Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
annadānaprasaṃgena mamāpi smṛtimāgatam |
tatte'haṃ saṃpravakṣyāmi śrutaṃ dṛṣṭaṃ ca yanmayā || 1 ||
[Analyze grammar]

akṣadyūtena bhagavandhanaṃ rājyaṃ ca no hṛtam |
āhūya niṣkṛtiprājñaiḥ kitavairakṣakovidaiḥ || 2 ||
[Analyze grammar]

vanaṃ prasthāpitāḥ sarve valkalājinavāsasaḥ |
draupadyā sahitāḥ kṛṣṇa karṇaduryo dhanādibhiḥ || 3 ||
[Analyze grammar]

jñātvā vanagatānasmānbrāhmaṇāḥ saṃjiteṃdriyāḥ |
draṣṭumabhyāyayuḥ sarve paurāścāpyanujagmire || 4 ||
[Analyze grammar]

asmānsnehātkliśyamānā dṛṣṭvā brāhmaṇasattamāḥ |
paurānkarmakarāṃścaiva nirvedādidamabruvan || 5 ||
[Analyze grammar]

jīvato yasya jīvaṃti viprā mitrāṇi bāṃdhavāḥ |
jīvanaṃ tasya saphalamātmārthe ko na jīvati || 6 ||
[Analyze grammar]

abhyāgataṃ suhṛdvargaṃ kuṭuṃbamapahāya ca |
jīvannapi mṛtaḥ pāpaḥ kevalaṃ svodaraṃbhariḥ || 7 ||
[Analyze grammar]

ityevamavadhāryāhaṃ tānṛṣīnpunarabruvam |
bhavaṃtaḥ sarva evātra trikālajñā maharṣayaḥ || 8 ||
[Analyze grammar]

samāgatā matpriyārthaṃ jñānavijñānapāragāḥ |
brūta kaṃcidupāyaṃ me bhavaṃtobhijanaṃ prati || 9 ||
[Analyze grammar]

bhavadbhiḥ sahitāḥ sarve bhṛtyairbhrātṛbhireva ca |
nirgaccheyaṃ vane śūnye dvādaśemāḥ samā yathā || 10 ||
[Analyze grammar]

māmuvācātha maitreyaḥ śṛṇu kauṃteya madvacaḥ |
pūrvavṛttaṃ pravakṣyāmi dṛṣṭaṃ divyena cakṣuṣā || 11 ||
[Analyze grammar]

āsīttapovane kācidbrāhmaṇī brahmacāriṇī |
durbhagā durgatā duḥkhādārādhayati sā dvijān || 12 ||
[Analyze grammar]

śaucena tuṣṭā munayaḥ praśrayeṇa damena ca |
procurvada viśālākṣi kiṃ kurmastava suvrate || 13 ||
[Analyze grammar]

sā tānuvāca kiṃ tanme vrataṃ dānamathāpi vā |
kathayadhvaṃ bhaveyaṃ vai yena śrīsukhabhāginī || 14 ||
[Analyze grammar]

ādhārabhūtā bhūtānāṃ bahvapatyā patipriyā |
spṛhaṇīyā trijagatāṃ trivargaphalabhāginī || 15 ||
[Analyze grammar]

vasiṣṭhastāmuvācātha śṛṇuṣva kathayāmi te |
dānaṃ mānakaraṃ puṃsāṃ sarvakāmapradāyakam || 16 ||
[Analyze grammar]

kṛtvā tāmramayīṃ sthālīṃ palānāṃ pañcabhiḥ śataiḥ |
aśaktastu tadarddhena caturthāṃśena vā punaḥ || 17 ||
[Analyze grammar]

sarvaśaktivihīnastu mṛnmayīmapi kārayet |
sugaṃbhīrodaradarīdṛḍhadaṇḍakuṭuṃbakām || 18 ||
[Analyze grammar]

mudgataṃdulaniṣpannasusvinnakṣiprapūritām |
upadaṃśodakayutāṃ ghṛtapātrasamanvitām || 19 ||
[Analyze grammar]

dhautapārśvāṃ dhautakarṇāṃ carcitāṃ candanena ca |
sthāpya maṃḍalake vastraiḥ puṣpadhūpairathārcayet || 420 ||
[Analyze grammar]

āditye'hani saṃkrāṃtau caturdaśyaṣṭamīṣu vā |
ekādaśyāṃ tṛtīyāyāṃ viprāya pratipādayet || 21 ||
[Analyze grammar]

jvalajjvalanapārśvasthaistaṃḍulaiḥ sajalairapi |
na bhavedbhojyasaṃsiddhirbhūtānāṃ piṭharīṃ vinā || 22 ||
[Analyze grammar]

tvaṃ siddhiḥ siddhikāmānāṃ tvaṃ puṣṭiḥ puṣṭimicchatām |
atastvāṃ praṇamāmyāśu satyaṃ kuru vaco mama || 23 ||
[Analyze grammar]

jñātibaṃdhusuhṛdvarge vipre preṣyajane tathā |
abhuktavati nāśnīyāttathā bhava varapradā || 24 ||
[Analyze grammar]

ityuccārya pradātavyā haṃḍikā dvijapuṃgave |
tuṣṭipuṣṭipradā puṃsāṃ sarvānkāmānabhīpsatā || 25 ||
[Analyze grammar]

vasiṣṭhavacanaṃ śrutvā sā cakāra tathaiva tu |
prādātsthālīṃ brāhmaṇāya bahūnāṃ bahudakṣiṇām || 26 ||
[Analyze grammar]

sā caiṣā draupadī pārtha bhavadbhāryā'bhavatpriyā |
tena dānaprabhāveṇa bhavitā'śūnyapāṇikā || 27 ||
[Analyze grammar]

eṣā satī śacī svāhā sāvitrī bhūraruṃdhatī |
śrīreṣā yatra vasati na kiṃcittatra durlabham || 28 ||
[Analyze grammar]

anayā yā bhṛtā sthālī tayā sarvamidaṃ jagat |
bhojayiṣyasi kauṃteya kimato brāhmaṇā amī || 29 ||
[Analyze grammar]

maitreyāttadupaśrutya tatra saṃhṛṣṭamānasaḥ |
pūrvaṃ bhojitavānasmi bahuviprajanā vane || 30 ||
[Analyze grammar]

annadānaprasaṃgena sthālīdānamidaṃ mayā |
kathitaṃ puṇḍarīkākṣa kṣaṃtavyamanasūyayā || 31 ||
[Analyze grammar]

sthālīṃ viśālavadanāṃ ca sataṃḍulāṃ ca yacchaṃti ye madhuraśulbamayīṃ dvijebhyaḥ |
teṣāṃ suhṛtsvajanaviprajanena bhojyaṃ saṃbhujyamānamapi kṛṣṇa na yāti nāśam || 32 ||
[Analyze grammar]

iti śrībhaviṣye mahā purāṇa uttaraparvaṇi śrīkṛṣṇayudhiṣṭhirasaṃvāde sthālīdānavidhivarṇanaṃ nāma saptatyuttaraśatatamo'dhyāyaḥ || 170 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 170

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: