Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
ataḥ paraṃ pravakṣyāmi tilaśailaṃ vidhānataḥ |
yatpradānānnaro yāti viṣṇulokamanuttamam || 1 ||
[Analyze grammar]

tilāḥ pavitramatulaṃ pavitrāṇāṃ ca pāvanam |
viṣṇudehasamudbhūtāstasmāduttamatāṃ gatāḥ || 2 ||
[Analyze grammar]

madhukaiṭabhanāmānāvāstāṃ ditisutau purā |
madhunā saha tatrābhūdyuddhaṃ viṣṇoranāratam || 3 ||
[Analyze grammar]

sahasraṃ kila varṣāṇāṃ na vyajīvata dānavaḥ |
tatra svedo mahānāsītkruddhasyātha gadābhṛtaḥ || 4 ||
[Analyze grammar]

patitaśca dharāpṛṣṭhe kaṇaśo lavaśastathā |
samuttasthustilā māṣāḥ kuśāśca kurunaṃdana || 5 ||
[Analyze grammar]

hataśca hariṇā yuddhe sa madhurbalināṃ varaḥ |
medasā tasya vasudhā raṃjitā sakalā tadā || 6 ||
[Analyze grammar]

medinīti tataḥ saṃjñāmavāpācala dhāriṇī |
hate'tha daityapravare devāstoṣaṃ paraṃ yayuḥ || 7 ||
[Analyze grammar]

stutibhiśca paraṃ stutvā ūcustridaśapuṃgavam |
devā ūcuḥ |
tvayā dhṛtaṃ jagaddeva tvayā sṛṣṭaṃ tathaiva ca || 8 ||
[Analyze grammar]

tvayīśa līyate sarvaṃ tvayaiva madhusūdana |
tasmāttvadaṃgato jātāstilāḥ saṃtu jagaddhitāḥ || 9 ||
[Analyze grammar]

pālayaṃtu ca deveśa havyakavyāni sarvadā |
daive pitrye ca satataṃ niyojyāstatparairnaraiḥ || 10 ||
[Analyze grammar]

nahi daityāḥ piśācā vā vipraṃ kurvaṃti bhārata |
tilā yatropayujyaṃte etacchīghraṃ vidhīyatām || 11 ||
[Analyze grammar]

śrutvā surāṇāṃ tadvākyaṃ viṣṇustānidamabravīt |
tilā bhavantu rakṣārthaṃ trayāṇāṃ jagatāmapi || 12 ||
[Analyze grammar]

śuklapakṣe tu devānāṃ saṃpradadyāttilodakam |
kṛṣṇapakṣe pitṝṇāṃ ca snātvā śraddhāsamanvitaḥ || 13 ||
[Analyze grammar]

tilaiḥ saptāṣṭabhirvāpi samarpitajalāṃjaliḥ |
tasya devāḥ sapitarastṛptā yacchaṃti śobhanam || 14 ||
[Analyze grammar]

śvakākopahataṃ yacca patitādibhireva ca |
tilairabhyukṣitaṃ sarvaṃ pavitraṃ syānna saṃśayaḥ || 15 ||
[Analyze grammar]

etairmṛtaistilairyastu kṛtvā parvatamuttamam |
pradadyāddvijamukhyāya dānaṃ tasyākṣayaṃ bhavet || 16 ||
[Analyze grammar]

uttamo daśabhirdroṇairmadhyamaḥ paṃcabhirmataḥ |
tribhiḥ kaniṣṭho rājendra tilaśailaḥ prakīrtitaḥ || 17 ||
[Analyze grammar]

pūrvavaccāparaṃ sarvaṃ viṣkaṃbhaparvatādikam |
dānamannaṃ pravakṣyāmi yathāvannṛpasattama || 18 ||
[Analyze grammar]

yasmānmadhuvadhe viṣṇordehasvedasamudbhavāḥ |
tilāḥ kuśāśca māṣāśca tasmācchaṃ no bhavatviha || 19 ||
[Analyze grammar]

havye kavye ca yasmācca tilairevābhimaṃtraṇam |
bhavāduddhara śaileṃdra tilācala namo'stu te || 20 ||
[Analyze grammar]

ityāmaṃtrya ca yo dadyāttilācalamanuttamam |
sa vaiṣṇavaṃ padaṃ yāti punarāvṛttidurlabham || 21 ||
[Analyze grammar]

dīrghāyuṣṭvamavāpnoti iha loke paratra ca |
pitṛbhirdevagandharvaiḥ pūjyamāno divaṃ vrajet || 22 ||
[Analyze grammar]

puṇyakṣayādihābhyetya rājā bhavati dhārmikaḥ |
nārī vā tasya patnī syādrūpasaubhāgyasaṃyutā || 23 ||
[Analyze grammar]

dakṣā kulodbhavā caiva putrapautrasamanvitā |
vidhānamidamākarṇya vidhinā śraddhayānvitaḥ || 24 ||
[Analyze grammar]

kapilādānapuṇyasya samaṃ phalamavāpnuyāt || 25 ||
[Analyze grammar]

dānaṃ tilācalasamaṃ yadi cānyadasti tadbhūta śāstranicayaṃ pravicārya buddhyā |
yairvarjitā pitṛkriyā na ca homakarma teṣāṃ pradānamiha kiṃ na karoti śarma || 26 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇa uttaraparvaṇi śrīkṛṣṇayudhiṣṭhirasaṃvāde tilācaladānavidhivarṇanaṃ nāmaikonadviśatatamo'dhyāyaḥ || 199 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 199

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: