Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
bhagavansarvabhūteśa sarvabhūtanamaskṛta |
anugrahāya lokānāṃ kathayasva mamāparam || 1 ||
[Analyze grammar]

tvattulyo jāyate yena āyuṣā yaśasā śriyā |
tanme kathaya deveśa dānaṃ vratamathāpi vā || 2 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śṛṇu rājanpravakṣyāmi tava lokahitecchayā |
yenopāyena jāyaṃte mattulyā mānavā bhuvi || 3 ||
[Analyze grammar]

na vratainopavāsaiśca na tīrthagamanairapi |
mahāpathādimaraṇairna yajñairna śrutena ca || 4 ||
[Analyze grammar]

prāpyate mama loko'yaṃ duṣprāpyastridaśairapi |
pārthasnehānmahābhāga pravakṣyāmi hitaṃ tava || 5 || |
gobrāhmaṇārthe maraṇaṃ prāptaṃ yena sumedhasā |
prayāge'naśanaṃ vāpi pūjito vātha śaṃkaraḥ || 5 ||
[Analyze grammar]

prayāti brahmasālokyaṃ śrutireṣā sanātanī |
yena matsamatāṃ yāti tatte vakṣyāmyataḥ param || 7 ||
[Analyze grammar]

dānaṃ hiraṇyagarbhākhyaṃ kathyamānaṃ nibodha me |
agnerapatyaṃ prathamaṃ suvarṇamiha paṭhyate || 8 ||
[Analyze grammar]

pavitraṃ sarvabhūtānāṃ pāvanaṃ paramaṃ mahat |
paryāyanāma tasyoktaṃ hiraṇyaṃ sārvalaukikam || 9 ||
[Analyze grammar]

tadapāṃ garbhamāviśya punarjātaṃ tu bhūtale |
yaśca tadbrāhmaṇe dadyānmattulyo jāyate hi saḥ || 10 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
vidhānaṃ tasya deveśa kathayasva sanātana |
yatpramāṇaṃ yathācaitaddātavyaṃ parameśvara || 11 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
parvakāle pradātavyaṃ dānametanmahāmate |
ayane viṣuve caiva grahaṇe śaśisūryayoḥ || 12 ||
[Analyze grammar]

vyatīpāte'tha kārtikyāṃ janmarkṣe vā narottama |
duḥsvapnadarśane caiva grahapīḍāsu caiva hi || 13 ||
[Analyze grammar]

prayāge naimiṣe caiva kurukṣetre tathārbude |
gaṃgāyāṃ yamunāyāṃ ca siṃdhusāgarasaṃgame || 14 ||
[Analyze grammar]

puṇyanadyaśca dānesminpraśastāḥ syurna saṃśayaḥ |
yatra vā rocate rājangṛhe devakule'thavā || 15 ||
[Analyze grammar]

ārāme vā taḍāge vā śucau deśe vidhānataḥ |
tatra bhūśodhanaṃ kuryātprāgudakpravaṇaṃ śubham || 16 ||
[Analyze grammar]

hastā dvādaśa kartavyaṃ maṃḍapaṃ tu suśobhanam |
staṃbhairmanoharairyuktyārdraśākhābhiranvitam || 17 ||
[Analyze grammar]

tanmadhye vedikāṃ kuryātpaṃcahastāmalakṛtām |
vitānamupariṣṭācca puṣpamālāvalaṃbitum || 18 ||
[Analyze grammar]

hiraṇyagarbhaṃ tanmadhye prathame'hani kalpayet |
tasya pramāṇaṃ vakṣyāmi rūpaṃ vai sthaṃḍilodbhavam || 19 ||
[Analyze grammar]

śilpinaṃ pūjayetpūrvaṃ vāsobhirbhūṣaṇaistathā |
brāhmaṇānvācayetpaścāttataḥ karma samārabhet || 20 ||
[Analyze grammar]

suvarṇena saṃśuddhena śaktitaḥ kārayedbudhaḥ |
aṃgulāni catuḥṣaṣṭirdairghyaṃ ca parikīrtitam || 21 ||
[Analyze grammar]

tribhāgahīnaṃ vadane mūle tasyārddhavistaram |
vartulaṃ karṇikākāraṃ cārugraṃthivivarjitam || 22 ||
[Analyze grammar]

pidhānamupariṣṭācca kartavyaṃ cāṃgulādhikam |
astrāṇi daśa kurvīta nālaṃ sūryaṃ ca kāṃcanam || 23 ||
[Analyze grammar]

dātraṃ sapaṭṭikaṃ caiva sarvopaskaraṇānvitam |
sūcīkṣuraśca haimāni tatsarvaṃ parikalpayet || 24 ||
[Analyze grammar]

pārśvataḥ sthāpayettasya hemadaṃḍakamaṃḍalū |
chatrikāpādukāyugmaṃ vajravaiḍūryamaṃḍitam || 25 ||
[Analyze grammar]

evaṃ lakṣaṇasaṃyuktaṃ kṛtvā garbhaṃ vicakṣaṇaḥ |
brahmaghoṣeṇa mahatā śaṃkhatūryaraveṇa ca || 26 ||
[Analyze grammar]

hastinā śakaṭenātha rājanbrahmarathena vā |
ānayenmaṃḍapaṃ kṛtvā pradakṣiṇamataṃdritaḥ || 27 ||
[Analyze grammar]

tiladroṇoparigataṃ vedīmadhye'dhivāsayet |
samālabhya punaḥ sarvaṃ kuṃkumena sugaṃdhinā || 28 ||
[Analyze grammar]

kauśeyavāsasī śubhre tatastaṃ paridhāpayet |
samaṃtātpuṣpamālābhiḥ pūjayedbhaktitaḥ sudhīḥ || 29 ||
[Analyze grammar]

dhūpaiḥ sudhūpitaṃ kṛtvā maṃtrametamudīrayet |
bhūrlokapramukhālokāstava garbhe vyavasthitāḥ || 30 ||
[Analyze grammar]

brahmādayastathā devā namaste bhuvanodbhava |
namaste bhuvanādhāra namaste bhuvaneśvara || 31 ||
[Analyze grammar]

namo hiraṇyagarbhāya garbhe yasya pitāmahaḥ |
evaṃ saṃpūjayitvā tu tau rātrimadhivāsayet || 32 ||
[Analyze grammar]

vedyāścaturdiśaṃ caiva kuṃḍāni parikalpayet |
catvāri caturasrāṇi teṣu homo vidhīyate || 33 ||
[Analyze grammar]

catuścāraṇikāstatra brāhmaṇā maṃtrapāragāḥ |
homaṃ kuryurjitātmāno mauninaḥ sarva eva te || 34 ||
[Analyze grammar]

sarvābharaṇasaṃpannāḥ sarve cāhatavāsasaḥ |
tāmrapātradvayopetā gaṃdhapuṣpādipūjitāḥ || 35 ||
[Analyze grammar]

vedyāḥ pūrvottare bhāge grahavediṃ prakalpayet |
tatra grahāṃllokapālānbrahmaviṣṇumaheśvarān || 36 ||
[Analyze grammar]

pūjayetsvarṇaghaṭitānpuṣpadhūpavilepanaiḥ |
patākābhiralaṃkṛtya maṃḍapaṃ toraṇaistathā || 37 ||
[Analyze grammar]

kuṃbhadvayaṃ ca dvāreṣu sthāpayedratnasaṃyutam |
tulāpuruṣamaṃtraiśca lokapālabaliṃ kṣipet || 38 ||
[Analyze grammar]

pālāśyaḥ samidhastatra praśastā homakarmaṇi |
caruścaivendradaivatyastilā gavyaṃ ghṛtaṃ tathā || 39 ||
[Analyze grammar]

svaliṃgairhomayetpūrvaṃ maṃtrairvyāhṛtibhiḥ pumān |
ayute dve ca homasya saṃkhyāmāhurmanīṣiṇaḥ || 40 ||
[Analyze grammar]

yajamānastataḥ snātvā śuklāṃbaradharaḥ śuciḥ |
bhaktyā hiraṇyagarbhaṃ ca parvakāle samarcayet || 41 ||
[Analyze grammar]

namo hiraṇyagarbhāya viśvagarbhāya vai namaḥ |
carācarasya jagato gṛhabhūtāya te namaḥ || 42 ||
[Analyze grammar]

mātrāhaṃ janitaḥ pūrva martyadharmāsurottama |
tvadgarbhasaṃbhavādadya divyadeho bhavāmyaham || 43 ||
[Analyze grammar]

ityuccārya svayaṃ bhaktyā kṛtvā caiva pradakṣiṇām |
kṣīrājyadadhisaṃpūrṇaṃ tadgarbhaṃ praviśedbudhaḥ || 44 ||
[Analyze grammar]

sauvarṇaṃ dharmarājaṃ tu savye kṛtvā kare tataḥ |
bhāskaraṃ dakṣiṇe caiva muṣṭiṃ baddhvā prayatnataḥ || 45 ||
[Analyze grammar]

jānvoraṃtarataścaiva śiraḥ kṛtvā samāhitaḥ |
ucchvāsapaṃcaka tiṣṭheccetasā ciṃtayañchivam || 46 ||
[Analyze grammar]

garbhādhānaṃ puṃsavanaṃ sīmaṃtonnayanaṃ tathā |
kuryurhiraṇyagarbhasya tataste dvijapuṃgavāḥ || 47 ||
[Analyze grammar]

jātakarmādikāḥ kuryuḥ kriyāḥ ṣoḍaśa cāparāḥ |
tata utthāya niḥsṛtya punaḥ kuryātpradakṣiṇām || 48 ||
[Analyze grammar]

tāvanmukhaṃ na paśyeta kasyacinnṛpasattama |
sauvarṇā pṛthivī yāvanna dṛṣṭā spaṣṭacakṣuṣā || 49 ||
[Analyze grammar]

tataḥ snānaṃ prakurvīta brahmaghoṣapuraḥsaram |
aṣṭau dvijāḥ suvarṇāṃgā sauvarṇaiḥ kalaśaiḥ śubhaiḥ || 50 ||
[Analyze grammar]

raupyairauduṃbarairvāpi mṛṇmayairvā suśobhanaiḥ |
dadhyakṣatavicitrāṃgairāmrapallavaśobhitaiḥ || 51 ||
[Analyze grammar]

puṣpairāveṣṭitagrīvairavraṇaiḥ kalaśairdṛḍhaiḥ |
catuṣkamadhye saṃsthāpya pīṭhamavraṇamuttamam || 52 ||
[Analyze grammar]

tatra sthāpya mahābhāga yajamānaṃ dvijottamāḥ |
devasya tveti maṃtreṇa kuryurasyābhiṣecanam || 53 ||
[Analyze grammar]

adya jātasya teṃ'gāni abhiṣekṣyāmahe vayam |
divyenānena vapuṣā ciraṃjīvamukhī bhava || 54 ||
[Analyze grammar]

evaṃ kṛtābhiṣekastu yajamānaḥ samāhitaḥ |
dadyāddhiraṇyagarbhaṃ taṃ sodakenaiva pāṇinā || 55 ||
[Analyze grammar]

tānsaṃpūjya ca bhāvena bahubhyo vā tadājñayā |
yajñopakaraṇaṃ sarvaṃ gurave vinivedayet || 56 ||
[Analyze grammar]

pādukopānahau caiva cchatracāmarabhājanam |
anyeṣāṃ caiva viprāṇāṃ ye ca tatra sabhāsadaḥ || 57 ||
[Analyze grammar]

teṣāṃ caiva pradātavyaṃ dānaṃ cātra viśeṣataḥ |
dīnāṃdhakṛpaṇānāṃ ca dātavyaṃ sārvakāmikam || 58 ||
[Analyze grammar]

annasatraṃ ca kartavyaṃ yāvaddānaparigrahaḥ |
anena vidhinā yastu dānametatprayacchati || 59 ||
[Analyze grammar]

sa kulaṃ tārayetsarvaṃ devalokaṃ sa gacchati |
vimānavaramāruhya pañcayojanavistṛtam || 60 ||
[Analyze grammar]

vāpīkūpataḍāgādyairjalasthānairalaṃkṛtam |
udyānaśatasaṃsthānaṃ padmākaraniṣevitam || 61 ||
[Analyze grammar]

prāsādaśatasaṃkīrṇaṃ varastrīśatasevitam |
vīṇāveṇumṛdaṃgānāṃ śabdairāpūritaṃ mahat || 62 ||
[Analyze grammar]

bhūmayo yatra rājendra divyā maṇimayāḥ śubhāḥ |
vedikābhirvicitrābhiḥ śobhitaṃ bhāskaraprabham || 63 ||
[Analyze grammar]

dhṛtaṃ stambhasahasreṇa sukṛtaṃ viśvakarmaṇā |
patākābhirvicitrābhirvajraiśca samalaṃkṛtam || 64 ||
[Analyze grammar]

tadāruhya vimānāgryaṃ vidyādharagaṇairyutam |
sa yāti lokaṃ śakrasya śakreṇa saha modate || 65 ||
[Analyze grammar]

manvantaraśate jāte karmabhūmau prajāyate |
jaṃbūdvīpamaśeṣaṃ tu bhuṃkte divyaparākramaḥ || 66 ||
[Analyze grammar]

dhārmikaḥ satyaśīlaśca brahmaṇyo guruvatsalaḥ |
daśa janmrānyasau rājā jāyate rogavarjitaḥ || 67 ||
[Analyze grammar]

yastvidaṃ śṛṇuyādbhaktyā rahasyaṃ pāpanāśanam |
so'pi varṣaśataṃ sāgraṃ suraloke mahīyate || 68 ||
[Analyze grammar]

garbhaṃ hiraṇyaracitaṃ vidhivatpraviśya saṃskārasaṃskṛtatanuḥ punareva tasmāt |
niḥsṛtya taddvijavarāya nivedya bhaktyā mārtaṇḍavaddivi virājati divyadehaḥ || 69 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇa uttaraparvaṇi śrīkṛṣṇayudhiṣṭhirasaṃvāde hiraṇyagarbhadānavidhivarṇanaṃ nāma ṣaṭsaptatyuttaraśatata tamo'dhyāyaḥ || 176 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 176

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: