Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
kṛṣṇājinapradānasya vidhikālaṃ mamānagha |
brāhmaṇaṃ ca samācakṣva tatra me saṃśayo mahān || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
yugādiṣūparāgeṣu saṃkrāṃtau dinasaṃkṣaye |
māghyāṃ vā grahapīḍāsu duḥsvapnādbhutadarśane || 2 ||
[Analyze grammar]

deyametanmahādānaṃ dravyamātrāgame tathā |
āhitāgnirdvijo yaśca vedavedāṃgapāragaḥ || 3 ||
[Analyze grammar]

purāṇābhirato dakṣo deyaṃ tasmai ca pārthiva |
yathā yena vidhānena tanme nigadataḥ śṛṇu || 4 ||
[Analyze grammar]

gomayenopalipte tu śucau deśe narādhipa |
ādāveva samāstīrya śobhitaṃ vastramāvikam || 5 ||
[Analyze grammar]

kartavyaṃ rukmaśṛṃgaṃ tadraupyadaṃtaṃ tathaiva ca |
muktādāmnā tu lāṃgūlaṃ tilacchannaṃ tathaiva ca || 6 ||
[Analyze grammar]

tilaiḥ kṛtvā śiro rājanvāsasācchādayedbudhaḥ |
suvarṇenābhitaḥ kuryādalaṃkuryādviśeṣataḥ || 7 ||
[Analyze grammar]

puṣpairgaṃdhaiḥ phalaiścaiva naivedyena ca pūjayet |
ratnairevaṃ yathāśaktyā tasya dikṣu ca vinyaset || 8 ||
[Analyze grammar]

kāṃsyapātrāṇi catvāri teṣu dadyādyathākramam |
ghṛtaṃ kṣīraṃ dadhi kṣaudramevaṃ dattvā yathāvidhi || 9 ||
[Analyze grammar]

tataḥ sarvasamīpe tu maṃtrametamudīrayet |
kṛṣṇaḥ kṛṣṇamalo deva kṛṣṇājinavarastathā || 10 ||
[Analyze grammar]

tvaddānāpāstapāpasya prīyatāṃ me namonamaḥ |
trayastriṃśatsurāṇāṃ ca ādhāre tvaṃ vyavasthitaḥ || 11 ||
[Analyze grammar]

kṛṣṇo'si mūrtimānsākṣātkṛṣṇājina namo'stu te |
evaṃ pradakṣiṇīkṛtya praṇipatya punaḥ punaḥ || 12 ||
[Analyze grammar]

tatpratigrāhakaṃ vipraṃ vedavedāṃgapāragam |
snātaṃ vastrayugācchannaṃ svaśaktyā vāpyalaṃkṛtam || 13 ||
[Analyze grammar]

pratigrahaśca tasyoktaḥ puccha deśe svayaṃbhuvā |
pratigrahapradagdhasya viprasya ca sa bhārata || 14 ||
[Analyze grammar]

na paśyedvadanaṃ paścānna cainamabhibhāṣayet |
anena vidhinā dattvā yathāvatkṛṣṇamārgaṇam || 15 ||
[Analyze grammar]

samagraṃ bhūmidānasya phalaṃ prāpnoti mānavaḥ |
kṛṣṇājinatilānkṛtvā hiraṇyaṃ madhusarpiṣī || 16 ||
[Analyze grammar]

ye prayacchaṃti viprāya na te śocyā bhavaṃti vai |
sarvāṃllokāṃścaraṃtyeva kāmacārā viyadgatāḥ || 17 ||
[Analyze grammar]

ābhūtasaṃplavaṃ yāvatsvargaṃ prāptā na saṃśayaḥ |
kṛṣṇājinasamaṃ dānaṃ na cāsti bhuvanatraye || 18 ||
[Analyze grammar]

pratigrahopi pāpīyāniti vedavido viduḥ |
avasthātritaye yacca tridhā yatsamupārjitam || 19 ||
[Analyze grammar]

tatsarvaṃ nāśamāyāti dattvā kṛṣṇājinaṃ kṣaṇāt || 20 ||
[Analyze grammar]

kṛṣṇekṣaṇaṃ kṛṣṇamṛgasya carma dattvā dvijedrāya samāhitātmā |
yathoktametanmaraṇaṃ na śocetprāpnotyabhīṣṭaṃ manasaḥ phalaṃ yat || 21 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇa uttaraparvaṇi śrīkṛṣṇayudhiṣṭhirasaṃvāde kṛṣṇājinadānavidhivratavarṇanaṃ nāmāṣṭāśī tyuttaraśatatamo'dhyāyaḥ || 188 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 188

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: