Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
athātaḥ saṃpravakṣyāmi śarkarācalamuttamam |
yasya pradānādviṣṇvarkarudrāstuṣyaṃti sarvadā || 1 ||
[Analyze grammar]

aṣṭabhiḥ śarkarābhārairuttamaḥ syānmahācalaḥ |
caturbhirmadhyamaḥ prokto bhārābhyāmadhamaḥ smṛtaḥ || 2 ||
[Analyze grammar]

bhāreṇaivārddhabhāreṇa kuryādyaścālpavittavān |
viṣkaṃbhaparvatānkuryātturīyāṃśena mānavaḥ || 3 ||
[Analyze grammar]

dhānyaparvatavatsarvamāsādya rasasaṃyutam |
meroruparitastadvatsthāpya hematarutrayam || 4 ||
[Analyze grammar]

maṃdāraḥ pārijātaśca tṛtīyaḥ kalpapādapaḥ |
etadvṛkṣatrayaṃ mūrdhni sarveṣvapi nidhāpayet || 5 ||
[Analyze grammar]

haricaṃdanasaṃtānau pūrvapaścimabhāgayoḥ |
niveśyau sarvaśaileṣu viśeṣāccharkarācale || 6 ||
[Analyze grammar]

maṃdare kāmadevaṃ tu kaṃdabasya tale nyaset |
jaṃbūvṛkṣatale kāryo garunmāngaṃdhamādane || 7 ||
[Analyze grammar]

prāṅmukho hemamūrtiśca haṃsaḥ syādvipulācale |
haimī śreyorthibhiḥ kāryā surabhirdakṣiṇāmukhī || 8 ||
[Analyze grammar]

dhānyaparvatavatsarvamāvāhanamakhādikam |
kṛtvātha gurave dadyānmadhyamaṃ parvatottamam || 9 ||
[Analyze grammar]

ṛtvigbhyaścaturaḥ śailānimānmaṃtrānudīrayet |
saubhāgyāmṛtasāro'yaṃ paramaḥ śarkarāyutaḥ || 10 ||
[Analyze grammar]

yasmādānaṃdakārī tvaṃ bhava śaileṃdra sarvadā |
amṛtaṃ pibatāṃ ye tu niṣpeturbhuvi śīkarāḥ || 11 ||
[Analyze grammar]

devānāṃ tatsamuttho'si pāhi naḥ śarkarācala |
manobhavadhanurmadhyādudbhūtā śarkarā yataḥ || 12 ||
[Analyze grammar]

tanmayo'si mahāśaila pāhi saṃsārasāgarāt |
yo dadyāccharkarāśailamanena vidhinā naraḥ || 13 ||
[Analyze grammar]

sarvapāpavinirmuktaḥ sa yāti śivamaṃdiram |
caṃdrādisārcisaṃkāśamadhiruhyānujīvibhiḥ || 14 ||
[Analyze grammar]

sahaiva yānamātiṣṭhetsa tu viṣṇupade divi |
tataḥ kalpa śatāṃte tu saptadvīpādhipo bhavet || 15 ||
[Analyze grammar]

āyurārogyasaṃpanno yāvajjanmāyutatrayam |
bhojanaṃ śaktito dadyātsarvaśaileṣvamatsaraḥ |
svayaṃ vā kṣāra lavaṇamaśnīyāttadanujñayā || 16 ||
[Analyze grammar]

parvatopaskaraṃ sarvaṃ prāpayedbrāhmaṇālayam |
āsītpurā brahmakalpe dharmamūrtirnarādhipaḥ || 17 ||
[Analyze grammar]

suhṛcchakrasya nihatā yena daityāḥ sahasraśaḥ |
somasūryādayo yasya tejasā vigataprabhāḥ || 18 ||
[Analyze grammar]

bhavaṃti śataśo yena rājāno'pi parājitāḥ |
yathecchārūpadhārī ca manuṣyo'pyapavāritaḥ || 19 ||
[Analyze grammar]

tasya bhānumatīnāma bhāryā trailokyasuṃdarī |
lakṣmīriva ca rūpeṇa nirjitāmarasuṃdarī || 20 ||
[Analyze grammar]

rājñastasyāgramahiṣī prāṇebhyo'pi garīyasī |
daśanārīsahasrāṇāṃ madhye śrīriva rājate || 21 ||
[Analyze grammar]

nṛpakoṭisahasreṇa na kadācitpramucyate |
sa kadācitsthānagataṃ papraccha svaṃ purohitam || 22 ||
[Analyze grammar]

vismayāviṣṭahṛdayo vasiṣṭhamṛṣisattamam |
bhagavankena dharmeṇa mama lakṣmīranuttamā || 23 ||
[Analyze grammar]

kasmācca vipulaṃ tejo maccharīre sadottamam || 24 ||
[Analyze grammar]

vaśiṣṭha uvāca |
purā līlāvatī nāma veśyā śivaparāyaṇā |
tayā dattaścaturdaśyāṃ gurave lavaṇācalaḥ || 25 ||
[Analyze grammar]

hemavṛkṣāmaraiḥ sārddhaṃ yathāvadvidhipūrvakaḥ |
śūdraḥ suvarṇakārastu nāmnā śauṃḍobhavattadā || 26 ||
[Analyze grammar]

bhṛtyo līlāvatīgehe tena haimā vinirmitāḥ |
taravo'maramukhyāśca śraddhāyuktena pārthiva || 27 ||
[Analyze grammar]

atirūpeṇa saṃpannānghaṭayitvā tato hṛdi |
dharmakāryamatiṃ jñātvā nāgṛhīta kathaṃcana || 28 ||
[Analyze grammar]

ujjvālitāstu tatpatnyā sauvarṇāmarapādapāḥ |
līlāvatī gṛhe pārśve paricaryā ca pārthiva || 29 ||
[Analyze grammar]

kṛtaṃ tābhyāṃ praharṣeṇa dvijaśuśrūṣaṇādikam |
sā tu līlāvatī veśyā kālena mahatā nṛpa || 30 ||
[Analyze grammar]

sarvapāpavinirmuktā jagāma śivamaṃdiram |
yo'sau suvarṇakāraśca daridro'pyati sattvavān || 31 ||
[Analyze grammar]

na mūlyamādādveśyātaḥ sa bhavāniha sāṃpratam |
saptadvīpapatirjātaḥ sūryāyutasamaprabhaḥ || 32 ||
[Analyze grammar]

yayā suvarṇa racitāstaravo hemadevatāḥ |
samyagujjvalitāḥ patnī seyaṃ bhānumatī tava || 30 ||
[Analyze grammar]

ujjvālanādujjvalarūpamasyāḥ sujātamasminbhuvanādhipatyam |
tasmātkṛtaṃ tatparikarma rātrāvanuddhatābhyāṃ lavaṇācalasya || 34 ||
[Analyze grammar]

tasmācca lokeṣvaparājitastvamārogyasaubhāgyayutā ca lakṣmīḥ |
tasmāttvamapyatra vidhānapūrvaṃ dhānyācalādīndaśadhā kuruṣva || 35 ||
[Analyze grammar]

tatheti sampūjya ca dharmamūrti vaco vaśiṣṭhasya dadau sa sarvān |
dhānyācalādīnkramaśaḥ purārerlokaṃ jagāmāmarapūjyamānaḥ || 36 ||
[Analyze grammar]

yaścādhanaḥ paśyati dīyamānaṃ meroḥ pradānamiha dharmaparo manuṣyaḥ |
śṛṇoti bhaktyā parayā'pramādī vikalmaṣaḥ so'pi divaṃ prayāti || 37 ||
[Analyze grammar]

duḥsvapnaṃ praśabhamupaiti paṭhyamāne śailendre bhavabhayabhedane narāṇām |
yaḥ kuryātkimu nṛpapuṃgaveha samyakchāṃtātmā hariharapurameti jaṃtuḥ || 38 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇa uttaraparvaṇi śrīkṛṣṇayudhiṣṭhirasaṃvāde śarkarācaladānavidhi varṇanaṃ nāma caturadhikadviśatatamo'dhyāyaḥ || 204 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 204

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: