Brihat-katha-shloka-samgraha [sanskrit]

35,982 words

The Sanskrit edition of the Brihat-katha-shloka-samgraha: an epic story in the form of a narrative detailling Naravahanadatta’s quest to become the emperor of the Vidyadharas. Similair to the Kathasaritsagara, the Brhatkathaslokasamgraha also represents one of the several abridgements of the “Great Story” (Brihatkatha), said to have originally consisted of 700,000 shlokas (metrical verses). Alternative titles: Bṛhatkathāślokasaṃgraha (बृहत्कथाश्लोकसंग्रह), Bṛhatkathāślokasaṅgraha (बृहत्कथाश्लोकसङ्ग्रह), Bṛhat-kathā-śloka-saṃgraha (बृहत्-कथा-श्लोक-संग्रह), Brihatkathashlokasamgraha, Brhatkathaslokasangraha, Brhat-katha-sloka-samgraha (sangraha).

gandharvadattayā sārdhaṃ divasāndattakena ca |
yathā rativasantābhyāṃ smaraḥ sukhamayāpayam || 1 ||
[Analyze grammar]

atha gandharvadattāyāṃ gatāyāṃ vandituṃ gurūn |
sānudāso namaskṛtya vadati sma kṛtāsanaḥ || 2 ||
[Analyze grammar]

yuṣmākaṃ hi savarṇeyamutkṛṣtā veti yanmayā |
yūyaṃ vijñāpitāḥ pūrvaṃ tadetadavadhīyatām || 3 ||
[Analyze grammar]

āsīdihaiva campāyāṃ mitravarmeti vāṇijaḥ |
nāmitro nāpi madhyasthaḥ sādhoryasyābhavadbhuvi || 4 ||
[Analyze grammar]

tasya mitravatī nāma nāmnā susadṛśī priyā |
bhāryā maitrīva sādhoryā śatrorapi hitaiṣiṇī || 5 ||
[Analyze grammar]

tayorguṇavatoḥ putraṃ guṇavantamavindatoḥ |
aputrānātmanaḥ paurāḥ saputrānapi menire || 6 ||
[Analyze grammar]

ekadā piṇḍapātāya sānurnāma digambaraḥ |
trirātrakṣapaṇakṣamo vardhamāna ivāgataḥ || 7 ||
[Analyze grammar]

daṃpatibhyāmasau tābhyāṃ krītābhyāṃ prīṇitastathā |
apṛṣṭo'pi yathācaṣṭa dharmānṛṣabhabhāṣitān || 8 ||
[Analyze grammar]

praśnādigranthasārajñaścittaṃ buddhvā tayorasau |
ādideśa sphuṭadeśo bhāvinaṃ guṇinaṃ sutam || 9 ||
[Analyze grammar]

yaśca putrastayorjātastasya nāmākarotpitā |
ādiṣṭaḥ sānunā yattatsānudāso bhavatviti || 10 ||
[Analyze grammar]

ekaputro'pyasau pitrā durlabhatvācca vallabhaḥ |
vidyāḥ śikṣayatā nīto bālalīlānabhijñātām || 11 ||
[Analyze grammar]

upādhyāyaiśca sotsāhairvinītaḥ sa tathā yathā |
svadārāneva savrīḍaḥ paradārānamanyata || 12 ||
[Analyze grammar]

tenātivinayenāsya lokabāhyena pārthivaḥ |
pitarau suhṛdo dārāna kaścinnākulīkṛtaḥ || 13 ||
[Analyze grammar]

ādiṣṭaḥ sānunā yo'sau tayoḥ putraḥ suvṛttayoḥ |
ahameva sa vo dāsaḥ sānudāsastathāguṇaḥ || 14 ||
[Analyze grammar]

mama tu dhruvako nāma dhruvamaitrīsukhaḥ sakhā |
sa ca māmabravīnmitra kriyatāṃ tadbravīmi yat || 15 ||
[Analyze grammar]

udyānanalinīkūle sadārāḥ suhṛdastava |
anubhūtajalakrīḍāḥ khādanti ca pibanti ca || 16 ||
[Analyze grammar]

bhavatāpi sadāreṇa tatra gatvā mayā saha |
sāphalyaṃ kriyatāmadya rūpayauvanajanmanām || 17 ||
[Analyze grammar]

dharmārthayoḥ phalaṃ yena sukhameva nirākṛtam |
viphalīkṛtadharmārthātpāpakarmā kutastataḥ || 18 ||
[Analyze grammar]

janmāntarasukhaprāptyai yaśca dharmaṃ niṣevate |
tyaktadṛṣṭasukhaḥ so'pi vada ko nāma paṇḍitaḥ || 19 ||
[Analyze grammar]

na cāpi svārthasiddhyarthaṃ mayā tvaṃ vipralabhyase |
tathā hi bhīmasenasya vākyamākarṇyatāṃ yathā || 20 ||
[Analyze grammar]

pratyupasthitakālasya sukhasya parivarjanam |
anāgatasukhāśā ca naiṣa buddhimatāṃ nayaḥ || 21 ||
[Analyze grammar]

mayā tu sa vihasyoktastucchae eva prayojane |
idaṃ saṃrambhagāmbhīryaṃ śaṅkāmiva karoti saḥ || 22 ||
[Analyze grammar]

yadi pītaṃ na vā pītaṃ svadārasahitairmadhu |
lābhaḥ kastatra hānirvā rāgo'yamabhivāsitaḥ || 23 ||
[Analyze grammar]

rāgāgniḥ prāṇināṃ prāyaḥ prakṛtyaiva pradīpyate |
tamindhayati yanmitra tatra kiṃ nāma pauruṣam || 24 ||
[Analyze grammar]

yastaṃ viṣayasaṃkalpasarpirindhanamuddhatam |
vairāgyavacanāmbhobhirnirvāpayati sa kṣamaḥ || 25 ||
[Analyze grammar]

phalaṃ yadi ca dharmasya sukhamīdṛśamiṣyate |
dharmasyābhavanirbhūyāttatphalasya sukhasya ca || 26 ||
[Analyze grammar]

yāṃ yathāsukhamāsīnāmaśnantīṃ ca striyaṃ prati |
nekṣyate pratiṣedhātsā kathamevaṃ viḍambyate || 27 ||
[Analyze grammar]

goṣṭhīmaṇḍalamadhyasthā madopahatacetanā |
viṣamūrcchāparīteva bharturbhāryā viḍambanā || 28 ||
[Analyze grammar]

atha vā gacchatu bhavānyathāsukhamahaṃ punaḥ |
na yāsyāmi na dhāsyāmi dāraiḥ saha sabhāmiti || 29 ||
[Analyze grammar]

sa tataḥ sthirasaṃkalpaṃ māṃ dṛṣṭvā pratyavasthitam |
haste sasmitamālambya saviṣāda ivāvadat || 30 ||
[Analyze grammar]

suhṛdāmagrataḥ kṛtvā pratijñāmahamāgataḥ |
sānudāso'yamānītaḥ sadāro dṛśyatāmiti || 31 ||
[Analyze grammar]

tenopahasitasyoccaiḥ suhṛdbhirvadanaṃ mama |
pratijñākhaṇḍanamlānaṃ kathaṃ śakṣyasi vīkṣitum || 32 ||
[Analyze grammar]

tatprasīdāsatāṃ nāma dārā yadi virudhyate |
tvayaikena pratijñāyāḥ sāphalyamupapādyatām || 33 ||
[Analyze grammar]

sadoṣaṃ yadi pānaṃ ca svayaṃ mā sma pibastataḥ |
suhṛdaḥ pibataḥ paśya sadāratanayāniti || 34 ||
[Analyze grammar]

tatastatsahito gatvā puropavanapadminīm |
tāṃ tadā dṛṣṭavānasmi sakalatrāṃ suhṛtsabhām || 35 ||
[Analyze grammar]

ninditendrāyudhacchāyaiḥ kusumābharaṇāmbaraiḥ |
kṣiptāmbhaḥpadminīcchāyāṃ sthalīkamalinīmiva || 36 ||
[Analyze grammar]

tataḥ samañjarījālairmādhavīcūtapallavaiḥ |
kalpitaṃ dhruvako mahyamuccamāharadāsanam || 37 ||
[Analyze grammar]

apaśyaṃ tatra cāsīnaḥ suhṛdaḥ pāyitapriyān |
pibataśca madhu prītapriyākaratalārpitam || 38 ||
[Analyze grammar]

kvacidvasantarāgaṃ ca veṇutantrīrutānvitam |
gīyamānaṃ śṛṇomi sma rudantāścālikokilāḥ || 39 ||
[Analyze grammar]

hitvā kurabakāgrāṇi varṇasaṃsthānacāruṣu |
patitāḥ karṇikāreṣu lūnanāsā ivālinaḥ || 40 ||
[Analyze grammar]

āmūlaśikharaṃ phullāstilakāśokakiṃśukāḥ |
asārasya hi jāyante naṭasyātyutkaṭā rasāḥ || 41 ||
[Analyze grammar]

atha kardamadigdhāṅgaḥ śaivalāvilaśāṭakaḥ |
utthitaḥ puruṣaḥ ko'pi sarasaḥ sarasastataḥ || 42 ||
[Analyze grammar]

ādāya nalinīpatrapuṭaṃ kenāpi pūritam |
bhoḥ puṣkaramadhu prāptaṃ mayeti ca mudāvadat || 43 ||
[Analyze grammar]

pratiṣiddhaḥ sa caikena mūrkha mā caṇḍamāraṭīḥ |
na puṣkaramadhu prāptaṃ tvayānartho'yamarjitaḥ || 44 ||
[Analyze grammar]

yadi tāvadidaṃ sarve pibanti suhṛdastataḥ |
paramāṇupramāṇo'pi binduraṃśo na jāyate || 45 ||
[Analyze grammar]

dīyate yadi vā rājñe durlabhaṃ pārthivairapi |
aparaṃ so'pi yāceta ratnagṛddhā hi pārthivāḥ || 46 ||
[Analyze grammar]

taṃ ca karṇejapāḥ kecidvakṣyanti priyavādinaḥ |
rājannaparamapyasti tatra prāptamidaṃ yataḥ || 47 ||
[Analyze grammar]

etāvadeva tatrāsīnnātiriktamiti bruvan |
abhāvamatiriktasya kenopāyena sādhayet || 48 ||
[Analyze grammar]

iti protsāhitaḥ pāpairlabdhāsvādaśca pārthivaḥ |
haretsarvasvamasmākaṃ tasmāttasmai na dīyate || 49 ||
[Analyze grammar]

kiṃ tu rasyatarāsvādaṃ na ca madyaṃ yatastataḥ |
idaṃ puṣkaramadhveṣa sānudāsaḥ pibatviti || 50 ||
[Analyze grammar]

durlabhatvāttatastasya suhṛdabhyarthanena ca |
na ca madyamiti śrutvā pītavānasmi tanmadhu || 51 ||
[Analyze grammar]

āsīcca mama ko nāma ṣaṇṇāmeṣa raso bhavet |
lakṣyate na hi sādṛśyametasya madhurādibhiḥ || 52 ||
[Analyze grammar]

na cāhaṃ ṣaḍbhirārabdhaḥ saṃhatya madhurādibhiḥ |
sarvajñairapi durjñānāyenāsminnekaśo rasāḥ || 53 ||
[Analyze grammar]

tena manyatae evāyaṃ saptamaḥ suraso rasaḥ |
rasite'mṛtamapyasmin gacchedvirasatāmiti || 54 ||
[Analyze grammar]

tatastadrasagandhena tṛṣā ca gamitatrapaḥ |
bādhate māṃ pipāseti śanairdhruvakamabruvam || 55 ||
[Analyze grammar]

tena dattaṃ tu tatpītvā svabhāvāpoḍhamānasaḥ |
tatpuropavanaṃ vegāccakravadbhramadabhramam || 56 ||
[Analyze grammar]

tataśca tāramadhuraṃ dīrghaveṇorivoṣasi |
dīnamantharamaśrauṣaṃ pramadākranditadhvanim || 57 ||
[Analyze grammar]

atha gatvā tamuddeśamapaśyaṃ mādhavīgṛhe |
striyaṃ sākṣādivāsīnāṃ mādhavīvanadevatām || 58 ||
[Analyze grammar]

ākhyāyikākathākāvyanāṭakeṣvapi tādṛśī |
varṇyamānāpi nāsmābhiḥ kadācitpramadā śrutā || 59 ||
[Analyze grammar]

tatastāmabravaṃ sāmnā bhadre yadi na duṣyati |
duḥkhasyāsya tato heturmahyamākhyāyatāmiti || 60 ||
[Analyze grammar]

tato ruditasaṃbhinnaṃ nīcakairuditaṃ tayā |
duḥsahasyāsya duḥkhasya nanu heturbhavāniti || 61 ||
[Analyze grammar]

lajjāprahvaśiraskena tato nīcairmayoditam |
yadīdaṃ matkṛtaṃ duḥkhaṃ bhīru mā tvaṃ rudastataḥ || 62 ||
[Analyze grammar]

yadanantamanantārghaṃ tanmanye draviṇaṃ tṛṇam |
śarīrakamapīdaṃ me kvacidvyāpāryatāmiti || 63 ||
[Analyze grammar]

athāvocadasau smitvā harṣāśrukaluṣekṣaṇā |
anenaiva tvadīyena śarīreṇāhamarthinī || 64 ||
[Analyze grammar]

ahaṃ hi gaṅgadatteti yakṣakanyā nabhaścarī |
saṃkalpajanmanānalpaṃ saṃkalpaṃ kāritā tvayi || 65 ||
[Analyze grammar]

tadehi gṛhamasmākaṃ satyaṃ mantrayase yadi |
śarīrasyāsya te tatra viniyogo bhavatviti || 66 ||
[Analyze grammar]

kṛṣyamāṇastayā cāhaṃ pāṇāvādāya mantharam |
asurāntaḥpurākāraṃ prāviśaṃ bhavaneśvaram || 67 ||
[Analyze grammar]

tatrāpaśyaṃ striyaṃ gaurīṃ sitāsitaśiroruhām |
sthūlodaravalīlekhāṃ śuddhasūkṣmāmbarāvṛtām || 68 ||
[Analyze grammar]

sā māmarghyeṇa saṃbhāvya mūrddhni cāghrāya sādaram |
abravīdadhvakhinno'si putra viśramyatāmiti || 69 ||
[Analyze grammar]

ādṛtā cādiśatpreṣyāḥ sānudāsaḥ pipāsitaḥ |
tatpuṣkaramadhu svādu śīghramānīyatāmiti || 70 ||
[Analyze grammar]

mama tvāsīddhruvaṃ yakṣī gaṅgadattānyathā kutaḥ |
gṛhe puṣkaramadhvasyāduṣprāpaṃ mānuṣairiti || 71 ||
[Analyze grammar]

gandhena puṣkaramadhuprabhaveṇādhivāsitam |
vasantakusumākīrṇaṃ prāviśaṃ vāsamandiram || 72 ||
[Analyze grammar]

pītvā ca puṣkaramadhu prītayā sahitastayā |
asyai pūrvapratijñātaṃ svaśarīramupāharam || 73 ||
[Analyze grammar]

svaśarīrapradānena mahyaṃ pūrvopakāriṇe |
sāpi pratyupakārāya svaśarīraṃ nyavedayat || 74 ||
[Analyze grammar]

āsīnme yanmayā dattvā śarīraṃ puṇyamarjitam |
tasya kanyāśarīrāptyā sadyaḥ pariṇataṃ phalam || 75 ||
[Analyze grammar]

iti tatra ciraṃ sthitvā pṛcchāmi sma priyāṃ priye |
kimidānīṃ suhṛdgoṣṭhī karītītyatha sābravīt || 76 ||
[Analyze grammar]

yadi te draṣṭumicchāsti mayaiva sahitastataḥ |
gatvā paśya suhṛdgoṣṭhīṃ madātiśayavihvalām || 77 ||
[Analyze grammar]

mayālambitahastaṃ tvāṃ na kaścidapi paśyati |
tenādṛṣṭaḥ suhṛdgoṣṭhyā viśrabdhaḥ paśyatāmiti || 78 ||
[Analyze grammar]

gatvā tatastadudyānaṃ gaṅgadattāvalambitaḥ |
paśyāmi sma suhṛdgoṣṭhīṃ smitavyāvartitānanām || 79 ||
[Analyze grammar]

atha svābhāvikamukhaḥ suhṛtkaścidabhāṣata |
na dṛśyate sānudāsaḥ kva nu yāto bhavediti || 80 ||
[Analyze grammar]

apareṇoktamāścaryamadṛṣṭaṃ kiṃ na paśyasi |
sānudāsena duḥsādhyā sādhitā yakṣakanyakā || 81 ||
[Analyze grammar]

yakṣyāvalambitaḥ pāṇāvadṛśyo dṛśyatāmayam |
sānudāsaḥ suhṛnmadhye vicaranpuṇyavāniti || 82 ||
[Analyze grammar]

gaṅgadattāmathāvocamadṛśyo yadyahaṃ tataḥ |
bhadre kathamanenoktamadṛśyo dṛśyatāmiti || 83 ||
[Analyze grammar]

tataḥ saṃrudhyamāno'pi yatnena janasaṃsadā |
pravṛttaḥ sahasā hāsaḥ salilaugha ivolbaṇaḥ || 84 ||
[Analyze grammar]

teṣāmanyatamo nṛtyan satālahasitadhvaniḥ |
māmavocadadṛśyāya yakṣībhartre namo'stu te || 85 ||
[Analyze grammar]

kva puṣkaramadhu kvātra durlabhā yakṣakanyakā |
drākṣāmadhu tvayā pītaṃ sādhitā ca vilāsinī || 86 ||
[Analyze grammar]

sarvathā duścikitso'yaṃ bhavato vinayāmayaḥ |
suhṛdvaidyagaṇenādya kuśalena cikitsitaḥ || 87 ||
[Analyze grammar]

sa bhavān gaṅgadattāyāgṛhaṃ yātu nirāmayaḥ |
suhṛdo'pi kṛtasvārthāḥ sarve yāntu yathāyatham || 88 ||
[Analyze grammar]

ahaṃ tu puṣkaramadhucchadmanā chalito'pi taiḥ |
jñātakāntāsavasvādo na tebhyaḥ kupito'bhavam || 89 ||
[Analyze grammar]

āsīcca mama te dhīrāye svabhyastamadhupriyāḥ |
vidūṣitamadhusparśāḥ pravrajanti mumukṣavaḥ || 90 ||
[Analyze grammar]

ahaṃ tu sakṛdāsvādya pramadāmadirārasam |
na prāṇimi vinā tasmāddhiṅ nikṛṣṭaṃ ca māmiti || 91 ||
[Analyze grammar]

atha gacchati sma ravirastabhūdharaṃ vasitadrumānadhi śakuntapaṅktayaḥ |
madamandamātmabhavanāni nāgarāḥ priyayā sahāhamapi tanniveśanam || 92 ||
[Analyze grammar]

tatra prasannayā kālaṃ priyayā ca prasannayā |
prasanno dhruvakādīnāṃ suhṛdāmatyavāhayam || 93 ||
[Analyze grammar]

daśabhirdaśabhiryāti sahasrairdivasavyaye |
dhanarāśiḥ parikṣīṇaḥ kālena mahatā mahān || 94 ||
[Analyze grammar]

kadāciccāhamāhūya nīto dārikayā gṛham |
duḥśravaṃ śrāvito mātrā pituḥ svargādhirohaṇam || 95 ||
[Analyze grammar]

guruṇā guruśokena pīḍyamānaṃ ca māṃ nṛpaḥ |
samāhvāyyāvadatputra mitravarmāhameva te || 96 ||
[Analyze grammar]

kulaputrakavṛttena sthātavyamadhunā tvayā |
sa hīha paraloke ca sukhāya prāṇināmiti || 97 ||
[Analyze grammar]

alaṃkṛtāya sa ca me bhūṣaṇāmbaracandanaiḥ |
pitryaṃ śreṣṭhipadaṃ kṛtvā gṛhaṃ yāhītyabhāṣata || 98 ||
[Analyze grammar]

kālastoke prayāte ca sadainyo dhruvako'bravīt |
saśokā gaṅgadattāpi sā samāśvasyatāmiti || 99 ||
[Analyze grammar]

mayā tūktamidānīṃ me bālakālaścalo gataḥ |
anya evāyamāyātaḥ kuṭumbabharadāruṇam || 100 ||
[Analyze grammar]

kva veśavanitāsaktiḥ kva kuṭumbaparigrahaḥ |
na hi vānaraśāvasya yuktā syandanadhuryatā || 101 ||
[Analyze grammar]

adhunā gaṅgadattāyābālatā lolatāṃ gatā |
mārgamāsevatāṃ sāpi mātṛmātāmahīgatam || 102 ||
[Analyze grammar]

durācāraiva sā veśyā ciraṃ yasyāḥ satīvratam |
na hi vedamadhīyānaḥ śūdraḥ sadbhiḥ praśasyate || 103 ||
[Analyze grammar]

sadoṣamapi na tyājyaṃ sahajaṃ karma sādhubhiḥ |
itīdaṃ vacanaṃ viṣṇoḥ sāpi saṃmānayatviti || 104 ||
[Analyze grammar]

tenoktaṃ gaṇikāsaktiḥ pratiṣiddhā kuṭumbinām |
na tu śokopataptāyāgaṇikāyāḥ sabhājanam || 105 ||
[Analyze grammar]

tadbravīmi samāśvasya gaṅgadattāṃ samātṛkām |
ayamāgata evāsi tyaja niṣṭhuratāmiti || 106 ||
[Analyze grammar]

tasyāmudbhūtarāgatvāddhruvakābhyarthitena ca |
doṣamutprekṣamāṇo'pi gata evāsmi tadgṛham || 107 ||
[Analyze grammar]

atha sā madviyogena madduḥkhena ca karśitā |
krandatparijanā kṛcchrātparisaṃsthāpitā mayā || 108 ||
[Analyze grammar]

mayaiva ca saha snātā niruptasalilāñjaliḥ |
śarāvaṃ madirāpūrṇaṃ nyasyati sma gṛhāṅgaṇe || 109 ||
[Analyze grammar]

mātā tu gaṅgadattāyāgṛhītacaṣakāvadat |
putra duḥkhavinodārthaṃ tarpaṇaṃ kriyatāmiti || 110 ||
[Analyze grammar]

mama tvāsītprapañco'yaṃ viṣamaḥ prastuto'nayā |
nūnamasmāniyaṃ vṛddhā mugdhānākṛṣṭumicchati || 111 ||
[Analyze grammar]

īdṛśī ca vacodakṣā sadākṣiṇyaśca mādṛśaḥ |
nirdākṣiṇyā ca devī śrīriti jāto'smi śaṅkitaḥ || 112 ||
[Analyze grammar]

avaśyaṃ ca madīyā śrīrgaṅgadattāṃ gamiṣyati |
prāyaḥ samānaśīleṣu sakhyaṃ badhnanti jantavaḥ || 113 ||
[Analyze grammar]

atha vā gaṅgadattaiva kṣetraṃ dānasya pūjitam |
dānaṃ hi tatra dātavyaṃ yatra cittaṃ prasīdati || 114 ||
[Analyze grammar]

iti ceti ca niścitya trāsāsvāditacetasā |
triphalāvirasāsvādaṃ pānamāsevitaṃ mayā || 115 ||
[Analyze grammar]

na vartate sakṛtpātumatastriḥ pīyatāmiti |
gaṇikāmāturādeśamomiti pratyapūjayam || 116 ||
[Analyze grammar]

yathā yathā ca māṃ mandamārohanmadirāmadaḥ |
pitṛśoko'pi balavānavārohattathā tathā || 117 ||
[Analyze grammar]

ataḥ paraṃ madādeśānmadīyāḥ paricārikāḥ |
madirāmandirānmadyamāharanti sma saṃtatam || 118 ||
[Analyze grammar]

tadīyāśca madīyāśca gataśokamavekṣya mām |
gāyanti sma hasanti sma kecittatrārudannapi || 119 ||
[Analyze grammar]

iti vismāritastābhiḥ pitṛśokamahaṃ tadā |
divasān gamayāmi sma surāsmaraparāyaṇaḥ || 120 ||
[Analyze grammar]

ekadā gaṇikāmātrā preṣitā gaṇikāvadat |
śvaśrūstvāmāha rūkṣo'si gātramabhyajyatāṃ tava || 121 ||
[Analyze grammar]

gaṅgadattāpi paruṣā jātā snehavivarjanāt |
tasmādiyamapi snehamaṅgeṣu nidadhātviti || 122 ||
[Analyze grammar]

śāṭakaṃ cāharanmahyaṃ sthūlaṃ tailamalīmasam |
skandhaḥ kaṭukatailena mrakṣitaśca tayā mama || 123 ||
[Analyze grammar]

uktaścāsmi punaryāvaddārikāyā muhūrtakam |
abhyaṅgaḥ kriyate tāvadbhavānavataratviti || 124 ||
[Analyze grammar]

athoparipurāt ṣaṣṭhamanantaramavātaram |
śilpinastatra cāpaśyaṃ ratnasaṃskārakārakān || 125 ||
[Analyze grammar]

sasaṃbhramaiśca tairuktaḥ kṛtāñjaliputairaham |
śreṣṭhiputra pravīṇo'si tvatto lajjāmahe vayam || 126 ||
[Analyze grammar]

sarvavidyākalāśilpakovidasya purastava |
sarvajñānāmapi trāsātprasaranti na pāṇayaḥ || 127 ||
[Analyze grammar]

tasmādavataratvasmāddīrghāyuḥ pañcamaṃ puram |
alaṃkaraṇakarmedamāśu niṣṭhāṃ vrajatviti || 128 ||
[Analyze grammar]

evaṃ ca pariśeṣebhyaḥ kramāccitrakarādibhiḥ |
pañcebhyo'pi purebhyo'hamupāyairavatāritaḥ || 129 ||
[Analyze grammar]

sāntaḥkarmārikābhiśca ghaṭadāsībhiraṅgaṇāt |
sicyase gomayāmbhobhiriti nirdhārito bahiḥ || 130 ||
[Analyze grammar]

śrūyate sma ca tasyaiva prāsādasyopari dhvaniḥ |
bandinaḥ paṭhataḥ ślokamuccakairuccaranniti || 131 ||
[Analyze grammar]

jaya rājasiṃha paradantimaṇḍalaṃ vijitaiva vādimṛgasaṃhatistvayā |
parimaṇḍalagrahapatiprabhāprabhairguṇakesarāṃśuvisaraśca rājase || 132 ||
[Analyze grammar]

cintitaṃ ca mayā manye praviṣṭaḥ ko'pyayaṃ viṭaḥ |
raṇḍāputrasya yasyaite śrūyante bandibhirguṇāḥ || 133 ||
[Analyze grammar]

kuto'sya guṇagandho'pi yena lajjaiva khāditā |
veśanārīgrahasthena svayaṃ khyāpayatā guṇān || 134 ||
[Analyze grammar]

ityasūyannahaṃ tasmai lajjāvarjitakaṃdharaḥ |
svagṛhābhimukhaṃ prāyāṃ pauradhikkārakāritaḥ || 135 ||
[Analyze grammar]

ya eva māṃ suhṛtkaścidapaśyatsaṃmukhāgatam |
sa evāmīlayaddṛṣṭiṃ hā kiṃ dṛṣṭamiti bruvan || 136 ||
[Analyze grammar]

yenāṅgaṇena yāmi sma saṃstutasyaitarasya vā |
tatra gomayapānīyaṃ pātayanti sma nāgarāḥ || 137 ||
[Analyze grammar]

evaṃprāyaprapañcābhirjanatābhirjugupsitaḥ |
apūrvapuruṣākrāntaṃ svagṛhadvāramāgamam || 138 ||
[Analyze grammar]

tena ca praviśanneva pūrvābhyāsādaśaṅkitaḥ |
tiṣṭha tiṣṭheti ruṣṭena dvārapālena vāritaḥ || 139 ||
[Analyze grammar]

tatastaṃ pṛṣṭavānasmi śaṅkāmandīkṛtatrapaḥ |
bhadra sarvaṃ na jānāmi tattvamākhyāyatāmiti || 140 ||
[Analyze grammar]

tenoktamīdṛśaṃ tattvaṃ na tvaṃ paragṛhaṃ punaḥ |
tiṣṭhaddauvārikadvāramaśaṅkaḥ praviśeriti || 141 ||
[Analyze grammar]

mayoktamatha sāsūyaṃ kiṃ ca mitravatī mṛtā |
tenoktaṃ kaccidāyuṣmān sānudāso bhavāniti || 142 ||
[Analyze grammar]

ahaṃ tu kaṭukālāpastasmānmadhurabhāṣiṇaḥ |
lajjamānaḥ sthitastūṣṇīmatha tenoditaṃ punaḥ || 143 ||
[Analyze grammar]

jīvatyeva mṛtā tāta mātā mitravatī tava |
spṛhayatyanapatyābhyo yā strībhyaḥ putravatyapi || 144 ||
[Analyze grammar]

ekenaiva pravṛddhena kāmenāgantunā tava |
saṃhatāvapi dharmārthāv ucchinnau svakulocitau || 145 ||
[Analyze grammar]

gṛhaṃ vikrīya niḥsāramanāthā jananī tava |
saha pautreṇa vadhvā ca kutrāpyanyatra tiṣṭhati || 146 ||
[Analyze grammar]

yo'yaṃ prathamakakṣāyāṃ kurute karma vardhakiḥ |
āste mitravatī yatra tadayaṃ pṛcchyatāmiti || 147 ||
[Analyze grammar]

sa ca gatvā mayā dṛṣṭaḥ pratyabhijñāya māṃ cirāt |
hā kaṣṭamiti kṛtvoccairduḥkhaskhalitamabravīt || 148 ||
[Analyze grammar]

hṛtārthajanadāridryāttvatprasādātsaha snuṣā |
daridravāṭake tāta jananī tava tiṣṭhati || 149 ||
[Analyze grammar]

daridravāṭakaṃ pṛṣṭaḥ kutreti sa mayā punaḥ |
caṇḍālavāṭakādūraṃ dakṣiṇenetyabhāṣata || 150 ||
[Analyze grammar]

śanaiḥ saṃcaramāṇaśca daridragrāmarathyayā |
daridrāndṛṣṭavānasmi kṣayakṣīṇānmṛtākṛtīn || 151 ||
[Analyze grammar]

atha nimbatarormūle dattakaṃ nāma putrakam |
dṛṣṭavānasmi bahubhirbālakaiḥ parivāritam || 152 ||
[Analyze grammar]

bālakānāmayaṃ rājā te'nye mantryādayaḥ kila |
dadāti sma tatastebhyaḥ svāḥ sa kulmāṣapiṇḍikāḥ || 153 ||
[Analyze grammar]

yastu teṣāṃ pratīhāraḥ sa rājāṃśaṃ prakalpitām |
kulmāṣapiṇḍikāṃ hṛtvā kṣudhitatvādabhakṣayat || 154 ||
[Analyze grammar]

dattako'pi hṛtasvāṃśastāraṃ mātaramāhvayan |
agacchatkuṭikāmekāṃ saṃkārasthagitājirām || 155 ||
[Analyze grammar]

kaṭaiḥ kṛtaparikṣepāṃ jaradviralavīraṇaiḥ |
anantapaṭalacchidrapraviṣṭātapacandrikām || 156 ||
[Analyze grammar]

pṛṣṭato dattakasyāhaṃ gatastatkuṭikāṅgaṇam |
dāsyā ca pratyabhijñāya mitravatyai niveditam || 157 ||
[Analyze grammar]

sā tu niṣkramya saṃbhrāntā māmāliṅgya tathāvidham |
gāḍhanidrāprasupteva nākampata na cāśvasīt || 158 ||
[Analyze grammar]

sadyaḥ putreṇa saṃyuktā svāminā ca vinākṛtā |
anuṣṇāśītasaṃsparśairmāmasnāpayadaśrubhiḥ || 159 ||
[Analyze grammar]

nilīnāṃ ca kuṭīkoṇe paśyāmi sma kuṭumbinīm |
alaṃ vā vistaraṃ kṛtvā mūrtāmiva daridratām || 160 ||
[Analyze grammar]

satuṣaiḥ kodravakaṇairapanītaṃ mamāṅgataḥ |
tadduṣṭaceṭikādattamādarātsvayamambayā || 161 ||
[Analyze grammar]

lākṣāvṛtabahucchidrā khaṇḍauṣṭhī śīrṇatālukā |
ānītoṣṇodakaṃ dātumālukā paragehataḥ || 162 ||
[Analyze grammar]

snapayantyā ca māṃ bhagnā karmakaryā pramattayā |
athāsyāḥ svāminī caṇḍamākrandattaḍitodarī || 163 ||
[Analyze grammar]

ayi tvayi vipannāyāmālukādevi gomini |
śūnyamadya jagajjātamadya mātā mṛtā mama || 164 ||
[Analyze grammar]

mama māturvivāhe tvaṃ labdhā jñātikulātkila |
tena tvāmanuśocāmi dvitīyāṃ jananīmiva || 165 ||
[Analyze grammar]

vilapatyai tathā dīnaṃ karuṇārdrīkṛtāśayaḥ |
śāṭakaṃ pāṭayitvāhamardhaṃ tasyai vitīrṇavān || 166 ||
[Analyze grammar]

puṣkariṇyāṃ tataḥ snātvā pibantīva viṣāṇakāḥ |
kāñjikavyañjanaṃ kṛcchrādbhuñje kodravaudanam || 167 ||
[Analyze grammar]

atha vālamidaṃ śrutvā daridracaritaṃ ciram |
śrūyamāṇamapi hyetadduḥkhāyaiva bhavādṛśām || 168 ||
[Analyze grammar]

so'haṃ kathamapi kṣiptvā varṣalakṣāyatāṃ kṣapām |
jātadurvāravairāgyaḥ prātarmātaramabravam || 169 ||
[Analyze grammar]

tataḥ prakṣapitāddravyādupādāya caturguṇam |
gṛhaṃ mayā praveṣṭavyaṃ na praveṣṭavyamanyathā || 170 ||
[Analyze grammar]

tasmādajātaputreva mātarmṛtasuteva vā |
duḥkhakarmavinodena gamayerdivasāniti || 171 ||
[Analyze grammar]

tayoktaṃ mā gamaḥ putra tvāṃ sadāraṃ sadārakam |
jīvayāmi sukhāsīnaṃ karmabhirgarhitairiti || 172 ||
[Analyze grammar]

mayoktaṃ vṛddhayā mātrā jīvyate duḥkhakarmabhiḥ |
yaḥ śaktaḥ puruṣastasya ślāghyamekasya jīvitam || 173 ||
[Analyze grammar]

tenālamavalambyemāmamba kātaratāṃ tava |
nanu tātasya dārāḥ stha sumerugurucetasaḥ || 174 ||
[Analyze grammar]

ityavasthitanirbandhaḥ praṇamya jananīmaham |
daridravāṭakādghorānnirayāṃ nirayādiva || 175 ||
[Analyze grammar]

ambā dūramanuvrajya hitaṃ mahyamupādiśat |
tāmraliptīṃ vraje putra yatrāste mātulastava || 176 ||
[Analyze grammar]

narāṇāṃ hi vipannānāṃ śaraṇaṃ mātṛbāndhavāḥ |
tyājyāstu nijaśatrutvātprājñena pitṛbāndhavāḥ || 177 ||
[Analyze grammar]

evamādi samādiśya dattvā caudanamallakam |
sā nivṛttā pravṛtto'haṃ pathā prāgdeśagāminā || 178 ||
[Analyze grammar]

paśyāmi sma ca vaideśāñjarjaracchattrapādukān |
skandhāsaktajaraccarmasthagikāpacanālikān || 179 ||
[Analyze grammar]

evamādiprakārāste tatprakāraṃ nirīkṣya mām |
karuṇāgocarībhūtamabhāṣanta parasparam || 180 ||
[Analyze grammar]

aho kaṣṭamidaṃ dṛṣṭamasmābhiśceṣṭitaṃ vidheḥ |
kva sādhuḥ sānudāso'yaṃ kveyametādṛśī daśā || 181 ||
[Analyze grammar]

atha vā naiva śocyo'yamavipannamahādhanaḥ |
avipannaguṇānāṃ hi kiṃ vipannaṃ mahātmanām || 182 ||
[Analyze grammar]

māṃ cāvocanvayaṃ sarve bhavataḥ paricārakāḥ |
etasmādasahāyatvānmā sma śaṅkāṃ karoriti || 183 ||
[Analyze grammar]

atha māṃ ramayantaste ramaṇīyakathāḥ pathi |
agacchan kaṃcidadhvānamacetitapathaklamam || 184 ||
[Analyze grammar]

saṃkocitajagacchāye pratāpena visāriṇā |
sarvopari sthite bhānau saṃprāpaṃ sumahatsaraḥ || 185 ||
[Analyze grammar]

vañcayitvā tu taddṛṣṭiṃ dūre snātvāmṛtopamam |
tatkodravānnamasnehalavaṇaṃ bhuktavānaham || 186 ||
[Analyze grammar]

te'pi plutairudāttaiśca vyāhāraiḥ parito diśam |
sānudāsā kva yāsīti vyāharanmāṃ sasaṃbhramāḥ || 187 ||
[Analyze grammar]

uktavantaśca māṃ dṛṣṭvā nivṛttasnānabhojanam |
dhikpramādahatānasmānbhavatā chalitā vayam || 188 ||
[Analyze grammar]

asmābhiḥ kāritaṃ kandau khāditavyamanekadhā |
bhavatā ca na saṃbhuktametadasmādanarthakam || 189 ||
[Analyze grammar]

idānīmapi yatkiṃcittvayā tatropayujyatām |
anyathāsmābhirapyadya sthātavyaṃ kṣudhitairiti || 190 ||
[Analyze grammar]

tatastadarthitaḥ kiṃcidbhakṣayitvā sahaiva taiḥ |
sāyāhne prasthito grāmamagacchaṃ siddhakacchapam || 191 ||
[Analyze grammar]

tatra māṃ rathyayāyāntaṃ kaściddṛṣṭvā kuṭumbikaḥ |
praṇipatyābravīdehi svagṛhaṃ gamyatāmiti || 192 ||
[Analyze grammar]

anujñātasya pathikaiḥ praviṣṭasya gṛhaṃ mama |
svayaṃ prakṣālayatpādau vārito'pi kuṭumbikaḥ || 193 ||
[Analyze grammar]

abhyaṅgocchādanasnānagamitāṅgaśramāya me |
dhāturaktamadātsthūlaṃ prakṣālaṃ paṭaśāṭakam || 194 ||
[Analyze grammar]

tataḥ kṣīraudanaprāyaṃ bhuktvā navatakājjhake |
śayanīye niṣaṇṇaṃ māmavocatsa kuṭumbikaḥ || 195 ||
[Analyze grammar]

tvadīyastāta vṛttāntaḥ sarvaḥ saṃvidito mama |
bhānoḥ svarbhānunā grāsaḥ kasya nekṣaṇagocaraḥ || 196 ||
[Analyze grammar]

merusāgarasārasya prasādānmitravarmanaḥ |
sahasrāṇi samṛddhāni mādṛśāmanujīvinām || 197 ||
[Analyze grammar]

ahaṃ siddhārthako nāma vaṇigbhṛtyaḥ pitustava |
tena tvadīyamevedaṃ yatkiṃciddraviṇaṃ mama || 198 ||
[Analyze grammar]

mūlametadupādāya vardhantāṃ te vibhūtayaḥ |
bahusattvopakāriṇyaḥ śākhā iva vanaspateḥ || 199 ||
[Analyze grammar]

dinastokeṣu yāteṣu sārthena sahito mayā |
tāmraliptīṃ prayātāsi tāvadviśramyatāmiti || 200 ||
[Analyze grammar]

athopapannamāheti vicārya saha cetasā |
prātiṣṭhe saha sārthena tena siddharthakena ca || 201 ||
[Analyze grammar]

tato vicitraśastrāṇāṃ harṣeṇa sphuṭatāmiva |
śṛṇomi sma pracaṇḍānāṃ ḍiṇḍikānāṃ vikatthitām || 202 ||
[Analyze grammar]

śrūyatāṃ dhātakībhaṅgapratijñāparvatasthirāḥ |
khaṇḍacarmeti me nāma muṇḍāḥ pāśupatā vayam || 203 ||
[Analyze grammar]

sahasramapi caurāṇāṃ śūrāṇāṃ yuddhamūrdhani |
na nayeyaṃ yadi svargaṃ gaccheyaṃ nirayaṃ tataḥ || 204 ||
[Analyze grammar]

taskarānyadi paśyāmastatastvāṃ devi caṇḍike |
pratyagraistarpayiṣyāmo mahiṣacchāgaśoṇitaiḥ || 205 ||
[Analyze grammar]

iti gatvāṭavīmadhye nadīṃ gambhīrakandarām |
āvasāma kṛtāpuṇyāścaṇḍāṃ vaitaraṇīmiva || 206 ||
[Analyze grammar]

kṛṣṇapakṣakṣapākālī praṇādaparihāriṇī |
kālarātririvāsahyā pulindapṛtanāpatat || 207 ||
[Analyze grammar]

tathā kathitavantaste tāmālokyaiva ḍiṇḍikāḥ |
apākrāmanparityaktaśastralajjāyaśodhanāḥ || 208 ||
[Analyze grammar]

luṇṭhyamānāttvahaṃ sārthātprāṇatrāṇaparāyaṇaḥ |
saṃbhramabhrāntadigbhāgaḥ kāndiśīkaḥ palāyitaḥ || 209 ||
[Analyze grammar]

taskaro'yamiti bhraṣṭaḥ sārthikādapi dhāvataḥ |
gahanāntaṃ dināntena vanāntagrāmamāsadam || 210 ||
[Analyze grammar]

tasya madhena gacchantaṃ māṃ pariṣvajya vṛddhikā |
iti roditumārabdhā vṛddhatāghargharadhvaniḥ || 211 ||
[Analyze grammar]

putra niṣṭhuracitto'si yo māmutsannabāndhavām |
vṛddhāṃ duḥkhitakāmasvāṃ tyaktvā deśāntaraṃ gataḥ || 212 ||
[Analyze grammar]

mādṛśīṃ mātaraṃ dīnāṃ tyaktvā yadupacīyate |
tatprayāgagatenāpi na pāpamapacīyate || 213 ||
[Analyze grammar]

tīrthayātrākṛtaṃ pāpamataḥ kṣapayatā tvayā |
māmārādhayamānena svagṛhe sthīyatāmiti || 214 ||
[Analyze grammar]

mama tvāsīdaho kaṣṭamaparo'yamupadravaḥ |
manye mūrtimatī kāpi vipattiriyamāgatā || 215 ||
[Analyze grammar]

mādṛśāṃ hi pramattānāmapramattā vipattayaḥ |
saṃtatāḥ saṃnidhīyante prājñānāmiva saṃpadaḥ || 216 ||
[Analyze grammar]

atha māṃ ciramīkṣitvā tayoktaṃ lajjamānayā |
putra svaputrasādṛśyāttvaṃ mayetthaṃ kadarthitaḥ || 217 ||
[Analyze grammar]

atha vā putra evāsi mametyuktvānayadgṛham |
tatrākarodakhedaṃ māṃ aṅgābhyaṅgāśanādibhiḥ || 218 ||
[Analyze grammar]

prabhāte prasthitaścaināmabhivādyāhamabravam |
campāyāṃ sānudāsasya gṛhamamba vrajeriti || 219 ||
[Analyze grammar]

śrāntaśrāntaśca viśrāntaḥ pṛṣṭvā panthānamantare |
tāmraliptīṃ vrajāmi sma paribhūtāmarāvatīm || 220 ||
[Analyze grammar]

bhoḥ sādho gaṅgasattasya gṛhamākhyāyatāmiti |
yaṃ yameva sma pṛcchāmi sa sa evaivamabravīt || 221 ||
[Analyze grammar]

tāmraliptyāṃ pure bhrāntastvatto dhūrtataro janaḥ |
durvidagdhajanālāpo grāmyanāgarako bhavān || 222 ||
[Analyze grammar]

iti saṃpṛcchamānāya yadā mahyaṃ na kaśca na |
ācaṣṭe sma tadā khinnaḥ sannupāviśamāpaṇe || 223 ||
[Analyze grammar]

tatra māṃ pṛṣṭavāneko vaṇikpāṇḍaramastakaḥ |
udvigna iva vicchāyaḥ kiṃ nimittaṃ bhavāniti || 224 ||
[Analyze grammar]

mayāpi kathitaṃ tasmai sānukampāya pṛcchate |
udvegasya nimittaṃ tattenāpi hasitoditam || 225 ||
[Analyze grammar]

tvāmamī kuṭilālāpaṃ manyante tāmraliptikāḥ |
gṛhaṃ hi gaṅgadattasya na pṛcchanti yathāsthitāḥ || 226 ||
[Analyze grammar]

paurṇamāsīśaśāṅkasya yo na jānāti maṇḍalam |
na sa jānāti dhūrto vā gaṅgadattasya mandiram || 227 ||
[Analyze grammar]

atha vā dharmakāmārthān kūṭasthānatra paśyasi |
pravṛddhāṃśca viśuddhā:mśu gaṅgadattasya tadgṛham || 228 ||
[Analyze grammar]

atha vā gaccha mugdheti māmuktvā svayameva saḥ |
gaṅgadattagṛhadvāramanayatprītayācakam || 229 ||
[Analyze grammar]

tasmānmāmāgataṃ śrutvā dauvārikaparaṃparā |
antaḥkakṣāntarasthāya mātulāya nyavedayat || 230 ||
[Analyze grammar]

gaṅgaughasyeva patatastuṣāragirigahvare |
athāntastāragambhīraḥ pravṛttaḥ kranditadhvaniḥ || 231 ||
[Analyze grammar]

tataḥ sadārabhṛtyena tasmānniryāya mandirāt |
gaṅgāyāṃ gaṅgadattena pitre dattaṃ jalaṃ mama || 232 ||
[Analyze grammar]

tatrāhamupabhuñjānaḥ sāntarduḥkhaṃ mahatsukham |
kālastokaṃ nayāmi sma viṣabhinnamivāmṛtam || 233 ||
[Analyze grammar]

ekadā labdhaviśramaṃ māmabhāṣata mātulaḥ |
bhāgineyārthaye yattvāṃ tadanuṣṭhātumarhasi || 234 ||
[Analyze grammar]

yadanantamakupyaṃ ca draviṇaṃ mama paśyasi |
guṇadraviṇarāśestadutpannaṃ mitravarmaṇaḥ || 235 ||
[Analyze grammar]

svasmātsvasmāttadādāya pratijñātāccaturguṇam |
draṣṭuṃ tvadvirahamlānāṃ mātaraṃ parigamyatām || 236 ||
[Analyze grammar]

tasmiṃśca kṣīṇae evānyā gantrī te dravyasaṃhatiḥ |
akṣayaprabhavo hyasyāgaṅgāyā himavāniva || 237 ||
[Analyze grammar]

sve svasmin sati cānante lipsānyasminvigarhitā |
vijñātasāṅgavedārthaḥ kaḥ paṭhenmātṛkāmiti || 238 ||
[Analyze grammar]

anuśāsatamityādi gaṅgadattamathāvadam |
sāre'rthe dṛḍhanirbandhaṃ mā māṃ vyāhata mātula || 239 ||
[Analyze grammar]

pravartyo gurubhiḥ kārye yatra bālo balādapi |
svayameva pravṛttastairnivartyeta kathaṃ tataḥ || 240 ||
[Analyze grammar]

yaccoktaṃ māmakairarthaiḥ kuṭumbaṃ jīvyatāmiti |
etatsahastapādāya mādṛśe nopadiśyate || 241 ||
[Analyze grammar]

mātulāddhanamādāya yo jīvati samātṛkaḥ |
nanu mātulamātraiva klībasattvaḥ sa jīvyate || 242 ||
[Analyze grammar]

sthirasattvaṃ sa buddhvā māmālāpairevamādibhiḥ |
āptairakārayadbhṛtyaiścakṣūrakṣitamādṛtaiḥ || 243 ||
[Analyze grammar]

palāyamānaṃ kaḥ śakto mriyamāṇaṃ ca rakṣitum |
iti lokādidaṃ śrutvā palāynaparo'bhavam || 244 ||
[Analyze grammar]

atha sāṃyātrikaṃ kaṃcidgamiṣyantaṃ mahodadhim |
adṛṣṭaḥ kenacidgatvā vinayenābhyavādayam || 245 ||
[Analyze grammar]

tasmai ca kathayāmi sma prakṛṣṭānātmano guṇān |
tṛṣṇādāsīvidheyā hi kiṃ na kurvanti pātakam || 246 ||
[Analyze grammar]

ahaṃ campāniveśasya tanayo mitravarmaṇaḥ |
sarvaratnaparīkṣādikalākulaviśāradaḥ || 247 ||
[Analyze grammar]

yuṣmābhiśca sanāthatvamahamicchāmi sādhubhiḥ |
tvādṛṅnātho hyanatho'pi mukhyo nāthavatāmiti || 248 ||
[Analyze grammar]

sa mitravarmaṇo nāma śrutvaivānandavihvalaḥ |
śraddadhāti sma duḥsādhyāṃ mayi sarvajñatāmapi || 249 ||
[Analyze grammar]

avocacca purābhūma sanāthā mitravarmaṇā |
adhunā bhavatā tāta tataḥ prasthīyatāmiti || 250 ||
[Analyze grammar]

atha devadvijagurūnarcitvā maṅgalojjvale |
praśaste tithinakṣatre bohitthamamucadvaṇik || 251 ||
[Analyze grammar]

taraṅgajaladālayaṃ makaranakracakragrahaṃ pinākadharakaṃdharaprabhamanantamaprakṣayam |
mahārṇavanabhastalaṃ lavaṇasindhunauchadmanā viyatpatharathena tena vaṇijastataḥ prasthitāḥ || 252 ||
[Analyze grammar]

kathaṃ vā na vimānaṃ tad yena mānasaraṃhasā |
locanonmeṣamātrena yojanānāṃ śataṃ gatam || 253 ||
[Analyze grammar]

tato jalagajendreṇa jalādunmajjatāhataḥ |
viśīrṇabandhanaḥ potaḥ paṭṭaśaḥ sphutati sma saḥ || 254 ||
[Analyze grammar]

yasya keśeṣu jīmūtāiti gītāmanusmaran |
daivātphalakamālambya prāpaṃ toyanidhestaṭam || 255 ||
[Analyze grammar]

kṣaṇaṃ viśramya tatrāhaṃ hā kiṃ vṛttamiti bruvan |
udbhrāntodbhrāntadikkatvādbhrāntavān sindhurodhasi || 256 ||
[Analyze grammar]

candanāgarukarpūralavaṅgalavalīvanaiḥ |
yatrākrāntāḥ saritvantaḥ śailopāntāḥ samantataḥ || 257 ||
[Analyze grammar]

kadalīnārikerādiphalinadrumasaṃkaṭāḥ |
āraṇyakairaraṇyānyo bhajyante yatra kuñjaraiḥ || 258 ||
[Analyze grammar]

śilāpihitapūrvārdhe darīdvāre tataḥ kvacit |
śilāpihitapūrvāṅgīmaṅganāmasmi dṛṣṭavān || 259 ||
[Analyze grammar]

tato yathāpramāṇena nirnimeṣeṇa cakṣuṣā |
ṛjutānirvikāratvānmāmasau trastamaikṣata || 260 ||
[Analyze grammar]

āsīcca mama kāpyeṣā dānavī devatāpi vā |
na hi rūpaṃ mayā dṛṣṭaṃ nāryāḥ kasyāścidīdṛśam || 261 ||
[Analyze grammar]

atha vā kṣudhitā kāpi devatārūpakañcukā |
māmihaikākinaṃ dṛṣṭvā prāptā naktaṃcarāṅganā || 262 ||
[Analyze grammar]

rākṣasyo hyapsarorūpāmādṛśeṣu pramādiṣu |
randhreṣu praharantīti yattanmāmidamāgatam || 263 ||
[Analyze grammar]

tasmādasmādahaṃ deśātpalāye sabhayāditi |
prasthitaścintayitvā ca sā ca māmityabhāṣata || 264 ||
[Analyze grammar]

bhoḥ sādho mā bhavatte bhīrnāhaṃ naktaṃcarāṅganā |
bohitthavyasanabhraṣṭāṃ viddhi māṃ mānuṣīmiti || 265 ||
[Analyze grammar]

atha śrutvedamutkṛṣṭātsādhvāsādūrdhvamūrdhajaḥ |
trātārau jagato vande pārvatīparameśvarau || 266 ||
[Analyze grammar]

āsīcca mama divyeyamiti saṃprati niścitam |
nirnimeṣā yato yacca paricittajñamānasā || 267 ||
[Analyze grammar]

yadyeṣā rākṣasī tasmātkva gataḥ syāṃ palāyitaḥ |
niścityeti parāvṛtya bibhyantīmidamabravam || 268 ||
[Analyze grammar]

yadi tvaṃ mānuṣī satyaṃ darīdvārāditastataḥ |
nirgatyātmānamācakṣva divyā cetpāhi māmiti || 269 ||
[Analyze grammar]

atha hrīteva sā kiṃcinnetre saṃmīly sāśruṇī |
śilānuṣṭhitavastrārdhe pūrvakāye nyapātayat || 270 ||
[Analyze grammar]

tataḥ saṃmīlite dṛṣṭvā tayā netre mamābhavat |
nanu mānuṣayoṣaiva varākyeṣā nirambarā || 271 ||
[Analyze grammar]

tataḥ parāṅmukhībhūya svaśātakamapāṭayam |
idaṃ vassveti tāmuktvā tasyai tasyārdhamakṣipam || 272 ||
[Analyze grammar]

chāditacchādanīyāṅgī bāhuvastrārdhamūrdhajaiḥ |
tataḥ svajaghanasphītāmadhyaśeta śilāmasau || 273 ||
[Analyze grammar]

atha nātisamīpasthaḥ paritrastaḥ parastriyāḥ |
bhadre kasyāsi kā veti tāmapṛcchamavāṅmukhaḥ || 274 ||
[Analyze grammar]

mānuṣī mānuṣaṃ dṛṣṭvā deśe durlabhamānuṣe |
labdhabandhurivāraṇye viśrabdhārabdha bhāṣitum || 275 ||
[Analyze grammar]

sādhudharmārthasarvārthaḥ sārthavāho'sti sāgaraḥ |
rājarājagṛhākāragṛhe rājagṛhe pure || 276 ||
[Analyze grammar]

yāvanīnāmikā yasya jāyā yavanadeśajā |
yā prakṛṣṭe'pi saubhāgye patiṃ devamivārcati || 277 ||
[Analyze grammar]

tayoḥ sāgaradinnākhyaḥ putraḥ pitrorguṇaiḥ samaḥ |
jyeṣṭhaḥ samudradinnaśca tatsanāmā ca kanyakā || 278 ||
[Analyze grammar]

campābhūṣaṇabhūtasya satpatermitravarmaṇaḥ |
sutāya sānudāsāya sā ca pitrā pratiśrutā || 279 ||
[Analyze grammar]

sānudāsaśca rūpeṇa smareṇa sadṛśaḥ kila |
sakalaṃ ca kalājālaṃ vedeti jagati śrutiḥ || 280 ||
[Analyze grammar]

atha vā na kalājālaṃ jālaṃ veda sa kevalam |
ko hi nāma kalāśālī karma tādṛśamācaret || 281 ||
[Analyze grammar]

sa hi veśyāhṛtāśeṣaguṇadraviṇasaṃcayaḥ |
samabrāhmaṇacaṇḍālaiścauraiḥ sārthavadhe hataḥ || 282 ||
[Analyze grammar]

tacca vaiśasamākarṇya sānudāsasya duḥśravam |
sāgarasya kuṭumbaṃ tatprasthitaṃ yavanīṃ prati || 283 ||
[Analyze grammar]

yānapātravipattau ca vipannaṃ lavaṇāmbhasi |
medinīmaṇḍaladhvaṃse jantūnāmiva maṇḍalam || 284 ||
[Analyze grammar]

yāsau samudradinneti kanyā ninditalakṣaṇā |
na tasyai nirdayenāpi sindhunā dattamantaram || 285 ||
[Analyze grammar]

sāgareṇa ca yā kanyā sānudāsāya kalpitā |
sāgareṇa nirastā ca mandabhāgyāhameva sā || 286 ||
[Analyze grammar]

kiṃ kartavyaṃ kva gantavyaṃ kiṃ vṛttaṃ kiṃ nu vartate |
iti cintāvinodāhamihāse priyajīvitā || 287 ||
[Analyze grammar]

śuktīnāṃ taṭabhinnānāṃ māṃsairdāvāgnisādhitaiḥ |
prajñātaiḥ phalamūlaiśca puṣṇāmi viphalāṃ tanum || 288 ||
[Analyze grammar]

lubdhatvācca vaṇigjāterāhṛtyāhṛtya saikatāt |
mauktikasya guhākoṇe rāśiḥ prāṃśurmayā kṛtaḥ || 289 ||
[Analyze grammar]

mama tāvadiyaṃ vārttā tvadīyākhyāyatāmiti |
iti pṛṣṭasya me cittamiti cittamabhūttayā || 290 ||
[Analyze grammar]

sādudāso'hameveti yadyasyai kathayāmyaham |
anyadeva kimapyeṣā mayi saṃbhāvayiṣyati || 291 ||
[Analyze grammar]

saṃbhāvayatu nāmeyamahaṃ punarimāṃ katham |
vipanmagnāmupekṣeyaṃ puruṣaḥ san striyaṃ satīm || 292 ||
[Analyze grammar]

api cedaṃ smarāmyeva tātapādairyathā vṛtā |
pitrā ceyaṃ pratijñātā tena vyarthā vicāraṇā || 293 ||
[Analyze grammar]

athetthaṃ kathayāmi sma campāyāmabhavadvaṇik |
mitravarmeti yaḥ svastho yaśasādyāpi tiṣṭhati || 294 ||
[Analyze grammar]

yasya mitravatī jāyā sānudāsaḥ sutastayoḥ |
sa tābhyāmekaputratvājjñāpitaḥ sakalāḥ kalāḥ || 295 ||
[Analyze grammar]

asau cālīkapāṇḍityāl lokavṛttaparāṅmukhaḥ |
suhṛdbhirdhūrtacittajñairdāsyā saṃgamitaḥ saha || 296 ||
[Analyze grammar]

sānudāsaḥ sa evāhaṃ sarvasvaṃ me tayā hṛtam |
sātha mānarthakaṃ jñātvā nirvāsayitumaihata || 297 ||
[Analyze grammar]

athāsminnantare sā māṃ bhāṣamāṇamabhāṣata |
kiṃcitpṛcchāmi yattanme yūyamākhyātumarhatha || 298 ||
[Analyze grammar]

snānaśāṭakamānīya sthūlaṃ tailamalīmasam |
prāsādāgre yaduktāḥ stha dāsyā tatkathyatāmiti || 299 ||
[Analyze grammar]

mayā tūktaṃ tayokto'haṃ dārikāyā muhūrtakam |
abhyaṅgaḥ kriyate tasmādbhavānavataratviti || 300 ||
[Analyze grammar]

sāthāpṛcchatpure ṣaṣṭhe ratnasaṃskārakārakaiḥ |
kimuktāḥ śilpibhiryūyamiti pratyabruvaṃ tataḥ || 301 ||
[Analyze grammar]

tairukto'haṃ pravīno'si tvatto lajjāmahe vayam |
tasmādasmātpurāt ṣaṣṭhatpañcamaṃ gamyatāmiti || 302 ||
[Analyze grammar]

ityādi yattayā pṛṣṭaṃ vṛttaṃ vṛttaṃ mayākhilam |
sārthadhvaṃsāvasānāntaṃ pratyuktaṃ sakalaṃ mayā || 303 ||
[Analyze grammar]

atha kūrmāṅganevāṅgairaṅge'līnāpi lajjayā |
māmāliṅgadapāṅgena sānaṅgābhyaṅgacāruṇā || 304 ||
[Analyze grammar]

tatastāṃ pṛṣṭavānasmi bhīru kiṃ kriyatāmiti |
sātha prasārayatsvinnaṃ sphurantaṃ dakṣiṇaṃ karam || 305 ||
[Analyze grammar]

gambhīraṃ dhvanati tataḥ samudratūrye gāyatsu śrutimadhuraṃ śilīmukheṣu |
nṛtyatsu sphuṭaraṭiteṣu nīlakaṇṭheṣvālambe karamibhatālutāmramasyāḥ || 306 ||
[Analyze grammar]

tatastattādṛśaṃ duḥkhaṃ potabhaṅgādihetukam |
sarvamekapade naṣṭaṃ sādhāvapakṛtaṃ yathā || 307 ||
[Analyze grammar]

pāṣaṇḍino gṛhasthāṃśca mokṣasvargābhikāṅkṣiṇaḥ |
cintitāṃstān hasāmi sma pratyutpannamahāsukhaḥ || 308 ||
[Analyze grammar]

mīnakūrmakulīrādivṛṣyavāricarāmiṣaiḥ |
nārikelādibhiścāṅgamapuṣāvopabṛmhibhiḥ || 309 ||
[Analyze grammar]

pulinaiḥ sindhurājasya muktāvidrumasaṃkaṭaiḥ |
rājahaṃsāvivotkaṇṭhau prītau samacarāvahi || 310 ||
[Analyze grammar]

kadācitkuñjaśikharairacalānāṃ sanirjharaiḥ |
saphaladrumasaṃnāhaiḥ kareṇukalabhāviva || 311 ||
[Analyze grammar]

lavaṅgapūgakarpūratāmbūlādyairadurlabhaiḥ |
nityamaṅgamanaṅgāṅgaiḥ samaskurva sacandanaiḥ || 312 ||
[Analyze grammar]

guhālatāgṛhāvāsau vasitadrumavalkalau |
devamātmabhuvaṃ dhyāntau jātau svaḥ kāmayoginau || 313 ||
[Analyze grammar]

tataḥ samudradinnā māmityavocatkadācana |
bhinnapotavaṇigvṛttamaryaputra samācara || 314 ||
[Analyze grammar]

divā prāṃśostaroragre prāṃśurucchrīyatāṃ dhvajaḥ |
jvalano jyālyatāṃ rātrau tuṅge sāgararodhasi || 315 ||
[Analyze grammar]

kadācinnāvikaḥ kaścidālokyāvāntaraṃ dvayoḥ |
svadeśamānayedāvāṃ dharmo'yaṃ vaṇijāmiti || 316 ||
[Analyze grammar]

yuktamāheti nirdhārya tathaiva kṛtavānaham |
āptānāmupadeśo hi pramāṇaṃ yoṣitāmapi || 317 ||
[Analyze grammar]

tatastuṅgeṣu raṃhantī bhaṅgaśṛṅgṣu bhaṅgiṣu |
madgupaṅktirivāgacchadupanaukāruṇodaye || 318 ||
[Analyze grammar]

tāṃ dviniryāmakārūḍhāmārūḍhaḥ paṭuraṃhasam |
prāgvātālīmivāmbhodaḥ prātiṣṭhaṃ dūramantaram || 319 ||
[Analyze grammar]

paśyāmi sma tataḥ sindhau bohitthaṃ sthiramasthire |
kātarāṇāmiva vrāte sthirasattvamavasthitam || 320 ||
[Analyze grammar]

tatra vāṇijamadrākṣaṃ mahādraviṇabhājanam |
kailāsae iva śubhāgraṃ mahāpadmamahānidhim || 321 ||
[Analyze grammar]

abhivādayamānaṃ ca māṃ dṛṣṭvā tena saspṛham |
bāṣpavaddṛṣṭikaṇṭhena bhāṣitaṃ praskhaladgirā || 322 ||
[Analyze grammar]

kiṃ jātiḥ kasya putro'si kiṃ vā māteti sarvathā |
kiṃ tvayā tāta pṛṣṭena mitravarmasuto bhavān || 323 ||
[Analyze grammar]

kathaṃ punaramuṃ deśamāgato'sīti pṛcchate |
vistareṇa mayā tasmai sarvapūrvaṃ niveditam || 324 ||
[Analyze grammar]

tenoktamasi dīrghāyurjāmātā tanayaśca me |
ātmā sāgaradattaśca mitravarmā ca me yataḥ || 325 ||
[Analyze grammar]

gaccha sāgaradattasya tanayāṃ tacca mauktikam |
bahunāvikayā nāvā taṭādānīyatāmiha || 326 ||
[Analyze grammar]

anyaccāsiddharātro'haṃ kiṃ ca potaṃ na paśyasi |
avagrahahṛtāmbhaskaṃ taḍāgamiva riktakam || 327 ||
[Analyze grammar]

mamedaṃ vahanaṃ riktaṃ voḍhavyaṃ sāravattava |
naṣṭāśvadagdharathavad yogaḥ ślāghyo'yamāvayoḥ || 328 ||
[Analyze grammar]

mūlyaṃ tasya ca yattannau samabhāgaṃ bhaviṣyati |
pūrvaṃ saṃmantritārghastvaṃ dharmo'yaṃ vaṇijāmiti || 329 ||
[Analyze grammar]

tacca mauktikamānīya potastena prapūritaḥ |
samudradinnayā pādau vāṇijasya ca vanditau || 330 ||
[Analyze grammar]

tasyai daśasahasrāṇi vastrāṇyābharaṇāni ca |
tena dattāni vadatā vadhūstvaṃ me suteti ca || 331 ||
[Analyze grammar]

kṛtaṃ cātiprasaṅgena saṃkṣepaḥ śrūyatāmayam |
preritaṃ yānapātraṃ ca tadvipannaṃ ca pūrvavat || 332 ||
[Analyze grammar]

jīvite'pi nirāśena yānapātre nimajjati |
nigṛhītāḥ śikhāmadhye muktāḥ katipayā mayā || 333 ||
[Analyze grammar]

tāśca vijñāpayāmi sma parasminmama janmani |
bhagavatyaḥ sadā bhaktamupatiṣṭhata māmiti || 334 ||
[Analyze grammar]

evaṃprāye ca vṛttānte taraṃgāntaratāraṇī |
paṭṭaśliṣṭā mayā dṛṣṭā saṃnikṛṣṭāgatā priyā || 335 ||
[Analyze grammar]

māmupāhūyamānaiva sā prasāritapāṇikā |
capalena taraṃgeṇa balādapahṛtābalā || 336 ||
[Analyze grammar]

tasmai kruddhastaraṃgāya mahāmohamahaṃ gataḥ |
cetaye yāvadātmānaṃ loṭantamudadhestaṭe || 337 ||
[Analyze grammar]

kāntāṃ muktvā vimuktatvātprivāviśleṣaviklavaḥ |
prakrāmanvilapāmi sma nirjane niravagrahaḥ || 338 ||
[Analyze grammar]

namaste bhagavanmoha nirvāṇaprītidāyine |
kālākālavidāśūnyaṃ cetanāṃ dhigacetanām || 339 ||
[Analyze grammar]

mauktikaṃ gṛhyatāṃ nāma tatte svaṃ svaṃ mahodadhe |
sādho sādhvī vipadbandhuḥ priyā me mucyatāmiti || 340 ||
[Analyze grammar]

yāśca tāḥ śirasi nyastāmuktāḥ pote nimajjati |
siraḥ kaṇḍūyamānena tāḥ spṛṣṭāḥ pāṇinā mayā || 341 ||
[Analyze grammar]

tāḥ parīkṣitavānasmi tanmātradraviṇastadā |
tatkiṃ parīkṣitaṃ tāsāṃ yā na dṛṣṭāḥ parīkṣakaiḥ || 342 ||
[Analyze grammar]

sa śokastāsu dṛṣṭāsu yatsatyamabhavattanuḥ |
yadetaddraviṇaṃ nāma prāṇā hyete bahiścarāḥ || 343 ||
[Analyze grammar]

śāṭakānte ca tā buddhvā dṛḍhayā granthimālayā |
velākulena yāmi sma dhīradhīrdraviṇoṣmaṇā || 344 ||
[Analyze grammar]

kadalīphalacikkhallapraskhalaccaraṇaḥ kvacit |
nārikelajalocchinnapipāsāvedanaḥ kvacit || 345 ||
[Analyze grammar]

elāmaricatāmbūlavallīvellitapallavaiḥ |
panasakramūkārāmairnītadṛkphalabandhuraiḥ || 346 ||
[Analyze grammar]

golāṅgūlādivikrāntaviśīrṇakususmeṣu ca |
kvaciccampakaṣaṇḍeṣu gamayan gamanaśramam || 347 ||
[Analyze grammar]

dināntakapiśāṅge ca divasāntadivākare |
dhāvaddhenudhanoddhūtadhūlīkaṃ grāmamāsadam || 348 ||
[Analyze grammar]

tatastatra vasatyarthaṃ yaṃ yaṃ yāce sma kaṃcana |
dhanninuṃ colliditi ca bravīti sma hasan sa saḥ || 349 ||
[Analyze grammar]

athaikena dvibhāṣeṇa gṛhaṃ nītvā kuṭumbinā |
jāmāteva cirātprāptaḥ priyaḥ prītyāsmi satkṛtaḥ || 350 ||
[Analyze grammar]

taṃ ca svaśayanāsannamapṛcchaṃ rajanīmukhe |
deśo'yaṃ katamaḥ sādho katamadvātra pattanam || 351 ||
[Analyze grammar]

tenoktaṃ pāṇḍyadeśo'yamanudakṣiṇasāgaram |
mahāpadmanidhiprāptiramyaṃ yatrārthidarśanam || 352 ||
[Analyze grammar]

itaśca pāṇḍyamathurā grāmānmṛduni yojane |
viśramya rajanīmatra prātargantāsi tāmiti || 353 ||
[Analyze grammar]

suptena priyayā sārdhamasuptenārthacintayā |
saṃkṣiptā ca nirastā ca yāpitā yāminī mayā || 354 ||
[Analyze grammar]

prātaḥ krośadvayātītaḥ kadalīṣaṇḍasaṃvṛtam |
pānthasaṃhātasaṃbādhamapaśyaṃ sattramaṇḍapam || 355 ||
[Analyze grammar]

paśyāmi sma ca vaideśān kriyamāṇakṣurakriyān |
abhyaṅgocchādanācchādabhojanādyaiśca satkṛtān || 356 ||
[Analyze grammar]

kṛtakṣaurādikarmā tu labdhavastrottamāśanaḥ |
pṛṣṭo'smi sattrapatinā śayyāsthaḥ śarvarīmukhe || 357 ||
[Analyze grammar]

kvacitkaścittvayā dṛṣṭaḥ prājño vāṇijadārakaḥ |
sānudāsa iti prāṃśuḥ śyāmastāmrāntalocanaḥ || 358 ||
[Analyze grammar]

tatastaṃ pṛṣṭavānasmi sānudāsena kiṃ tava |
kasya vā sānudāso'sāviti tenoditaṃ tataḥ || 359 ||
[Analyze grammar]

gaṅgadattābhidhānasya tāmraliptīvibhūṣaṇaḥ |
guṇavānbhāgineyo'sau gataḥ potena sāgaram || 360 ||
[Analyze grammar]

sa ca potaḥ kilāmbhodhau prabhañjanaparāhataḥ |
praviśīrṇaḥ payaḥpūrṇaḥ payodhara ivāmbare || 361 ||
[Analyze grammar]

vārttā ceyaṃ prasarpantī mūrchātiśayadāyinī |
krūrāśīviṣayoṣeva gaṅgaddattamamūrchayat || 362 ||
[Analyze grammar]

tenāpi sarvadeśeṣu kāntāreṣu tareṣu ca |
pravartitāni sattrāṇi velātaṭapureṣu ca || 363 ||
[Analyze grammar]

kadācitsānudāsasya potāpetasya jīvataḥ |
pānthaḥ kaścitkvacitsatre pravṛttiṃ kathayediti || 364 ||
[Analyze grammar]

tatte yadi sa dīrghāyurāyuṣmandarśanaṃ gataḥ |
ācakṣva nastato dīnājanatā jīvyatāmiti || 365 ||
[Analyze grammar]

mama tvāsītpratijñāyāḥ kiyatsaṃpāditaṃ mayā |
asmai yadahamātmānamācakṣe'pahatatrapaḥ || 366 ||
[Analyze grammar]

tasmāditi bravīmīti viniścityedamabravam |
sānudāsaḥ punaḥ potamāruhya gatavāniti || 367 ||
[Analyze grammar]

prātaśca pāṇḍyamathurāmāścaryaśataśālinīm |
prāyaṃ pūritasarvecchāṃ cintāmaṇiśilāmiva || 368 ||
[Analyze grammar]

tasyāmadhyāsi bhinnābharatnapañjarasaṃkulam |
agastyapītapānīyasāgarākāramāpaṇam || 369 ||
[Analyze grammar]

tatrālaṃkāramādāya dvāv upāgamatāṃ narau |
tasya caiktaraḥ kretā vikretānyatarastayoḥ || 370 ||
[Analyze grammar]

tau taṃ vāṇijamabrūtāṃ ratnatattvavidā tvayā |
ucitaṃ bhūṣaṇasyāsya mūlyamākhyāyatāmiti || 371 ||
[Analyze grammar]

tenāpi tacciraṃ dṛṣṭvā na jānāmīti bhāṣite |
tau māṃ niścalayā dṛṣṭyā dṛṣṭavantamapṛcchatām || 372 ||
[Analyze grammar]

niścalasnigdhayā dṛṣṭyā suṣṭhu dṛṣṭamidaṃ tvayā |
manyāvahe vijānāti mūlyamasya bhavāniti || 373 ||
[Analyze grammar]

anāsthottānahastena tataḥ smitvā mayoditam |
naivedamatidurjñānaṃ kiṃ mudhevākulau yuvām || 374 ||
[Analyze grammar]

koṭirasya samaṃ mūlyaṃ ratnatattvavido viduḥ |
tasmādadhikamūnaṃ vā kretṛvikrāyakecchayā || 375 ||
[Analyze grammar]

atha vikrāyakastoṣānmuktāśrurmāmavocata |
yadīyaṃ mūlyametasya dhanaṃ dhanyāstato vayam || 376 ||
[Analyze grammar]

api bhūṣaṇametanme koṭimūlyaṃ bhavediti |
sadaiva me manasyāsīdayameva manorathaḥ || 377 ||
[Analyze grammar]

atheti krāyakeṇoktaṃ mamāpyāsīnmanorathaḥ |
api nāma labheyāhamidaṃ koṭyeti cetasi || 378 ||
[Analyze grammar]

tatastāvastuvātāṃ māṃ namaste viśvakarmaṇe |
ko hi mānuṣadurbodhamidaṃ budhyate mānuṣaḥ || 379 ||
[Analyze grammar]

krayavikrayakāmābhyāmāvābhyāṃ bahuśaḥ purī |
dravyasyāsya parīkṣārthaṃ parikrāntā samantataḥ || 380 ||
[Analyze grammar]

pṛthivī mūlyamasyeti kaścidāha parīkṣakaḥ |
ajānan kākinītyanyo na kiṃciditi cāparaḥ || 381 ||
[Analyze grammar]

tvatkṛtena tu mūlyena janitaṃ nau mahatsukham |
etadekārthayorāsīdabhīṣṭamubhayorapi || 382 ||
[Analyze grammar]

ityādi tau praśastāya prādiṣātāṃ sasaṃmadau |
ayutaṃ me suvarṇānāṃ sasārābharaṇāmbaram || 383 ||
[Analyze grammar]

atha vārttāmimāṃ śrutvā nṛpeṇāhūya sādaram |
parīkṣito'smi ratnāni varjitāni parīkṣakaiḥ || 384 ||
[Analyze grammar]

bahubhṛtyaṃ bahudhanaṃ bahuvṛttāntaniṣkuṭam |
viśālaṃ bahuśālaṃ ca prītaḥ prādātsa me gṛham || 385 ||
[Analyze grammar]

ataḥ paramahaṃ tasyāmāsaṃ puri parīkṣakaḥ |
dharmeṇaiva ca māṃ kaścinna parīkṣāmakārayat || 386 ||
[Analyze grammar]

evaṃ ca vasatastatra mameyamabhavanmatiḥ |
kena nāmālpamūlyena mahālābho bhavediti || 387 ||
[Analyze grammar]

upalabhyastato lokātkarpāso guṇavāniti |
tasya kailāsakūṭābhān sapta kūṭānakārayam || 388 ||
[Analyze grammar]

dhikkarpāsakathaṃ tucchāṃ sarvathā mūṣakeṇa te |
pradīpaśikhayā kūṭāgamitā bhasmakūṭatām || 389 ||
[Analyze grammar]

mathurāyāṃ ca maryādā gṛhaṃ yasya pradīpyate |
prakṣipyate sa tatraiva sakuṭumbo raṭanniti || 390 ||
[Analyze grammar]

atha hastadvitīyo'hamiyaṃ digiti saṃbhraman |
udīcīṃ diśamuddiśya kāndiśīkaḥ palāyitaḥ || 391 ||
[Analyze grammar]

dhāvitvā ca triyāmārdhamaharardhaṃ ca raṃhasā |
durgādutkramya supto'haṃ vaṭamule mahāśramaḥ || 392 ||
[Analyze grammar]

athāṃśumati śītāṃśau praśāntaprabalaśramaḥ |
janatādhvanimaśrauṣamabhito vaṭamutkaṭam || 393 ||
[Analyze grammar]

āsīcca mama hā kaṣṭaṃ hanta naṣṭo'smi saṃprati |
jvalati jvalane kṣipto nirghṛnairdraviḍairiti || 394 ||
[Analyze grammar]

atha kanthājaracchattrapādukādiparicchadān |
adrākṣaṃ pathikākalpāñjalpato gauḍabhāṣayā || 395 ||
[Analyze grammar]

hā mātarjīvito'smīti tānālokyāśvasaṃ tataḥ |
rakṣomukto hi nāśvasyātko vā dṛṣṭvā narānnaraḥ || 396 ||
[Analyze grammar]

āstīrṇaparṇaśayyāste tato nyastaparicchadāḥ |
parito māmupāsīnāḥ samapṛcchanta viśramāḥ || 397 ||
[Analyze grammar]

āgacchati kuto deśānnagarādvā bhavāniti |
mayāpi kathitaṃ tebhyaḥ pāṇḍyadeśapurāditi || 398 ||
[Analyze grammar]

atha taiḥ saspṛhaiḥ pṛṣṭaṃ mathurāyāṃ tvayā yadi |
sānudāso vaṇigdṛṣṭastato naḥ kathyatāmiti || 399 ||
[Analyze grammar]

mayoktaṃ sānudāsākhyo vaṇiktatra na vidyate |
bhavantaḥ katamattatra pṛcchantītyucyatāmiti || 400 ||
[Analyze grammar]

tataste kathayanti sma tāmraliptyāṃ vaṇikpatiḥ |
gaṅgadatto guṇānyasya na na veda bhavānapi || 401 ||
[Analyze grammar]

ye guṇānna vidustasya sadvīpātprāṅmahodadheḥ |
vyāpinyā kīrtitān kīrtyā na jātāste'tha vā mṛtāḥ || 402 ||
[Analyze grammar]

svasrīyaḥ sānudāso'sya potabhaṅgātkila cyutaḥ |
adhyāste pāṇḍyamathurāṃ kṛtakarpāsasaṃgrahaḥ || 403 ||
[Analyze grammar]

gaṅgadattastu pānthebhyaḥ pravṛttimupalabhya tām |
āhūyāha sma suhṛdaḥ prītāṃśca paricārakān || 404 ||
[Analyze grammar]

ye me śoṇitamāyānti gṛhītvā dakṣiṇāpathāt |
tānahaṃ suhṛdaḥ sphītaistoṣayāmi dhanairiti || 405 ||
[Analyze grammar]

tadvayaṃ gaṅgadattena tamānetuṃ visarjitāḥ |
yadi cāsau tvayā dṛṣṭastadācaṣṭāṃ bhavāniti || 406 ||
[Analyze grammar]

mama tvāsīdvaraṃ kṣiptastatraivāhaṃ vibhāvasau |
na tvapūrṇapratijñena māturānanamīkṣitum || 407 ||
[Analyze grammar]

athetthaṃ kathayāmi sma sānudāsastapasvikaḥ |
karpāse jvalati kṣiptaḥ pāṇḍyairniṣkaruṇairiti || 408 ||
[Analyze grammar]

tatastāḍitavakṣaskāstāramāraṭya te ciram |
iti saṃmantrayante sma viṣādakṣāmavācakāḥ || 409 ||
[Analyze grammar]

gaṅgadattārthitā yūyaṃ sānudāsārthamāgatāḥ |
tasmai tanmṛtyuvṛttāntaṃ kathaṃ śakṣyatha śaṃsitum || 410 ||
[Analyze grammar]

vārttāṃ cemāmupaśrutya vaivasvatahasāśivām |
campāyāṃ tāmraliptyāṃ ca jīvitavyaṃ na kenacit || 411 ||
[Analyze grammar]

tadātmānaṃ parityajya svāmino bhavatānṛṇāḥ |
gaṅgadatto'pi tadvārttāmanyato labhatāmiti || 412 ||
[Analyze grammar]

te kāṣṭhaskandhamādīpya praveṣṭumanasastataḥ |
stuvanto devatāḥ svāḥ svāḥ paryakrāmanpradakṣiṇam || 413 ||
[Analyze grammar]

mama tvāsīdaho kaṣṭaṃ baddho'haṃ naraśambaraḥ |
sotsāhairapi durlaṅghyaṃ jālaṃ jālmaiḥ prasāritam || 414 ||
[Analyze grammar]

athoccairāraṭāmi sma bho bho tyajata sāhasam |
sānudāsaḥ sa evāhaṃ vidheyo bhavatāmiti || 415 ||
[Analyze grammar]

viṣādena tatasteṣāmasavo niryiyāsavaḥ |
asmatsaṃprāptiharṣeṇa jātāḥ kaṇṭhopakaṇṭhagāḥ || 416 ||
[Analyze grammar]

śeṣatvādāyuṣaste'pi vinivṛttapriyāsavaḥ |
harṣārdrāḥ samakūrdanta tālakṣobhitakānanāḥ || 417 ||
[Analyze grammar]

te stuvantastato hṛṣṭāḥ sugataṃ saugatā iva |
bahukṛtvaḥ parikramya māmavandata mūrdhibhiḥ || 418 ||
[Analyze grammar]

te'tha māṃ śibikārūḍhaṃ nātidīrghaiḥ prayānakaiḥ |
nidhilābhādiva prītāstāmraliptīmaneṣata || 419 ||
[Analyze grammar]

atha kṣitipateḥ putraṃ pariṇetumivāgatam |
hṛṣṭaḥ pratyudagacchanmāṃ mātulaḥ sphītaḍambaraḥ || 420 ||
[Analyze grammar]

vyāsenāpi na śakyo'sau vyāsenākhyātumutsavaḥ |
samāsena tavākhyāmi vākkuṇṭhānāmayaṃ vidhiḥ || 421 ||
[Analyze grammar]

tiṣṭhantu tāvadakalaṅkakuṭumbidārāḥ śītāṃśubhāsvadanilairapi ye na dṛṣṭāḥ |
sindūrapāṭalitakhaṇḍanaṭairnaṭadbhirnagnāṭakairapi narendrapatheṣu gītam || 422 ||
[Analyze grammar]

vidyāvṛttaistato viprairgaṅgadattaḥ svayaṃ ca mām |
madhurairupapannaiśca vacanairityabodhayat || 423 ||
[Analyze grammar]

pitā me dhriyate bhartā bhṛtyānāttena kiṃ mama |
ātmanāyāsiteneti prāgabhūstvamupekṣakaḥ || 424 ||
[Analyze grammar]

adhunā jananījāyāprajāgurujanādibhiḥ |
avaśyabharaṇīyaiśca rakṣyaiśca paravānbhavān || 425 ||
[Analyze grammar]

tadbhavadbhartṛke tatra varge proṣitabhartṛke |
asārathāviva rathe dhruvaṃ yanna bravīmi tat || 426 ||
[Analyze grammar]

tasmādutkaṇṭhayotkaṇṭhaṃ tvayi tāta didṛkṣayā |
svakuṭumbamanukaṇṭhaṃ kuru yāhi gṛhāniti || 427 ||
[Analyze grammar]

ekadā kaṃcidadrākṣamāceraṃ nāma vāṇijam |
suvarṇabhūmaye yāntamanantaiḥ saha vāṇijaiḥ || 428 ||
[Analyze grammar]

tairgatvā saha potena kaṃcidadhvānamambudheḥ |
taṭe bohitthamujjhitvā prātiṣṭhāmahi rodhasā || 429 ||
[Analyze grammar]

athābhraṃlihaśṛṅgasya pādaṃ pādapasaṃkaṭam |
āvasāma nagendrasya lohitāyati bhāsvati || 430 ||
[Analyze grammar]

tatastatrāhṛtāhārānniṣaṇṇānparṇasaṃstare |
ityasmānanuśāsti sma sārthavāhaḥ kṣapākṣaye || 431 ||
[Analyze grammar]

tridhā pṛṣṭheṣu badhnīta pātheyasthagikā dṛḍham |
grīvāsu tailakutupān samāsajata vāṇijāḥ || 432 ||
[Analyze grammar]

etāśca komalāḥ sthūlāḥ śoṣadoṣādivarjitāḥ |
hastairvetralatā gāḍhamālambyārohatācalam || 433 ||
[Analyze grammar]

latāmanīdṛśīṃ mohād yaḥ kaścidavalambate |
pramīto himavatyasmin sa prayāti parāṃ gatim || 434 ||
[Analyze grammar]

eṣa vetrapatho nāma sarvotsāhavighātakṛt |
suvarṇāśāpravṛttānāṃ mahāniva vināyakaḥ || 435 ||
[Analyze grammar]

evamādi tataḥ śrutvā viṣaṇṇairasmadādibhiḥ |
hemagardhagrahagrastaistathaiva tadanuṣṭhitam || 436 ||
[Analyze grammar]

athaiko dūramārūḍhaśchinnavetralatāśikhaḥ |
kṣuraprakṣuritajyākaḥ kṣoṇīṃ śūra ivāgamat || 437 ||
[Analyze grammar]

vayamevācalāgraṃ tadāruhya paridevya ca |
nirupya ca jalaṃ tasmai tatraivāneṣmahi kṣapām || 438 ||
[Analyze grammar]

prātarmahāntamadhvānaṃ gatvāpaśyāma nimnagām |
gavāśvājaiḍakākārapāṣāṇakulasaṃkulām || 439 ||
[Analyze grammar]

athāceraḥ puraḥsthitvā pānthānuccairavārayat |
mā mā spṛkṣata vāryetadbho bho tiṣṭhata tiṣṭhata || 440 ||
[Analyze grammar]

mūḍhaiḥ spṛṣṭamidaṃ yairyaiste te pāṣāṇatāṃ gatāḥ |
atha vā svayamevaināṃ suhṛdaḥ kiṃ na paśyatha || 441 ||
[Analyze grammar]

vaṃśānpaśyatha yānasyāḥ parasmin saritastaṭe |
arvākkūlaṃ nudatyenānpaṭuḥ parataṭānilaḥ || 442 ||
[Analyze grammar]

kārśyakaumalasaṃkothaśoṣadoṣāvidūṣitam |
eṣāmanyatamaṃ gāḍhaṃ gṛhṇīdhvaṃ maskaraṃ karaiḥ || 443 ||
[Analyze grammar]

vāte mantharatāṃ yāte maskarāttuṅgatāṃ gatāt |
parasminnāpagapāre śanakairavarohata || 444 ||
[Analyze grammar]

kothaśoṣādidoṣaṃ tu yo'valambeta maskaram |
sa tataḥ patito gacchecchailasthiraśarīratām || 445 ||
[Analyze grammar]

eṣa veṇupatho nāma mahāpathavibhīṣaṇaḥ |
kuśalaiḥ kuśalenāśu nirviṣādaiśca laṅghyate || 446 ||
[Analyze grammar]

yathāsurabilaṃ bālaḥ śāsanānmantravādinaḥ |
praviveśāvicāryaiva tathāsmabhistadīhitam || 447 ||
[Analyze grammar]

teṣāmekaṃ kṛśādvaṃśādviśīrṇādapatattataḥ |
śilābhūtāṃ tanuṃ tyaktvā gatiṃ māheśvarīmagāt || 448 ||
[Analyze grammar]

avatīrya tu vaṃśebhyastaktvā dūreṇa tāṃ nadīm |
tasmai salilamanyasya amadāma nyavasāma ca || 449 ||
[Analyze grammar]

vāhayitvā ca panthānaṃ yojanadvayasaṃ prage |
bhujaṃgasyātisaṃkṣiptāmadrākṣaṃ padavīṃ tataḥ || 450 ||
[Analyze grammar]

tasyāścobhayato bhīmamadṛṣṭāntaṃ rasātalam |
andhāndhakārasaṃghātavitrāsitatamonudam || 451 ||
[Analyze grammar]

athācero'vadatpānthāndāruparṇatṛṇādibhiḥ |
ārdraśuṣkairaraṇyānī sadhūmā kriyatāmiyam || 452 ||
[Analyze grammar]

etāṃ dṛṣṭvā saparyāṇāñchārdūlājinakaṅkaṭān |
chāgānvikretumāyānti kirātāḥ parito diśaḥ || 453 ||
[Analyze grammar]

tān krīṇīyāta kausumbhanailaśākalikāmbaraiḥ |
khaṇḍataṇḍulasindūralavaṇasnehanairapi || 454 ||
[Analyze grammar]

chāgapṛṣṭhāni cāruhya gṛhītāyataveṇavaḥ |
atigāhata cādhvānaṃ kālabhrūdaṇḍabhaṅguram || 455 ||
[Analyze grammar]

ādāya yadi cānye'pi kāñcanaṃ kāñcanākarāt |
anenaiva nivarteranpathā pānthāḥ kadācana || 456 ||
[Analyze grammar]

tatastairasmadīyaiśca saṃmukhīnairihāntare |
rasātalaṃ praveṣṭavyaṃ sasuvarṇamanorathaiḥ || 457 ||
[Analyze grammar]

na mahāsaṃkaṭādasmānmārgādutkramya vidyate |
chāgapaṅkteravasthānaṃ na nivartitumantaram || 458 ||
[Analyze grammar]

tasmādabhyastakuntena vīreṇa pratibhāvatā |
anubhūtasamīkena paṅkteḥ prasthīyatāṃ puraḥ || 459 ||
[Analyze grammar]

samarthastādṛgeko'pi hantuṃ paraparaṃparām |
na parābhāvyate yāvadapareṇa pareṇa saḥ || 460 ||
[Analyze grammar]

ayaṃ cājapatho nāma śrūyamāṇo vibhīṣaṇaḥ |
dṛśyamāno viśeṣeṇa bhṛguḥ pātārthināmiva || 461 ||
[Analyze grammar]

ityācere bruvatyevaṃ prāṃśukodaṇḍamaṇḍalā |
āgacchanmlecchapṛtanā chāgapūgapuraḥsarā || 462 ||
[Analyze grammar]

teṣu tu pratiyāteṣu niṣkārya krayavikrayau |
snātvāvandanta kradantaḥ pānthāḥ śaṃkarakeśavau || 463 ||
[Analyze grammar]

atha pānthāsthitā dīrghā prasthitā chāgasaṃtatiḥ |
raṃhasinyapi niṣkampā nivāte naurivāmbhasi || 464 ||
[Analyze grammar]

tasyāśca pathikaśreṇyāḥ saptamaḥ paścimādaham |
āceraścābhavat ṣaṣṭhaḥ pṛṣṭhato'nantaro mama || 465 ||
[Analyze grammar]

evaṃprāye ca vṛttānte dūrādāśrūyatoccakaiḥ |
vaṃśānāṃ tāḍyamānānāṃ puraḥ ṣṭhā ṣṭhoditasvanaḥ || 466 ||
[Analyze grammar]

chāgānāṃ puruṣāṇāṃ ca dhīrāṇāmapi sādakaḥ |
majjatāṃ dhvāntajambāle me me hā heti ca dhvaniḥ || 467 ||
[Analyze grammar]

sarvathā kṣaṇamātreṇa prakṣīṇā paravāhinī |
ekaśeṣāsmadīyā yā saptamapramukhā sthitā || 468 ||
[Analyze grammar]

atha māmavaśāsti sma grāmaṇīḥ kimudāsyate |
ekakaḥ puruṣaścāyaṃ paraḥ svarnīyatāmiti || 469 ||
[Analyze grammar]

parastu vaṃśamujjhitvā baddhvā mūrdhani cāñjalim |
hatasvapānthasārthatvādanātho māmanāthata || 470 ||
[Analyze grammar]

ekaśākhāvaśeṣasya madvaṃśasyāvasīdataḥ |
śākhācchedena nocchedamatyantaṃ kartumarhasi || 471 ||
[Analyze grammar]

eka eva priyaḥ putraḥ pitrorahamacakṣuṣoḥ |
andhayaṣṭhistayostasmādbhrātarmāṃ mā vadhīriti || 472 ||
[Analyze grammar]

āsīcca mama dhikprāṇānpāpapāṃsuvidhūsarān |
dhigdhigeva suvarṇaṃ tatprāpyaṃ prāṇivadhena yat || 473 ||
[Analyze grammar]

tasmānnihantu māmeṣa varākaḥ priyajīvitaḥ |
prāṇā yasyopayujyante pitrorduścakṣuṣoriti || 474 ||
[Analyze grammar]

atha roṣaviṣādābhyāmācerastāmraniṣprabhaḥ |
ambūkṛtamacovanmāṃ vācā niṣṭhuramandayā || 475 ||
[Analyze grammar]

are bālabalīvarda kālākālāvicakṣaṇaḥ |
kva kṛpāṇocitaḥ kālaḥ kva kṛpā kṛpaṇocitā || 476 ||
[Analyze grammar]

aho kāruṇikatvaṃ te siddhaṃ siddhāntavedinaḥ |
ekasya kṣudrakasyārthe yaḥ ṣoḍaśa jighāṃsati || 477 ||
[Analyze grammar]

sacchāge nihate hyasmiñjīvitāḥ syuścaturdaśa |
ahate tu sahānena bhavatā ca hatā vayam || 478 ||
[Analyze grammar]

na cāpi rakṣituṃ kṣudramātmānaṃ dustyajaṃ tyajet |
ātmā tu satataṃ rakṣyo dārairapi dhanairapi || 479 ||
[Analyze grammar]

ityādi bhagavadgītāmātraṃ daṇḍakamīrayan |
sa pārthamiva māṃ viṣṇuḥ karma krūramakārayat || 480 ||
[Analyze grammar]

athāhaṃ prabalavrīḍo garhamāṇaśca karmavat |
caraṇeṣu paracchāgaṃ sukumāramatāḍayam || 481 ||
[Analyze grammar]

chāgapote tatastasmindhvāntasindhau nimajjati |
pānthasāṃyātriko magnaḥ sahaiva dhanatṛṣṇayā || 482 ||
[Analyze grammar]

vayaṃ tu durgamānmārgātprakṣīṇasvalpasainikāḥ |
bhāratādiva saṃgrāmātsaptaśeṣā hatodyamāḥ || 483 ||
[Analyze grammar]

taṃ ca deśaṃ parikramya prāpya viṣṇupadītaṭam |
aśrumiśrāṃ pramītebhyaḥ prādāma salilāñjalim || 484 ||
[Analyze grammar]

tatastattādṛśaṃ duḥkhaṃ bādhitaṃ no bubhukṣayā |
śarīravedanā nāsti dehināṃ hi kṣudhāsamā || 485 ||
[Analyze grammar]

athāsaṃpāditāhārānparṇaśayyādhiśāyinaḥ |
mandanidrākulākṣānnaḥ prabodhyāha sma nāyakaḥ || 486 ||
[Analyze grammar]

amī chāgāḥ pramāpyantāṃ tatastanmāṃsamadyatām |
sīvyantāmajinairbhastrāsteṣāṃ viparivartitaiḥ || 487 ||
[Analyze grammar]

tathā ca paridhīyantāṃ muktvā vighnakṛtaṃ ghṛṇām |
yathā tāsāmasṛkklinnaṃ yadantastadbahirbhavet || 488 ||
[Analyze grammar]

pakṣavanta ivāhāryādarīdāritacañcavaḥ |
hemabhūmerimāṃ bhūmimāgacchanti vihaṃgamāḥ || 489 ||
[Analyze grammar]

māṃsapiṇḍadhiyā te'smānnabhasādāya cañcubhiḥ |
suvarṇabhūmaye yānti tattatsaṃpādyatāmiti || 490 ||
[Analyze grammar]

athāhamabravaṃ brūte janatā yattathaiva tat |
tyajyatāṃ tatsuvarṇaṃ yacchinatti śravaṇe iti || 491 ||
[Analyze grammar]

yenāhaṃ durgamānmārgāddharmeṇaiva tu durgateḥ |
tāritaśchāganāgena hanyāṃ taṃ nirghṛṇaḥ katham || 492 ||
[Analyze grammar]

tasmādalaṃ suvarṇena prāṇairevātha vā kṛtam |
yena tenaiva dattebhyastebhyo hanyāṃ suhṛttamam || 493 ||
[Analyze grammar]

athācero'vadatpānthānajaḥ svaḥ svaḥ pramāpyatām |
ayaṃ tu sānudāsīyaḥ sudūre mucyatāmiti || 494 ||
[Analyze grammar]

teṣāmekatamaḥ pānthastamajaṃ kvāpi nītavān |
daṇḍālambitakṛttiśca pratāgatyedamuktavān || 495 ||
[Analyze grammar]

chāgena sānudāsasya mayānyaḥ parivartitaḥ |
tadīyaṃ cedamānītamajinaṃ dṛśyatāmiti || 496 ||
[Analyze grammar]

mayā tu pratyabhijñāya tasyaivājasya carma tat |
uktaṃ nāsau tvayā muktaḥ prāṇairmuktaḥ priyairiti || 497 ||
[Analyze grammar]

athāptavacanādbhīmaṃ samudrataraṇādapi |
yuktihīnaṃ tadasmābhirnabhogamanamiṅgitam || 498 ||
[Analyze grammar]

tato durbhaganihrādaiḥ pāṇḍucchavibhiraṇḍajaiḥ |
śāradairiva jīmūtaiḥ sāśamākāśamāvṛtam || 499 ||
[Analyze grammar]

tatpakṣatimarutpiṣṭaguruskandhanago nagaḥ |
śakraśastraśikhākṛttapattracakra ivābhavat || 500 ||
[Analyze grammar]

atha kaṇṭhagataprāṇānasmānādāya khaṃ khagāḥ |
ākrāman sapta saptāpi garutmanta ivoragān || 501 ||
[Analyze grammar]

pariśiṣṭo'parasteṣāṃ sa ca madgrāhiṇo balāt |
niraṃśatvānnirāṃśaso māmevācchetumaihata || 502 ||
[Analyze grammar]

atha raudramabhūd yuddhaṃ gṛdhrayoḥ svārthagṛddhayoḥ |
yathāmbaracaratrāsi daśakaṇṭhajaṭāyuṣoḥ || 503 ||
[Analyze grammar]

paryāyeṇāhamākṛṣṭaścañcoścañcau patatriṇoḥ |
kaccicca skhalitastasyāḥ khastaḥ śaṃkaramasmaram || 504 ||
[Analyze grammar]

vajrakoṭikaṭhorābhiścañcūcaraṇakoṭibhiḥ |
kuṭṭitaṃ tattayoścarma jātaṃ tita:ujarjaram || 505 ||
[Analyze grammar]

tato niṣkuṣitaścāhaṃ kuṭṭitāccarmakañcukāt |
patitaḥ sarasi kvāpi śobhāvismitamānase || 506 ||
[Analyze grammar]

tatra śoṇitaśoṇāni ghṛṣṭvā gātrāṇi paṅkajaiḥ |
snātastarpitadevaśca paścādamṛtamāharam || 507 ||
[Analyze grammar]

tattaṭe kṣaṇamāsitvā niṣadya ca gataśramaḥ |
apūrvabahuvṛttāntaṃ dṛṣṭavānasmi tadvanam || 508 ||
[Analyze grammar]

yatra vismṛtavānasmi duḥkhaṃ bhāruṇḍayuddhajam |
asipattravanāpetaḥ saṃcaranniva nandane || 509 ||
[Analyze grammar]

śīrṇadurvaṇaparṇo vā vidyuddāhahato'pi vā |
apuṣpaḥ phalahīno vā yatraiko'pi na pādapaḥ || 510 ||
[Analyze grammar]

kadambamālatīkundamādhavīmallikādayaḥ |
bhṛṅgānīkaiḥ sadā yatra kṛṣṇakalmāṣapallavāḥ || 511 ||
[Analyze grammar]

caturaṅgulatuṅgaiśca nīlakaṇṭhagalāsitaiḥ |
śaśorṇasukumāraiśca tṛṇairbhūṣitabhūtalam || 512 ||
[Analyze grammar]

yatra kesariśārdūlaśikhaṇḍibhujagādayaḥ |
vratayanti dayāvantaḥ parṇapuṣpajalānilān || 513 ||
[Analyze grammar]

anivṛttadidṛkṣaśca kānanaṃ parito bhraman |
kasyāpi caraṇaiḥ kṣuṇṇāmadrākṣaṃ padavīmiva || 514 ||
[Analyze grammar]

tayā saṃcaramāṇaśca mantharaṃ dūramantaram |
vāmanobhayarodhaskāmagambhīrāmbhasaṃ nadīm || 515 ||
[Analyze grammar]

tāṃ ca kāñcanagāhādiratnakāñcanavālukām |
uttīryācarya ca snānamārciṣaṃ devatāgurūn || 516 ||
[Analyze grammar]

sarittaṭopakaṇṭhe ca kadalīkānanāvṛtam |
tapaḥkānanamadrākṣaṃ baddhaparyaṅkavānaram || 517 ||
[Analyze grammar]

tatrāciradyutipiśaṅgajaṭaṃ munīndramaikṣe nikharvakuśaviṣṭarapṛṣṭhabhājam |
ājyāhutistimitanīrasadāruyoni kuṇḍodarāhitamivāhavanīyamagnim || 518 ||
[Analyze grammar]

taṃ vanditumupāsarpamutsarpatsaumyacandrikam |
sāntasaṃtāpakasparśamuṣṇāṃśumiva haimanam || 519 ||
[Analyze grammar]

athāsau saṃmadāsrārdrakapolo māmabhāṣata |
kuśalaṃ sānudāsāya śreṣṭhine bhavatāmiti || 520 ||
[Analyze grammar]

mama tvāsīttato nāma divyaṃ cakṣustapasvinām |
sarvaṃ paśyati yenārthaṃ māṃsacakṣuragocaram || 521 ||
[Analyze grammar]

yanme yādṛcchikaṃ nāma yacca vyāpārahetukam |
tatkīrtitamanenādya na kadācidapi śrutam || 522 ||
[Analyze grammar]

iti vicintitavantaṃ māmāsthitādiṣṭaviṣṭaram |
vrīḍāmantharamāha sma smitveti munipuṃgavaḥ || 523 ||
[Analyze grammar]

tvayā yaccintitaṃ tāta tataḥ prati tathaiva tat |
nāmamātrakathā nāticitraṃ hi tapasaḥ phalam || 524 ||
[Analyze grammar]

dhruvakādyairyathā madyamupāyaiḥ pāyito bhavān |
yathā vadhukayodyāne saṃgato gaṅgadattayā || 525 ||
[Analyze grammar]

yāvadbhāruṇḍasaṃgrāmād yamadraṃṣṭrāntarādiva |
vimuktastvamiha prāptaḥ sarvaṃ tadviditaṃ mama || 526 ||
[Analyze grammar]

anubhūtā tvayā tāta yānapātravipattayaḥ |
laṅghitāśca sudurlaṅghyāḥ śailakāntāranimnagāḥ || 527 ||
[Analyze grammar]

yadarthaṃ cāyamāyāsaḥ prāptaḥ kṛcchratamastvayā |
mitravatyeva tatsarvaṃ mātā te kathayiṣyati || 528 ||
[Analyze grammar]

sakalaścāyamārambhaḥ suvarṇaprāptaye tava |
tacca saṃprāptadeśīyamato mā viṣadadbhavān || 529 ||
[Analyze grammar]

tvādṛśaḥ sthirasattvasya mādṛśādeśakāriṇaḥ |
suprāpaṃ prājñasotsāhaiḥ suvarṇaṃ kva gamiṣyati || 530 ||
[Analyze grammar]

parṇaśālāśayenātaḥ pādapāvayavāśinā |
ahaḥkatipayānyasminnāśrame sthīyatāmiti || 531 ||
[Analyze grammar]

athābhilaṣitāsvādaṃ mṛjaujaḥpuṣṭivardhanam |
vāneyamāharannannaṃ kṛṣṭapacyamahaṃ dviṣan || 532 ||
[Analyze grammar]

parṇaśālāntarāstīrṇe śayānaḥ parṇasaṃstare |
tuṅgaparyaṅkamadveṣaṃ gaṅgadattāniveśanam || 533 ||
[Analyze grammar]

iti vismṛtaduḥkho'pi sukhāsvādairamānuṣaiḥ |
daridravāṭakasthāyāḥ satataṃ māturadhyagām || 534 ||
[Analyze grammar]

ākāśapathayānāntāḥ praśaṃsāmi sma cāpadaḥ |
suvarṇaprāptaye prāptā yā vipatsaṃpadeva sā || 535 ||
[Analyze grammar]

ekadā taṃ mahātmānamabhitaḥ prāptamambarāt |
mūrtaṃ puṇyamivādrākṣaṃ vimānaṃ merubhāsvaram || 536 ||
[Analyze grammar]

kanyāstasmānnirakrāmandyutidyotitakānanāḥ |
sendracāpādivāmbhodātkrāntātsaudāmanīlatā || 537 ||
[Analyze grammar]

tatastāḥ saṃparikramya praṇamya ca yatiprabhum |
vihāyastalamākrāmannindoriva marīcayaḥ || 538 ||
[Analyze grammar]

ekā tu na gatā tāsāmaṅkamāropya tāṃ muniḥ |
pramodagadgadālāpaḥ pramṛṣṭākṣīmabhāṣata || 539 ||
[Analyze grammar]

putri gandharvadatte'yaṃ sānudāsaḥ pitā tvayā |
asmānapi tiraskṛtya śraddhayārādhyatāmiti || 540 ||
[Analyze grammar]

taṃ cāhamatisatkāramamanye'tiviḍambanām |
vandyamāno mahāgauryā krīḍayā pramatho yathā || 541 ||
[Analyze grammar]

sā kadācinmayā pṛṣṭā ko'yaṃ kā vā tvamityatha |
śrūyatāmiti bhāṣitvā tayorvṛttamavartayat || 542 ||
[Analyze grammar]

bharadvājasagotro'yamupadhānaṃ tapasvinām |
vidyādharabharadvājo yadvidyāsādhanodyataḥ || 543 ||
[Analyze grammar]

mahatastapasaścāsya vyathamānaḥ puraṃdaraḥ |
āsanenācalābhena calatā calitaḥ kila || 544 ||
[Analyze grammar]

śacyāliṅganakāle'pi dhyātvā kaṃcittapasvinam |
viṣādākulacetasko duḥkhaṃ jīvati vāsavaḥ || 545 ||
[Analyze grammar]

nāradāttu bharadvājamupalabhya tapasvinam |
hariṇā suprabhādiṣṭā gandharvādhipateḥ sutā || 546 ||
[Analyze grammar]

rūpayauvanasaubhāgyairgarvitāmurvaśīmapi |
atiśeṣe tvamityeṣā pratītiḥ piṣṭapatraye || 547 ||
[Analyze grammar]

bharadvājamato gatvā tvamārādhaya sundari |
tathā te rūpasaubhāgye saphalībhavatāmiti || 548 ||
[Analyze grammar]

suprabhātha munerasya vacaḥprekṣitaceṣṭitaiḥ |
śṛṅgārairaicchadākraṣṭuṃ satattvālamabanaṃ manaḥ || 549 ||
[Analyze grammar]

yadā nāśakadākraṣṭumabdairbahutithairapi |
tadā karmakarīkarma nirvedādakarodasau || 550 ||
[Analyze grammar]

puṣpoccayajalāhārakuṭīsaṃmārjanādibhiḥ |
toṣito'yamavocattāṃ varaḥ kaste bhavatviti || 551 ||
[Analyze grammar]

tayoktaṃ spṛhayanti sma yasmai tridaśayoṣitaḥ |
tanme bhagavatā dhairyātsaubhāgyaṃ durbhagīkṛtam || 552 ||
[Analyze grammar]

niṣprayojanacārutvabhūṣaṇasragvilepanam |
saubhāgyamātrakaṃ straiṇaṃ kāmakāmeṣu bhartṛṣu || 553 ||
[Analyze grammar]

tena vijñāpayāmyetatprītaśceddayase varam |
jagato'pi varastasmādbhavānevāstu no varaḥ || 554 ||
[Analyze grammar]

taruṇīnāṃ hi kanyānāṃ cetojakṣuṇṇacetasām |
cetaścakṣupriyātpuṃsaḥ kīdṛśo'nyo varādvaraḥ || 555 ||
[Analyze grammar]

tasmādapriyarāgo'pi bhagavānanukampayā |
vaśitvād rāgamālambya saubhāgyaṃ me dadātviti || 556 ||
[Analyze grammar]

anurodhācca tenāsyāmekaiva janitā sutā |
ciramārādhito bhaktyā virakto'pi hi rajyate || 557 ||
[Analyze grammar]

sā tu suprabhayā nītvā pitryaṃ viśvāvasoḥ puram |
vardhitā ca vinītā ca vidyāsu ca kalāsu ca || 558 ||
[Analyze grammar]

atha gandharvarājastāmānīya duhituḥ sutām |
abhāṣata bharadvājaṃ nāmāsyāḥ kriyatāmiti || 559 ||
[Analyze grammar]

astu gadharvadatteyaṃ mahyaṃ dattā yatastvayā |
iti tasyāḥ kṛtaṃ nāma bharadvājena sārthakam || 560 ||
[Analyze grammar]

suprabhāyāṃ tu yā kanyā bharadvājādajāyata |
nāmnā gandharvadatteti vitta māmeva tāmiti || 561 ||
[Analyze grammar]

ekadā kṛṣṇaśarvaryāṃ paśyāmi sma śiloccayam |
jātarūpaśilājālajyotirujjvalitadrumam || 562 ||
[Analyze grammar]

mama tvāsīdayaṃ śailo hiraṇmayaśilaḥ sphuṭam |
kalyāṇaṃ kāñcanaṃ cāsminnasmatkalyāṇakāraṇam || 563 ||
[Analyze grammar]

nirdhāryeti suvarṇāśāpāśayantritacetasā |
viśālā parṇaśālāsau śilābhiḥ pūritā mayā || 564 ||
[Analyze grammar]

tāstu prātaḥ śilā dṛṣṭvā pṛṣṭo gandharvadattayā |
kimetaditi tasyai ca yathāvṛttaṃ nyavedayam || 565 ||
[Analyze grammar]

tayā tu kathitaṃ pitre māmāhūya sa cāvadat |
āyuṣmanna hiraṇmayyaḥ śilā eva hi tāḥ śilāḥ || 566 ||
[Analyze grammar]

oṣadhīnāmidaṃ jyotirdhvānte hāṭakasaprabham |
bhāsvadbhāsābhibhāvinyā muktaṃ rātrau vijṛmbhate || 567 ||
[Analyze grammar]

dṛṣṭavānasi sauvarṇāstatsaṃparkādimāḥ śilāḥ |
paśyante ca diśaḥ pītāstṛṣṇātimiramīlitāḥ || 568 ||
[Analyze grammar]

ahameva suvarṇaṃ ca campāṃ pratigamaṃ ca te |
acirātsaṃvidhāsyāmi tattyajākulatāmiti || 569 ||
[Analyze grammar]

yāśca tāstuṣṭatuṣṭena muhūrtenāhṛtāḥ śilāḥ |
tā mayā duḥkhaduḥkhena sarvāhṇena nirākṛtāḥ || 570 ||
[Analyze grammar]

ekadā kacchapīṃ vīṇāṃ mahyaṃ dattvāvadatmuniḥ |
yadbravīmi tadākarṇya tvamanuṣṭhātumarhasi || 571 ||
[Analyze grammar]

gandharvadattayā yaste madvṛttānto niveditaḥ |
sa tathaiva yatastasmādasmākamiyamātmajā || 572 ||
[Analyze grammar]

vidyādharapateśceyaṃ bhāvino bhāginī priyā |
na hi sāgarajanmā śrīḥ śrīpateranyamarhati || 573 ||
[Analyze grammar]

tena campāmiyaṃ nītvā deyā te cakravartine |
cihnairyaiśca sa vijñeyaḥ kriyantāṃ tāni cetasi || 574 ||
[Analyze grammar]

ṣaṣṭhe ṣaṣṭhe bhavānmāse gandharvān saṃnipātayet |
purasteṣāmiyaṃ gāyādgeyaṃ nārāyaṇastutim || 575 ||
[Analyze grammar]

yastu saṃvādayetkaścidgandharvasteṣu vīṇayā |
vādayettacca yastasmai dadyāḥ svatanayāmiti || 576 ||
[Analyze grammar]

sarvathā bhavatāṃ yad yadvṛttaṃ gandharvasaṃsadi |
vīṇāvādanaparyantaṃ tattattena niveditam || 577 ||
[Analyze grammar]

athāvāṃ munirāha sma khinnau sthaḥ putrakau ciram |
khedocchedāya taccampāṃ pratiṣṭhethāṃ yuvāmiti || 578 ||
[Analyze grammar]

tatastaṃ praṇipatyāhaṃ calitaḥ pracalo mudā |
yāmatrayaṃ triyāmāyāyāpayitvā prasuptavān || 579 ||
[Analyze grammar]

athāmānuṣamaśrauṣaṃ dāravīmātravīṇayoḥ |
saveṇunisvanaṃ svānaṃ manaḥśravaṇavallabham || 580 ||
[Analyze grammar]

satāmraśikharāsāni tāraṃ maṅgalavādinām |
nidrātyājanadakṣāṇi bandināṃ vanditāni ca || 581 ||
[Analyze grammar]

ātmānamatha nirnidro jātarūpāṅgapañjaram |
paryaṅkamadhitiṣṭhantamadrākṣaṃ ratnapiñjaram || 582 ||
[Analyze grammar]

citracīnāṃśukāstīrṇamambaraṃ svacchakuṭṭime |
mṛṣṭahāṭakadaṇḍālītaṭite paṭamaṇḍape || 583 ||
[Analyze grammar]

nīlaratnaśilotsaṅge vitānāvṛtabhāskare |
vīṇāparicayavyagrāmāsīnāṃ suprabhāsutām || 584 ||
[Analyze grammar]

vicitrojjvalavarṇaṃ ca suveṣākārabhartṛkam |
goṇībhirhemapūrṇābhiḥ pūrṇaṃ paṭakuṭīkulam || 585 ||
[Analyze grammar]

krīṇato maṇihemādi vikrīṇānāṃśca vāṇijān |
samāhitaiśca sīmāntān saṃkaṭānauṣṭrakaukṣakaiḥ || 586 ||
[Analyze grammar]

sarvathā duṣkaraṃ mandairalaṃ kṛtvātivistaram |
svapne'pi na narairdṛṣṭā samṛddhiḥ kaiścidapyasau || 587 ||
[Analyze grammar]

bhāradvājīmathāpṛcchaṃ mātaḥ kimidamadbhutam |
gandharvanagaraṃ māyā svapno vāyaṃ bhavediti || 588 ||
[Analyze grammar]

bharadvājārjitasyedaṃ tapaḥkalpataroḥ phalam |
aprameyaprabhāvaṃ hi sadbhiḥ sucaritaṃ tapaḥ || 589 ||
[Analyze grammar]

tasmādidamanantatvāddhanamicchāvyayakṣamam |
bhūmeranyatra sarvatra satpātrādau nidhīyatām || 590 ||
[Analyze grammar]

āyacintāṃ parityajya vyayacintāparo bhava |
āyasthānaṃ hi te'styeva munikāñcanaparvataḥ || 591 ||
[Analyze grammar]

kadā paśyāmi jananīmiti cākulatāṃ tyaja |
sārthasthānāditaścampā nanu krośeṣu pañcasu || 592 ||
[Analyze grammar]

sa ca me svapnamāyādiviṣayaḥ saṃśayastayā |
niścayātmikayā sadyaḥ prajñayeva nivartitaḥ || 593 ||
[Analyze grammar]

atha dhruvakamadrākṣaṃ vailakṣyānnamitānanam |
dhūrtaṃ tādṛgvidhaireva suhṛdbhiḥ parivāritam || 594 ||
[Analyze grammar]

tamutthāyātha paryaṅkātparirabhya ca sādaram |
adhyasthāpayamātmīyāṃ śayyāṃ gatavilakṣatam || 595 ||
[Analyze grammar]

saṃbhāṣaṇapariṣvaṅgaśātakumbhāsanādibhiḥ |
suhṛdgaṇamanujyeṣṭhamudāraiḥ paryatoṣayam || 596 ||
[Analyze grammar]

ataḥ paramaśeṣaiva naṭannaṭapuraḥsarā |
pravṛddhapramadonmādā campā taṃ sārthamāvṛṇot || 597 ||
[Analyze grammar]

praharṣotkarṣavicchinnaniśvāsānilasaṃtatiḥ |
amṛtaiva janaḥ kaściccirātkaścidudaśvasat || 598 ||
[Analyze grammar]

susvādenānnapātena ratnavāsaḥsragādibhiḥ |
sphītairhemātisargaiśca pauraśreṇimavardhayam || 599 ||
[Analyze grammar]

yaiśca gomayapānīyaṃ kṣiptaṃ mama puraḥsarāḥ |
uddhṛtāste viśeṣeṇa dāridryanirayānmayā || 600 ||
[Analyze grammar]

atha dhruvakamābhāṣe bhadra raudratarākṛteḥ |
daridravāṭakādambā svamevānīyatāṃ gṛham || 601 ||
[Analyze grammar]

yāvanmātreṇa vikrītaṃ draviṇena tadambayā |
tataḥ śataguṇenāpi kreturniṣkretumarhasi || 602 ||
[Analyze grammar]

tādṛśīmīśvarāmambāṃ daridrakuṭikāgatām |
draṣṭuṃ śaknoti yastasya kṣudrakāndhigasūniti || 603 ||
[Analyze grammar]

tatastena vihasyoktaṃ kva devī kva daridratā |
kena bhāgīrathī dṛṣṭā vicchinnajalasaṃhatiḥ || 604 ||
[Analyze grammar]

tadeva bhavanaṃ devyāḥ samṛddhiḥ saiva cācalā |
ujjvalā tu tvayedānīṃ kumudvatyā ivendunā || 605 ||
[Analyze grammar]

iti tatkṣaṇasaṃkṣiptaṃ kṣiptvā sakṣaṇadaṃ dinam |
suprātaḥ prāviśaṃ campāṃ dhanādhipa ivālakām || 606 ||
[Analyze grammar]

rathyābhirviśikhābhiśca śreṇiśreṇipuraḥsaraḥ |
gatvā narendramadrākṣaṃ surendramiva bhāsvaram || 607 ||
[Analyze grammar]

vandanāya tato dūrāddharaṇīmahamāśliṣam |
asāvapi mudāhūya māmāśliṣadakaitavam || 608 ||
[Analyze grammar]

sāravadbhiranantaiśca māmasau bhūṣaṇāmbaraiḥ |
satkṛtyājñāpayatputra jananī dṛśyatāmiti || 609 ||
[Analyze grammar]

tataḥ sumerusāreṇa ratnakāñcanarāśinā |
duṣpūraṃ pūrayāmi sma rājñastṛṣṇārasātalam || 610 ||
[Analyze grammar]

narendraparivāreṇa pratītenāvṛtastataḥ |
paṭhadbhiśca tato viprairātmīyamagamaṃ gṛham || 611 ||
[Analyze grammar]

mandadhvanimṛdaṅgādau tasminnuddāmatāṇḍave |
paurairharṣakṛtotsāhairna kṣuṇṇaḥ kathamapyaham || 612 ||
[Analyze grammar]

ambāmathārghajalapātrabhṛtaṃ nirīkṣya dūrādapāsaradasau janatā vihastā |
pūrṇādivāndhatamasāni tuṣārakānterāryātpṛthagjanaśatāni hi saṃbhramanti || 613 ||
[Analyze grammar]

labdhāntarastataḥ pādau śirasā māturaspṛśam |
sāpi sārdhapayaḥpātrā patati sma mamopari || 614 ||
[Analyze grammar]

cirācca labdhaniśvāsā māmudasthāpayattataḥ |
anayatpāṇinākṛṣya gṛhābhyantaramaṇḍapam || 615 ||
[Analyze grammar]

devadvijagurūṃstatra sadurgatavanīpakān |
sphītaiḥ parijanaṃ ca svaṃ vibhavaiḥ samayojayam || 616 ||
[Analyze grammar]

tato nivartitāhāraparyantakaraṇasthitiḥ |
prāviśaṃ māturādeśādāvāsaṃ gurucārutam || 617 ||
[Analyze grammar]

tatrāsīnaśca paryaṅke mahītalasamāsanām |
apaśyaṃ prathamāṃ jāyāṃ karaśākhāvṛtānanām || 618 ||
[Analyze grammar]

tasyāḥ karuṇayā netre mārjatā saṃtatāśruṇī |
gaṅgadattā mayā dṛṣṭā śliṣṭabhittiḥ parāṅmukhī || 619 ||
[Analyze grammar]

vāṅmātreṇāpi yatsatyaṃ na sā saṃmānitā mayā |
smaranti hi tiraskārānmunayo'pi garīyasaḥ || 620 ||
[Analyze grammar]

taccāvāsagṛhaṃ dṛṣṭvā kusumasthagitakṣiti |
sindhurodhaḥ smarāmi sma phullanānālatāgṛham || 621 ||
[Analyze grammar]

samudradinnayā sārdhamanubhūtaṃ ca tatra yat |
sthitaprasthitagītādi viśrabdhācaritaṃ mayā || 622 ||
[Analyze grammar]

mama tvāsīdvaraṃ duḥkhamanubhūtaṃ mahanmayā |
hṛdayādvyāvṛtād yena kvāpi priyatamā gatā || 623 ||
[Analyze grammar]

duḥkhaśūnyaṃ tu taddṛṣṭvā randhrānveṣaṇatatparā |
adhunā niranukrośā sā praviṣṭānivāritā || 624 ||
[Analyze grammar]

praviṣṭā hṛdayaṃ sā me yathāvāsagṛhaṃ tathā |
praviśedapi nāmeyaṃ durghaṭo'yaṃ manorathaḥ || 625 ||
[Analyze grammar]

sā hi hi māmāhvayatyeva paritrāyasva māmiti |
taraṃgapāṇinākṛṣya hṛtā pāpena sindhunā || 626 ||
[Analyze grammar]

iti cintāturaṃ sā māṃ harṣatyājitadhīratā |
praviśya tvarayāliṅgadaṅgaistuṅgatanūruham || 627 ||
[Analyze grammar]

atyantānupapannaṃ tu dṛṣṭvā tasyāḥ samāgamam |
tāmeva dhyātavānasmi sindhubhaṅgāgratāraṇīm || 628 ||
[Analyze grammar]

vismṛtāparavṛttāntastadāsaktamanastayā |
tāmevāśvāsayāmi sma mā sma bhīrurbhaveriti || 629 ||
[Analyze grammar]

atha bhīteva sāvocatsvagṛhe vartate bhavān |
vipannavahanaḥ kaṣṭe na tu kṣārāmbhudhāviti || 630 ||
[Analyze grammar]

tataḥ kṣārāmbudherbhīmātpratyāhṛtamanāstayā |
gṛhaṃ tatparitaḥ paśyannapaśyaṃ vanitādvayam || 631 ||
[Analyze grammar]

smaratā ca sadācāraṃ sapatnījanasaṃnidhau |
vakṣaḥsthāpi satī nāsau dorbhyāmāliṅgitā mayā || 632 ||
[Analyze grammar]

athāvasthāntare tasmindārasaṃnidhisaṃkaṭe |
asrāvitā mamāgacchadambātrāsākulekṣaṇā || 633 ||
[Analyze grammar]

samudradinnayā sārdhamucchrite saṃbhramānmayi |
ambā śayanamadhyāste śeṣāstvāsata bhūtale || 634 ||
[Analyze grammar]

tataḥ kiṃcidivāmbāyai yatsatyaṃ kupito'bhavam |
akālajñā hi mātāpi putreṇa paribhūyate || 635 ||
[Analyze grammar]

athāmbayā vihasyoktamakālajñeti mā grahīḥ |
nanu sarvajñakalpasya bhāryāhaṃ mitravarmaṇaḥ || 636 ||
[Analyze grammar]

tvadbhāryāsaṃnidhāvasminnāgamiṣyamahaṃ yadi |
vyanaśiṣyanmahatkāryaṃ taccedamavadhīyatām || 637 ||
[Analyze grammar]

āyācitaśatairjātaḥ putraḥ putratvamāvayoḥ |
vardhitaḥ śikṣitaścāsi pitrā vidyācatuṣṭayam || 638 ||
[Analyze grammar]

parivrācchakyanirgranthagranthābhyāsācca sarvadā |
kuṭumbapālanālāpastava jāto'tidurbhagaḥ || 639 ||
[Analyze grammar]

tataḥ samantrinā rājñā saṃmantrya gurubhiśca te |
suhṛdbhirdhruvakādyaistvamudyāne madhu pāyitaḥ || 640 ||
[Analyze grammar]

gaṅgadattā ca taireva yojitā bhavatā saha |
tayā tathā kṛtaścāsi yathā vettha tvameva tat || 641 ||
[Analyze grammar]

prakāreṇa ca yena tvaṃ gṛhaṃ nivāsitastayā |
jananyai gaṅgadattāyāḥ kathito bhūbhṛtaiva saḥ || 642 ||
[Analyze grammar]

daridravāṭake yacca rātriṃdivamasi sthitaḥ |
tadevaikamasau rājñā kalpitaścāraṇādibhiḥ || 643 ||
[Analyze grammar]

jānātyeva ca dīrghāyuḥ kva campā kva daridratā |
paurṇamāsī kṣapā kena dṛṣṭā dhvāntamalīmasā || 644 ||
[Analyze grammar]

sarvadaiva hi campāyāmasminbalini pālake |
balāviva mahīpāle balirājyaṃ na durlabham || 645 ||
[Analyze grammar]

yāṃ ca rātriṃ bhavān suptastasmindurgatavāṭake |
mama khaṭvātale tasmiñchayitaṃ gaṅgadattayā || 646 ||
[Analyze grammar]

tasyāḥ prabhṛti bhīmāyāyāvadadyatanīṃ niśām |
atrāntare niṣaṇṇeyaṃ matkhaṭvātalabhūtale || 647 ||
[Analyze grammar]

yacca taddhanametasyai tvayā dattaṃ tadetayā |
bhāṇḍāgāre tava nyastamaśeṣaṃ kṛtalekhakam || 648 ||
[Analyze grammar]

tadiyaṃ sānurāgatvādbhavaddarśanakāṅkṣiṇī |
smṛtvā mithyātiraskāraṃ na tiraskāramarhati || 649 ||
[Analyze grammar]

bhavatā paribhūtā ca sapatnījanasaṃnidhau |
kātarā pramadābhāvātprāṇānapi parityajet || 650 ||
[Analyze grammar]

etanmanasi kṛtvārthamakāle'pyahamāgatā |
sīdadgurutarārthānāṃ kaḥ kālo nāma kāryiṇām || 651 ||
[Analyze grammar]

eṣa te gaṅgadattāyāvṛttāntaḥ kathito'dhunā |
vadhūḥ samudradinnāpi yathāyātā tathā śṛṇu || 652 ||
[Analyze grammar]

daridravāṭakādyaistvaṃ pathikaiḥ saha nirgataḥ |
prayuktāste nṛpeṇaiva sa ca siddhārthako vaṇik || 653 ||
[Analyze grammar]

antare yacca te vṛttaṃ sārthadhvaṃsādi bhīṣaṇam |
tāmraliptīpraveśāntaṃ śiṣṭaṃ siddhārthakena tat || 654 ||
[Analyze grammar]

bhraṣṭena vahanabhraṃśādbhrāmyatā jaladhestaṭe |
yathā samudradinnāyāḥ pāṇirālambitastvayā || 655 ||
[Analyze grammar]

punaśca bhinnapotaśca pāṇḍyapuryāṃ ca yattava |
vṛttaṃ karpāsadāhāntaṃ tāmraliptyāgamaśca yaḥ || 656 ||
[Analyze grammar]

gaṅgadattena tanmahyaṃ saṃtatairlekhahāribhiḥ |
khyāpitaṃ yāvadācero bhavantaṃ kvāpi nītavān || 657 ||
[Analyze grammar]

ataḥ paraṃ bhavadvārttāṃ vicchinnatvādavindatī |
nairāśyakṛtanirvedātparalokotsukābhavam || 658 ||
[Analyze grammar]

evaṃprāye ca vṛttānte dauvārikaniveditau |
samudradinnayā sārdhaṃ syālau prāviśatāṃ tataḥ || 659 ||
[Analyze grammar]

prayuktārghyādisatkārau kṣaṇaṃ tau gamitaśramau |
vilakṣyāvīkṣamāṇau māmābhāṣyesamavocatām || 660 ||
[Analyze grammar]

tava putrāya pitrā nastanayeyaṃ pratiśrutā |
sa ca yauvanamūḍhatvātsvīkṛto gaṅgadattayā || 661 ||
[Analyze grammar]

tayā ca svīkṛtasvasya gacchato mātulālayam |
na śakyate yadākhyātuṃ pulindaiḥ kila tatkṛtam || 662 ||
[Analyze grammar]

vaiśasaṃ duḥśravaṃ śrutvā tatsūnormitravarmaṇaḥ |
niṣpratyāśaṃ kuṭumbaṃ naḥ prasthitaṃ yavanānprati || 663 ||
[Analyze grammar]

atha bohitthamāsthāya pūjitadvijadevatāḥ |
saṃbhāvyavyasanadhvaṃsaṃ samagāhāma sāgaram || 664 ||
[Analyze grammar]

tataḥ prajavinaṃ potaṃ taṃ pracaṇḍaḥ prabhañjanaḥ |
mṛgendra iva nāgendraṃ prasphurantaṃ prabhinnavān || 665 ||
[Analyze grammar]

vayaṃ tu karmasāmarthyāttaraṃgaiḥ śaragatvaraiḥ |
ārūḍhāḥ paṭṭapṛṣṭhāni prāpitā jaladhestaṭam || 666 ||
[Analyze grammar]

vadhūstvekārṇavāmbhodhau lolakallolasaṃkule |
bhrāntamegha ivodbhrāntā vyomni sārasakanyakā || 667 ||
[Analyze grammar]

muktvā samudradinnāśāmarthāśāṃ ca mahāśrubhiḥ |
yavanasthamagacchāma mātāmahagṛhaṃ tataḥ || 668 ||
[Analyze grammar]

tatrāsmākaṃ kuṭumbaṃ taddūrādutsukamāgatam |
samṛddhe sarasīvāsīttṛptaṃ haṃsakadambakam || 669 ||
[Analyze grammar]

etha yāte kvacitkāle pitā vāmitthamādiśat |
āsāte kimudāsīnau bhavantau sthavirāviva || 670 ||
[Analyze grammar]

taruṇau sakalau svasthau vārttāvidyāviśāradau |
svajanānnena jīvantau kumucyethe janairyuvām || 671 ||
[Analyze grammar]

tasmānmuktāpravālādi sāraṃ sāgarasaṃbhavam |
gṛhītvā yānapātreṇa sindhuruttāryatāmiti || 672 ||
[Analyze grammar]

tatheti ca pratijñāya tathaivāvāmakurvahi |
śliṣṭapaṭṭāmathādrākṣva tarantīṃ rudatīṃ striyam || 673 ||
[Analyze grammar]

aspṛśantaḥ karairenāṃ parastrīmupanaukayā |
āropayata bohitthamityavocāva vāhakān || 674 ||
[Analyze grammar]

tāṃ cārūḍhāmapṛcchāma parastrīti parāṅmukhau |
mātaḥ kasyāsi kā veti sā ca nīcairavocata || 675 ||
[Analyze grammar]

vācā pratyabhijānāmi ciramabhyastayā yuvām |
kaccitsāgaradattasya bhavantau tanayāviti || 676 ||
[Analyze grammar]

tatastasyāścirābhyastaṃ pratyabhijñāya tadvacaḥ |
kaccitsamudradinnāsi sundarītyavadāva tām || 677 ||
[Analyze grammar]

ākrandantī tatastāramāvayorvāmadakṣiṇe |
sāparāṅmukhayorjaṅghe bāhubhyāṃ gāḍhamāśliṣat || 678 ||
[Analyze grammar]

abhāṣata ca hā tāta hā mamāmbā priyātmajā |
dhikkāraḥ sāgaraṃ pāpaṃ yena tau kvāpi yāpitau || 679 ||
[Analyze grammar]

hāryaputra kva yāto'si hatasneha vihāya mām |
āpannapriyadārāṇāṃ naiṣa dharmaḥ satāmiti || 680 ||
[Analyze grammar]

athāryaputraśabdena bhayasaṃśayahetunā |
niḥsnehīkṛtacetaskāvabhāṣāvahi tāmiti || 681 ||
[Analyze grammar]

alaṃ sundari kranditvā jīvataḥ pitarau tava |
āryaputraḥ punaryaste sa nau niścīyatāmiti || 682 ||
[Analyze grammar]

tataḥ śrutapitṛkṣemā sā śokojjhitamānasā |
āvāṃ mā bhaiṣṭamityuktvā svaṃ vṛttaṃ vṛttamabravīt || 683 ||
[Analyze grammar]

astyahaṃ vahanādbhraṣṭā bhrāmyantī jaladhestaṭe |
yasmai dattāsmi yuṣmābhistamadrākṣaṃ vipadgatam || 684 ||
[Analyze grammar]

saṃvāditasvavṛttena gṛhītastena me karaḥ |
jāyante hi supuṇyānāmutsavā vyasaneṣvapi || 685 ||
[Analyze grammar]

sa māmalālayadbālanārīlālanapeśalaḥ |
tathā yathā priyatamau nāsmaraṃ pitarāvapi || 686 ||
[Analyze grammar]

athādya potamāruhya samāyataṃ yadṛcchayā |
prasthitau svaḥ svadeśāya vipannaḥ sa ca pūrvavat || 687 ||
[Analyze grammar]

sa ca vāṃ bhāginībhartā sākrandāyāḥ puro mama |
saṃpratyeva taraṃgeṇa gamitaḥ kvāpi vairiṇā || 688 ||
[Analyze grammar]

nabhasvajjavanairbhaṅgairbhaṅgurairāvṛtaḥ sa ca |
akasmājjātaśatrubhyāṃ bhavadbhyāṃ cāhamuddhṛtā || 689 ||
[Analyze grammar]

satvathā tadviyogāgnitaptānyaṅgāni sāgare |
śīte śītalayiṣyāmi muñcataṃ māṃ yuvāmiti || 690 ||
[Analyze grammar]

upapannairathālāpairjanitapratyayau tayā |
utpannaparamānandāvāliṅgāma parasparam || 691 ||
[Analyze grammar]

vipannapotayorāsīd yuvayoḥ saṃgamo yathā |
bhaviṣyati tathā bhūyaścitraṃ hi caritaṃ vidheḥ || 692 ||
[Analyze grammar]

evamādibhirālāpaiścetovikṣepahetubhiḥ |
parisaṃsthāpayantau tāmatarāva mahodadhim || 693 ||
[Analyze grammar]

tacca muktāpravālādi gurumūlyaṃ yadāhṛtam |
sahasraguṇalābhaṃ tadāvābhyāṃ parivartitam || 694 ||
[Analyze grammar]

vadhūḥ samudradinnā te gurusāraṃ ca taddhanam |
sarvamarpitamāvābhyāṃ tubhyaṃ tatparigṛhyatām || 695 ||
[Analyze grammar]

vahanadhvaṃsamuktānāṃ sametānāṃ ca bandhubhiḥ |
evaṃ samudradinnā ca tvatputrasya nidarśanam || 696 ||
[Analyze grammar]

pūrvavatsānudaso'pi muktaḥ potavipattitaḥ |
āgamiṣyati taddevi muñca kātaratāmiti || 697 ||
[Analyze grammar]

ityuktvā sadhanaskandhāṃ nikṣipya bhāginīṃ mayi |
susatkāraprayuktau tau yathāgatamagacchatām || 698 ||
[Analyze grammar]

evaṃ samudradinneyamāgatā bhavato gṛham |
daivapauruṣayuktasya śrīriva ślāghyajanmanaḥ || 699 ||
[Analyze grammar]

tadetānbhavato dārāndharmacāritrarakṣitān |
rakṣantyā gurumāninyā carite caritaṃ mayā || 700 ||
[Analyze grammar]

vrīḍitadraviṇeśasya samṛddhyā divyayānayā |
pitrā tulyo bhavatveṣa śāpo nāśaṃsitastava || 701 ||
[Analyze grammar]

tasmāddhanamidaṃ bhuñjanbhuñjānaśca yathāgamam |
devatānāṃ pitṝṇāṃ ca yātvānṛṇyaṃ bhavāniti || 702 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Brihat-katha-shloka-samgraha Chapter 18

Cover of edition (1990)

Brihat Katha Shloka Samgraha (Hindi translation)
by Shri Budhaswami (श्री बुधस्वामी) (1990)

340 pages; बृहत्कथा श्लोक संग्रह; [Publisher: Bihar Rashtrabhasha Parishad]

Buy now!
Cover of edition (2019)

The Katha Sarit Sagara: The Ocean of the Streams of Story (2 Volumes)
by C.H. Tawney (2019)

1412 pages; (Translated from the Original Sanskrit); [Publisher: Munshiram Manoharlal Publishers Pvt. Lt.]; ISBN: 9788121505017

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: