḥ |
sarvanāgarakaśreṇigrāmaṇīrdṛśyatāmiti || 2 ||
[Analyze grammar]

atha praṇatamadrākṣamanulbaṇavibhūṣaṇam |
yuvānamapi vainītyāl lajjitasthaviraṃ naram || 3 ||
[Analyze grammar]

gomukhākhyātamāhātmyaṃ taṃ cāliṅgitavānaham |
saṃbhāvitaguṇāḥ sadbhirarhantyeva ca satkriyām || 4 ||
[Analyze grammar]

atha yānaṃ samāruhya tatpunarvasuvāhakam |
sāṃyātrika ivāmbhodhiṃ tadāvāsamavātaram || 5 ||
[Analyze grammar]

sevitāhāraparyantaśarīrasthitisādhanaḥ |
dinaśeṣaṃ nayāmi sma gītiśrutivinodanaḥ || 6 ||
[Analyze grammar]

tataḥ suptajane kāle pṛṣṭavānasmi gomukham |
kathameṣa tvayā prāptaḥ suhṛdityatha so'bravīt || 7 ||
[Analyze grammar]

śrūyatāmastyahaṃ yuṣmānvanditvā punarāgataḥ |
na ca kaṃcana paśyāmi yogyamāśrayadāyinam || 8 ||
[Analyze grammar]

tataścintitavānasmi dhanavidyādidāyinām |
saṃbhavaḥ sarvasādhūnāṃ nāsti rājakulādṛte || 9 ||
[Analyze grammar]

yogakṣemaprayuktā hi prāyaḥ sajjanasaṃsadaḥ |
rājadvāraṃ vigāhante samudramiva sindhavaḥ || 10 ||
[Analyze grammar]

rājadvāraṃ tato gatvā yāciṣye kaṃcidāśrayam |
rājadvāraṃ hi kāryāṇāṃ dvāramuktaṃ budhairiti || 11 ||
[Analyze grammar]

nigrahānugrahaprāptalokakolāhalākulam |
tadgatvā smṛtavānasmi pretādhipadhanādhipau || 12 ||
[Analyze grammar]

mahāmanuṣyacaritaḥ puruṣo'yaṃ vibhāvyate |
āśrayaprārthanā tasmānnāsmin saṃpadyate mṛṣā || 13 ||
[Analyze grammar]

ayamanyaḥ suveṣo'pi kīnāśavirasākṛtiḥ |
tena saṃbhāvyate nāsmātprārthanāphalamaṇvapi || 14 ||
[Analyze grammar]

puruṣaṃ puruṣaṃ tatra ciramitthaṃ vicārayan |
abhyantarātpratīhāraṃ dṛṣṭavānasmi nirgatam || 15 ||
[Analyze grammar]

svastikāranamaskārajyotkārān sa ca kāryiṇām |
pratimānitavān sarvān sakṛnnamitamastakaḥ || 16 ||
[Analyze grammar]

atha vijñāpanāmātraṃ paśyadbhiḥ kāryasādhanam |
kāryibhiryugapattatra kāryavijñāpanā kṛtā || 17 ||
[Analyze grammar]

tebhyastenāpi sāmānyamekamevottaraṃ kṛtam |
bhavataḥ sumukho rājā mā tvariṣṭa bhavāniti || 18 ||
[Analyze grammar]

sa pratīhāraveṣaṃ ca vārabāṇādimaṅgataḥ |
avatārya samīpasthe nyastavānparicārake || 19 ||
[Analyze grammar]

taṃ ca dṛṣṭvā samāptaiva samāśrayagaveṣaṇā |
na hi dṛṣṭasuvarṇādriḥ tāmraṃ dhamati vātikaḥ || 20 ||
[Analyze grammar]

svastikṛtvā tatastasmai svagṛhānpratigacchate |
māṃ muhuḥ paśyatā prītyā tenaiva sahito'gamam || 21 ||
[Analyze grammar]

gṛhe ca kṛtasatkāramasau māmanuyuktavān |
āgacchati kutaḥ kiṃ vā madicchati bhavāniti || 22 ||
[Analyze grammar]

mayoktaṃ bhrātarāvāvāṃ dvijau dvāvāgamārthinau |
vidyāsthānamidaṃ śrutvā avantideśātsamāgatau || 23 ||
[Analyze grammar]

iha vāsitumicchāvo yuṣmatkṛtaparigrahau |
balavattaragupto hi kṛśo'pi balavāniti || 24 ||
[Analyze grammar]

tenoktaṃ tvādṛśāmetadguṇagrahaṇakāṅkṣiṇām |
agrāmyālāparūpāṇāṃ svagṛhaṃ bhavatāmiti || 25 ||
[Analyze grammar]

muhūrtaṃ tatra cāsīnaḥ śrutavānahamutthitam |
kṣubhitāmbhodhikallolakolāhalamiva kṣaṇam || 26 ||
[Analyze grammar]

māṃ tadākarṇanotkarṇamasau sasmitamuktavān |
kiṃ tvametanna vettheti na vedeti mayoditam || 27 ||
[Analyze grammar]

ayaṃ punarvasurnāma dātā vāṇijadārakaḥ |
vṛtaḥ kitavasaṃghena dīvyati dyūtamaṇḍape || 28 ||
[Analyze grammar]

yadā vijayate dyūte sa sarvaṃ draviṇaṃ tadā |
vitaratyarthivargāya tasyaiṣa tumulo dhvaniḥ || 29 ||
[Analyze grammar]

jīyamāne punastasmiñjānumūrdhasthamastakāḥ |
viṣādamuṣitālāpādhyāyanti śivamarthinaḥ || 30 ||
[Analyze grammar]

yadi kautūhalaṃ tatra tato'sau dṛśyatāmiti |
pratīhāreṇa kathite tataścintitavānaham || 31 ||
[Analyze grammar]

nītividyāvayovṛddhairamātyaiḥ kiṃ prayojanam |
yeṣāṃ yantritavākkāyairagrato duḥkhamāsyate || 32 ||
[Analyze grammar]

yaḥ samānavayaḥśīlo muktahastaḥ sakiṃcana |
vyasanī ca svatantraśca so'smākamadhunā suhṛt || 33 ||
[Analyze grammar]

tasmāddyūtasabhāmeva yāmi draṣṭuṃ punarvasum |
nirdhāryeti tamāmantrya dyūtakārasabhāmagām || 34 ||
[Analyze grammar]

sākīrṇā devanavyagraiḥ sabhā kitavacandrakaiḥ |
sarasīvāmiṣāsvādagṛddhairbakakadambakaiḥ || 35 ||
[Analyze grammar]

tatrānyatamayorakṣāndīvyatorakṣadhūrtayoḥ |
akṣaḥ koṇena patitaḥ saṃdigdhapadapañcakaḥ || 36 ||
[Analyze grammar]

pañcako'yaṃ padaṃ nedaṃ padametanna pañcakaḥ |
iti jātā tayoḥ spardhā parasparajayaiṣiṇoḥ || 37 ||
[Analyze grammar]

tayorekatareṇoktaṃ madhyasthaḥ pṛcchyatāmiti |
pratyuktamitareṇāpi yathecchasi tathāstviti || 38 ||
[Analyze grammar]

athaikaḥ puruṣaḥ prāṃśuḥ pṛṣṭastābhyāmanāgaraḥ |
kataratpaśyasi spaṣṭaṃ padapañcakayoriti || 39 ||
[Analyze grammar]

tatra cānyatamenoccairuktamutkṣiptapāṇinā |
dīrghatvādeṣa nirbuddhirato'nyaḥ pṛcchyatāmiti || 40 ||
[Analyze grammar]

tataḥ pṛṣṭo'paro hrasvaḥ so'pi tena nivāritaḥ |
nedṛśāḥ praśnamarhanti bahudoṣā hi khaṭvakāḥ || 41 ||
[Analyze grammar]

atha māṃ dṛṣṭavantau tau pṛṣṭavantau ca sādaram |
sādho yadi na doṣo'sti tato nau chinddhi saṃśayam || 42 ||
[Analyze grammar]

tvaṃ na dīrgho na ca hrasvastasmātprājño na duṣṭadhīḥ |
tena madhyapramāṇatvādgaccha madhyasthatāmiti || 43 ||
[Analyze grammar]

cintitaṃ ca mayā kaṣṭaḥ khalasaṃdigdhanirṇayaḥ |
pāradraviṇagṛddheṣu kitaveṣu viśeṣataḥ || 44 ||
[Analyze grammar]

avaśyaṃ tu kalājñānaṃ khyāpanīyaṃ kalāvidā |
aprakāśaṃ hi vijñānaṃ kṛpaṇārthanirarthakam || 45 ||
[Analyze grammar]

na ca dyūtakalānyatra kitavebhyaḥ prakāśyate |
na hi prayuñjate prājñāḥ veśādanyatra vaiśikam || 46 ||
[Analyze grammar]

dyūte jeṣyati yaścātra sa me mitraṃ bhaviṣyati |
dhanavanmitralābhaṃ hi nidhilābhādikaṃ viduḥ || 47 ||
[Analyze grammar]

ityādi bahu niścitya purasteṣāṃ savistaram |
akṣāṣṭāpadaśārīṇāmākhyaṃ bhūmeśca lakṣaṇam || 48 ||
[Analyze grammar]

tataḥ saṃdigdhapātasya tasyāhaṃ koṇapātinaḥ |
supiṣṭamiṣṭakākṣodamakṣasyopari dattavān || 49 ||
[Analyze grammar]

athāsāviṣṭakākṣodaḥ padasyopari yo'patat |
so'patatsakalo bhūmau pañcakasyopari sthitaḥ || 50 ||
[Analyze grammar]

tatastānuktavānasmi yo bhāgaḥ pañcakāṅkitaḥ |
tasyottānatvamutkṛṣṭaṃ kṣodastatra yataḥ sthitaḥ || 51 ||
[Analyze grammar]

etāvanmama vijñānamityuktvāvasthite mayi |
aho sādhviti nirghoṣaḥ samantātsahasotthitaḥ || 52 ||
[Analyze grammar]

tatastatroditaṃ kaiścidayamakṣaviśāradau |
dhruvaṃ vijayate dūrānnalakuntīsutāviti || 53 ||
[Analyze grammar]

te'paraiḥ kupitairuktājitau nalayudhiṣṭhirau |
ayaṃ jayati jetārāvapi puṣakarasaubalau || 54 ||
[Analyze grammar]

iti praśasyamānaṃ māṃ tiryagdṛṣṭvā samatsaraḥ |
padavādī jito yo'sāvasau mantharamuktavān || 55 ||
[Analyze grammar]

yeṣāṃ dyūtapaṇābhāvaste kimarthamihāsate |
dyūtasthāne hi kiṃ kṛtyaṃ pravīṇaiḥ prāśnikairiti || 56 ||
[Analyze grammar]

āsīcca mama kasmānmāṃ kaulaṭeyaḥ kṣipatyayam |
yo'haṃ trailokyasāreṇa paṇena paṇavāniti || 57 ||
[Analyze grammar]

atha nikṣipya sakrodhaṃ yauṣmākaṃ bhūṣaṇaṃ bhuvi |
ehi dīvyāva mitreti tamahaṃ dhūrtamuktavān || 58 ||
[Analyze grammar]

sa ca dhūrtairalaṃkāraḥ prasarpadbahalaprabhaḥ |
dṛṣṭastṛṣṇāviśālākṣaiḥ pataṃgairiva pāvakaḥ || 59 ||
[Analyze grammar]

athāsau krodhalobhābhyāmakṣadhūrtaḥ pratāritaḥ |
mayā saha sasaṃrambhamakṣānārabdha devitum || 60 ||
[Analyze grammar]

tena cāhaṃ tribhiḥ pātairanakṣakuśalaḥ kila |
prabuddhairgardhagṛddhena sahasratritayaṃ jitaḥ || 61 ||
[Analyze grammar]

tatastatsakṛdunmocya sahasratritayaṃ mayā |
lakṣamekena pātena jitaḥ sa kitavādhamaḥ || 62 ||
[Analyze grammar]

vijayājjṛmbhitotsāhaḥ śaṅkitaśca parājayāt |
na virantuṃ na vā rantumasāvaśakadākulaḥ || 63 ||
[Analyze grammar]

dīvya vā dehi vā lakṣaṃ saumyeti ca mayoditaḥ |
vailakṣyādghaṭṭayannakṣānna kiṃcitpratipannavān || 64 ||
[Analyze grammar]

etasminnantare bhṛtyaṃ svamavocatpunarvasuḥ |
kitavo'yamidaṃ lakṣamacalaṃ dāpyatāmiti || 65 ||
[Analyze grammar]

māṃ cāyaṃ svaṃ gṛhaṃ nītvā harṣādṛjutanūruhaḥ |
tathā pūjitavāndevaṃ haraṃ dattavaraṃ yathā || 66 ||
[Analyze grammar]

māṃ cāvocaddhanaṃ yattadbhavadbhiḥ kitavārjitam |
tadudgrāhyedamānītaṃ lakṣaṃ te gṛhyatāmiti || 67 ||
[Analyze grammar]

mayāpyuktamupānte yaddraviṇaṃ tvatparigrahāt |
sādhitaṃ bhavatā yacca tasya svāmī bhavāniti || 68 ||
[Analyze grammar]

uktaṃ cānena yannāma yuṣmābhiḥ svayamarjitam |
svāmino yūyamevāsya dhanasyetyatra kā kathā || 69 ||
[Analyze grammar]

yadapīdaṃ mayāvāptaṃ yuṣmatsvāmikameva tat |
adhigacchati yaddāso bhartureva hi taddhanam || 70 ||
[Analyze grammar]

yacca pṛcchāmi tanmahyaṃ prasāde sati kathyatām |
bhūtalaṃ yūyamāyātāḥ kiṃ nimittaṃ tripiṣṭapāt || 71 ||
[Analyze grammar]

manye satyapi devatve bhavadbhiḥ krīḍayāhṛtaiḥ |
ākārāntaranirmāṇaṃ nātyantamanuśīlitam || 72 ||
[Analyze grammar]

tathā ca varṇasaṃsthānakalāvijñānasaṃpadaḥ |
dṛṣṭāḥ kena manuṣyeṣu yādṛśo bhavatāmiti || 73 ||
[Analyze grammar]

tena yatsatyamityukte duḥkhamāśitavānaham |
dūreṇa hyatinindāyāduḥkhaheturatistutiḥ || 74 ||
[Analyze grammar]

vārāṇasīpraveśeṣu pratīhārāya pṛcchate |
yanmayā kāryamākhyātaṃ tadevāsmai niveditam || 75 ||
[Analyze grammar]

athānenoktamāścaryaṃ jyeṣṭhasya jagatāṃ guṇaiḥ |
tvādṛśasyāpi yo jyeṣṭhaḥ kīdṛśaḥ sa bhaviṣyati || 76 ||
[Analyze grammar]

kiṃ vānena vimardena jyeṣṭhastiṣṭhati yatra saḥ |
sarvatīrthādhike deśe taṃ prāpayata māmiti || 77 ||
[Analyze grammar]

athainamahamādāya gatavānbhavadantikam |
yaccottaramatastatra pratyakṣaṃ bhavatāmapi || 78 ||
[Analyze grammar]

iti kṣipramayaṃ labdho mayā vaḥ paricārakaḥ |
na hiṃsanti na sarvatra śriyaḥ puṇyavatāmiti || 79 ||
[Analyze grammar]

tatastamuktavānasmi vipadastena durlabhāḥ |
phalaṃ sucaritasyaiva hṛdayaṃ yasya gomukhaḥ || 80 ||
[Analyze grammar]

kiṃ tu saṃśrayamātreṇa pīḍanīyaḥ punarvasuḥ |
parānnaṃ hi vṛthābhuktaṃ duḥkhāyaiva satāmiti || 81 ||
[Analyze grammar]

evamādibhirālāpairardhamardhaṃ ca nidrayā |
nītavānasmi yāminyāḥ prātaścāgātpunarvasuḥ || 82 ||
[Analyze grammar]

taṃ ca vanditamatpādamavocaditi gomukhaḥ |
ballavaḥ kuśalaḥ kaścitkutaścana gaveṣyatām || 83 ||
[Analyze grammar]

tvadanyasya gṛhe nānnamaryajyeṣṭhena sevitam |
parapākanivṛttā hi sādhuvṛttā dvijātayaḥ || 84 ||
[Analyze grammar]

ādarārādhitaścāyaṃ tvadīyaṃ paribhuktavān |
ārādhanānurodho hi caritaṃ mahatāmiti || 85 ||
[Analyze grammar]

pratyākhyānavicittastu tamāha sma punarvasuḥ |
yadyevaṃ jagadīśānāṃ kiṃ nāsti bhavatāmiti || 86 ||
[Analyze grammar]

acirācca tadānītau saṃbhāvyaguṇasaṃpadau |
ākārakṣiptanāsatyāvapaśyaṃ puruṣau puraḥ || 87 ||
[Analyze grammar]

tau ca māṃ ciramālokya vadanaṃ ca parasparam |
prasārya sabhujānpādāñjayetyuktvā bhuvaṃ gatau || 88 ||
[Analyze grammar]

tau cāhūya mayāyātau spṛṣṭapṛṣṭhau sabhājitau |
vanditvā punarabrūtāṃ brūta kiṃ kriyatāmiti || 89 ||
[Analyze grammar]

tatastau gomukhenoktau bhavantau kila ballavau |
satyaṃ cedidamāryasya pākaḥ saṃsādhyatāmiti || 90 ||
[Analyze grammar]

tau ca prītau pratijñāya nikartya nakhamūrdhajān |
snātau soṣṇīṣamūrdhānau mahānasamagacchatām || 91 ||
[Analyze grammar]

atha vā tiṣṭhati vyāsaḥ samāsaḥ śrūyatāmayam |
sarvā tābhyāmapūrveva prakriyā saṃprasāritā || 92 ||
[Analyze grammar]

yāvatyā cāparaḥ sthālīmadhiśrayati ballavaḥ |
tāvatyā velayā tābhyāṃ pāka eva samāpitaḥ || 93 ||
[Analyze grammar]

tato nirvartitasnānadevatānalatarpaṇaḥ |
āhārasthānamadhyāsi viprapaṅktinirantaram || 94 ||
[Analyze grammar]

pañca tittirayaḥ pakvāścatvāraḥ kukkuṭā iti |
āhāro yaiḥ praśastastairaśitaṃ prākṛtāśanam || 95 ||
[Analyze grammar]

āhāraṃ yadi severan sakṛttamamṛtāśanam |
samutsṛṣṭāmṛtāhārābhaveyurnāmarāstadā || 96 ||
[Analyze grammar]

tataḥ samāpitāhāraḥ karṇe gomukhamabravam |
sūdābhyāṃ bhuktabhaktābhyāmayutaṃ dīyatāmiti || 97 ||
[Analyze grammar]

sa gatvā sahitastābhyāṃ cirāccāgatya kevalaḥ |
smitasaṃsūcitaprītirupākramata bhāṣitum || 98 ||
[Analyze grammar]

mayā yāv uditāvetau na yūvāmetadarhatha |
avasthāsādṛśaṃ kiṃ tu yatkiṃcidgṛhyatāmiti || 99 ||
[Analyze grammar]

tayorekatareṇātha bharturdauḥsthityavartinaḥ |
na yuktaṃ dhanamādātumāvābhyāmiti bhāṣitam || 100 ||
[Analyze grammar]

sa kruddhenetareṇokto dhiktvāṃ dīnatarāśayam |
jitatrailokyavitteśaṃ vitteśaṃ yo'nukampase || 101 ||
[Analyze grammar]

mahāpadmasahasrāṇi yatprasādādvimāninām |
susthitāni bhaviṣyanti dauḥsthityaṃ tasya kīdṛśam || 102 ||
[Analyze grammar]

prayacchatyayutaṃ yaśca pākasyaikasya niṣkrayam |
duḥsthitastādṛśo yasya susthitastasya kīdṛśaḥ || 103 ||
[Analyze grammar]

evamādi bruvanneva sa mālyamiva taddhanam |
dhārayitvā kṣaṇaṃ mūrdhnā prasthāya prāptavān gṛham || 104 ||
[Analyze grammar]

athainaṃ pṛṣṭavānasmi paṭukautūhalākulaḥ |
divyamaiśvaryamāgāmi kathaṃ veda bhavāniti || 105 ||
[Analyze grammar]

tatastenoktamasyaiva brahmadattasya bhūpateḥ |
śatayajñādhikaśrīkaḥ pañcayajñaḥ pitābhavat || 106 ||
[Analyze grammar]

cikitsāsūdaśāstrajñaḥ śilpitve'pyaśaṭho'bhavat |
dvitīya iva tasyātmā devavāniti ballavaḥ || 107 ||
[Analyze grammar]

śarīrametadāyattaṃ mameti kṛtabuddhinā |
rājñā tasmai svarājyasya daśamo'ṃśaḥ prakalpitaḥ || 108 ||
[Analyze grammar]

nandopanandanāmānau tasya sūdapateḥ sutau |
īdṛśākāravijñānāvāvāmeva ca viddhi tau || 109 ||
[Analyze grammar]

bālābhyāmeva cāvābhyāṃ sūdaśāstracikitsite |
sahajñānaprayogābhyāṃ kulavidyeti śikṣite || 110 ||
[Analyze grammar]

ekadā nau pitāvocatputrakau śṛṇutaṃ hitam |
śrotāraṃ guruvākyānāṃ na spṛśanti vipattayaḥ || 111 ||
[Analyze grammar]

padavākyapramāṇāni kāvyāni vividhāni ca |
bhavadbhyāṃ śikṣitavyāni citrādiśca kalāgaṇaḥ || 112 ||
[Analyze grammar]

kadācidajitaṃ jetuṃ yāto yātavyamaṇḍalam |
śāstrakāvyakathālāpairvinodaṃ prabhuricchati || 113 ||
[Analyze grammar]

vijñāya tu tadāsthānamasaṃnihitapaṇḍitam |
vinodaṃ tasya kuryātaṃ śāstrālāpādibhiryuvām || 114 ||
[Analyze grammar]

pragalbhāḥ pratibhāvanto bahuvṛttāntapaṇḍitāḥ |
prakāśitamanovṛttairbhṛtyāḥ krīḍanti bhartṛbhiḥ || 115 ||
[Analyze grammar]

ekavidyaḥ punastatra pragalbho'pi tapasvikaḥ |
svavidyālāpaparyāyakhinnaściramudīkṣate || 116 ||
[Analyze grammar]

abhyastabahuvidyaśca nirviparyāyamānasaḥ |
gatasaṃśayaduḥkhatvātsukhināṃ parameśvaraḥ || 117 ||
[Analyze grammar]

utsāhena ca śikṣethāmāyuraiśvaryalakṣaṇam |
dīrghāyurvittavanto hi saṃsevyāḥ sevakairiti || 118 ||
[Analyze grammar]

tacca pitrājñayāśeṣamāvābhyāmanuśīlitam |
ramyāsvādaṃ ca pathyaṃ ca ko'vamanyeta bheṣajam || 119 ||
[Analyze grammar]

tadvidyādharacakrasya cakravartī bhaviṣyati |
jyaiṣṭhacandrasahasrāṃśudīrghāyuśceti nau matiḥ || 120 ||
[Analyze grammar]

tena prasāritāṅgābhyāmāvābhyāmeṣa vanditaḥ |
na hi vandanasāmānyamarhanti bahuvanditāḥ || 121 ||
[Analyze grammar]

bahavo hīha tiṣṭhanti brāhmaṇāstīrthakukkuṭāḥ |
śiraḥspandanamātreṇa tānāvāṃ pūjayāvahe || 122 ||
[Analyze grammar]

tasmād yasmādasaṅgena sarvatrāgamacakṣuṣā |
jyeṣṭhasya dṛṣṭamaiśvaryamataḥ śraddhīyatāmiti || 123 ||
[Analyze grammar]

prajñaptikauśikasutapramukhairuktaṃ nandasya niścitataraṃ vacanāttadāsīt |
bhāvaṃ hi saṃśayatamaḥ paṭalāpinaddhamudbhāvayantyavitathā vacanapradīpāḥ || 124 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Brihat-katha-shloka-samgraha Chapter 23

Cover of edition (1990)

Brihat Katha Shloka Samgraha (Hindi translation)
by Shri Budhaswami (श्री बुधस्वामी) (1990)

340 pages; बृहत्कथा श्लोक संग्रह; [Publisher: Bihar Rashtrabhasha Parishad]

Buy now!
Cover of edition (2019)

The Katha Sarit Sagara: The Ocean of the Streams of Story (2 Volumes)
by C.H. Tawney (2019)

1412 pages; (Translated from the Original Sanskrit); [Publisher: Munshiram Manoharlal Publishers Pvt. Lt.]; ISBN: 9788121505017

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: