Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
punareva pravakṣyāmi dānamatyadbhutaṃ tava |
viśvacakramiti khyātaṃ sarvapāpavināśanam || 1 ||
[Analyze grammar]

tapanīyasya śuddhasya viśuddhātmātha kārayet |
śreṣṭhaṃ palasahasreṇa tadardhena tu madhyamam || 2 ||
[Analyze grammar]

tasyāpyarddhaṃ kaniṣṭhaṃ syādviśvacakramudāhṛtam |
tathā viṃśatpalādūrdhvamaśakto'pi nivedayet || 3 ||
[Analyze grammar]

ṣoḍaśāraṃ tataścakraṃ bhramannemyaṣṭakāvṛtam |
nābhipadmesthitaṃ viṣṇuṃ yogārūḍhaṃ caturbhujam || 4 ||
[Analyze grammar]

śaṃkhacakre'sya pārśvasthe devyaṣṭakasamāvṛtam |
dvitīyāvaraṇe tadvatpūrvato jalaśāyinam || 5 ||
[Analyze grammar]

atrirbhṛgurvaśiṣṭhaśca brahmā kaśyapa eva ca |
matsyaḥ kūrmo varāhaśca nārasiṃhotha vāmanaḥ || 6 ||
[Analyze grammar]

rāmo rāmaśca kṛṣṇaśca buddhaḥ kalkī ca te daśa |
tṛtīyāvaraṇe gaurī manubhirvasurbhiryutā || 7 ||
[Analyze grammar]

caturthe dvādaśādityā vedāścatvāra eva ca |
pañcame pañca bhūtāni rudrāścaikādaśaiva tu || 8 ||
[Analyze grammar]

lokapālāṣṭakaṃ ṣaṣṭhe diṅmātaṃgāstathaiva ca |
saptame'strāṇi sarvāṇi maṃgalāni ca kārayet || 9 ||
[Analyze grammar]

antarāṃtarato devānvinyasedaṣṭame punaḥ |
daśahastaṃ tataḥ kṛtvā patākātoraṇānvitam || 10 ||
[Analyze grammar]

maṃḍapaṃ kuṇḍamekaṃ ca kārayedvastrasaṃyutam |
caturhastā bhavedvedī madhye tasyāstato nyaset || 11 ||
[Analyze grammar]

kṛṣṇājinoparigataṃ viśvacakraṃ vidhānataḥ |
tathāṣṭādaśadhānyāni rasāśca lavaṇādayaḥ || 12 ||
[Analyze grammar]

pūrṇakumbhāṣṭakaṃ tadvadvastramālyavibhūṣitam |
phalāni dāpayetpārśve pañcavarṇavitānakam || 13 ||
[Analyze grammar]

adhivāsya tataścakraṃ paścāddhomaṃ samācaret |
cātuścaraṇikāṃstatra brāhmaṇāṃścaturotha vā || 14 ||
[Analyze grammar]

homaṃ kuryurjitātmāno vastrābharaṇabhūṣitāḥ |
homadravyasamopetāḥ sruksruvaistāmrabhājanaiḥ || 15 ||
[Analyze grammar]

cakrapratiṣṭhitānāṃ tu surāṇāṃ homa iṣyate |
talliṃgairjuhuyānmantraiḥ sarvopadravaśāṃtaye || 16 ||
[Analyze grammar]

tato maṃgalaśabdena snātaḥ śuklāṃbaro gṛhī |
homādhivāsanāṃte tu gṛhītakusumāṃjaliḥ || 17 ||
[Analyze grammar]

imamuccārayanmaṃtraṃ kṛtvā tattriḥpradakṣiṇam |
namo viśvaṃbharāyeti viśvacakrātmane namaḥ |
paramānaṃdarūpī tvaṃ pāhi naḥ pāpakardamāt || 18 ||
[Analyze grammar]

tejomayamidaṃ yasmātsadā paśyaṃti sūrayaḥ |
hṛdi tatra guṇātītaṃ viśvacakraṃ namāmyaham || 19 ||
[Analyze grammar]

vāsudeve sthitaṃ cakraṃ tasya madhye tu mādhavaḥ |
anyonyādhārarūpeṇa praṇamāmi sthitāviha || 20 ||
[Analyze grammar]

viśvacakramidaṃ yasmātsarvapāpaharaṃ hareḥ |
āyudhaṃ cādhivāsaśca tasmācchāntiṃ dadātu me || 21 ||
[Analyze grammar]

ityāmaṃtrya ca yo dadyādviśvacakraṃ vimatsaraḥ |
vimuktaḥ sarvapāpebhyo viṣṇuloke mahīyate || 22 ||
[Analyze grammar]

vaikuṇṭhalokamāsādya caturbāhunarāvṛtam |
sevyate'psarasāṃ saṃghaistiṣṭhetkalpaśatatrayam || 23 ||
[Analyze grammar]

praṇamedvātha yaḥ kṛtvā viśvacakraṃ dinedine |
tasyāyurvarddhate dīrghaṃ lakṣmīstu vipulā bhavet || 24 ||
[Analyze grammar]

tasmāccakraṃ sadā kāryaṃ dhāryaṃ ca svagṛhe naraiḥ |
kāṃcanaṃ vātha raupyaṃ vā tadabhāve'tha tāmrajam || 25 ||
[Analyze grammar]

iti sakalajagatsurādhivāsaṃ vitarati yastapanīyaṣoḍaśāram |
haribhuvanagataḥ sa siddhasaṃghaiściramadhigamya namasyate'psarobhiḥ || 26 ||
[Analyze grammar]

atha sudarśanatāṃ prayāti śatrormadanasudarśanatāṃ ca kāminībhyaḥ |
sa sudarśanakeśavānurūpaḥ kanakasudarśanadānadagdhapāpaḥ || 27 ||
[Analyze grammar]

kṛtagurudurito'pi ṣoḍaśārapravitaraṇātpravarākṛtirmurāreḥ |
abhibhavati bhavodbhavāni bhittvā bhavamabhito bhavane bhavāni bhūyaḥ || 28 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇa uttaraparvaṇi śrīkṛṣṇayudhiṣṭhirasaṃvāde viśvacakradānavidhivarṇanaṃ nāma navatyuttaraśatatamo'dhyāyaḥ || 190 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 190

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: