Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
ataḥ paraṃ pravakṣyāmi dānamatyadbhutaṃ tava |
yena dattena rājendra sarvadānaprado bhavet || 1 ||
[Analyze grammar]

sarvapāpapraśamanaṃ sarvasaukhyapradāyakam |
prayuktaṃ halapaṃktyā ca sarvadānaphalapradam || 2 ||
[Analyze grammar]

paṃktirdaśahalā proktā halaṃ syāttu caturgavam |
sāradārumayānyāhurhalāni daśa paṃḍitāḥ || 3 ||
[Analyze grammar]

sauvarṇapaṭṭasaṃnaddha ratnavaṃti śubhāni ca |
yūnaśca balino bhavyānvyaṃgahīnānsvalaṃkṛtān || 4 ||
[Analyze grammar]

vastrakāṃcanapuṣpaiśca caṃdanairdigdhamastakān |
abhagnānyojayetteṣu lāṃgaleṣu vṛṣāñchubhān || 5 ||
[Analyze grammar]

yoktrāṇi yugalagnāni savṛṣāṇi ca kārayet |
pratodakīlakābaṃdhasarvopakaraṇānvitām || 6 ||
[Analyze grammar]

evaṃvidha halaiḥ kuryāttaṃ yuktāṃ halapaṃktikām |
karkaṭaṃ kheṭakaṃ cāpi grāmaṃ vā sasyamālinam || 7 ||
[Analyze grammar]

nivartanaśataṃ vāpi tadarddhaṃ vā prakalpayet |
evaṃvidhāṃ parvakāle dadyātprayatamānasaḥ || 8 ||
[Analyze grammar]

kārtikyāṃ cātha vaiśākhyāmuttare vā'yane tathā |
janmarkṣe grahaṇe vāpi viṣuve vā pradāpayet || 9 ||
[Analyze grammar]

brāhmaṇānvedasaṃpannānvyaṃgahīnānalaṃkṛtān |
śrotriyāṃśca vinītāṃśca halasaṃkhyānnimaṃtrayet || 10 ||
[Analyze grammar]

daśahastapramāṇena maṃḍapaṃ kārayedbudhaḥ |
pūrve dvikuḍamekaṃ vā hastamātraṃ suśobhanam || 11 ||
[Analyze grammar]

tatra vyāhṛtibhirhomaṃ kuryuste dvijasattamāḥ |
parjanyādityarudrebhyaḥ pāyasena yajedbudhaḥ || 12 ||
[Analyze grammar]

pālāśyaḥ samidhastatra sājyaṃ kṛṣṇāstilāstathā |
adhivāsya ca tāṃ paṃktiṃ dhānyamadhyagatāṃ śubhām || 13 ||
[Analyze grammar]

tataḥ sarvasamīpe tu snātaḥ śuklāṃbaraḥ śuciḥ |
halapaṃktiṃ yojayitvā yajamānaḥ samāhitaḥ || 14 ||
[Analyze grammar]

tūryaśaṃkhaninādaiśca brahmaghoṣaiḥ supuṣkalaiḥ |
imamuccārayenmaṃtraṃ gṛhītakusumāṃjaliḥ || 15 ||
[Analyze grammar]

yasmāddevagaṇāḥ sarve hale tiṣṭhaṃti sarvadā |
vṛṣaskaṃdhe saṃnihitāstasmādbhaktiḥ śivestu me || 16 ||
[Analyze grammar]

yasmācca bhūmidānasya kalāṃ nārhaṃti ṣoḍaśīm |
dānānyanyāni me bhaktirdharme cāstu dṛḍhā sadā || 17 ||
[Analyze grammar]

evamukte tataḥ paṃktiṃ prerayeyurdvijottamāḥ |
bījāni sarvaratnāni suvarṇaṃ rajataṃ tathā || 18 ||
[Analyze grammar]

svayaṃ paścāddhale lagno viprahasteṣu nirvapet |
yāyānnivartanaṃ yāvattatastu viramedbudhaḥ || 19 ||
[Analyze grammar]

pradakṣiṇaṃ tataḥ kṛtvā viprāṇāṃ pratipādya ca |
sadakṣiṇāṃ vidhānena praṇipatya visarjayet || 20 ||
[Analyze grammar]

anena vidhinā yastu dānametatprayacchati |
ekaviṃśatkulopetaḥ svargaloke mahīyate || 21 ||
[Analyze grammar]

saptajanmasu dāridryaṃ daurbhāgyaṃ vyādhayastathā |
na paśyati ca bhūmestu tathaivādhipatirbhavet || 22 ||
[Analyze grammar]

dṛṣṭvā taddīyamānaṃ tu dānametadyudhiṣṭhira |
ājanmanaḥ kṛtātpāpānmucyate nātra saṃśayaḥ || 23 ||
[Analyze grammar]

dānametatpradattaṃ hi dilīpena yayātinā |
śibinā niminā caiva bharatena ca dhīmatā || 24 ||
[Analyze grammar]

te'dyāpi divi modaṃte dānasyāsya prabhāvataḥ |
tasmātsarvaprayatnena dānametannṛpottama || 25 ||
[Analyze grammar]

dātavyaṃ bhaktiyuktena striyā vā puruṣeṇa vā |
yadi paṃktirna vidyeta paṃca vā caturo'tha vā || 26 ||
[Analyze grammar]

ekamapyuktavidhinā halaṃ deyaṃ vicakṣaṇaiḥ || 27 ||
[Analyze grammar]

ye saṃti lāṃgalamukhottharajovikārā yāvaṃti tadgatadhuraṃdhara romakāṇi |
tāvaṃti śaṃkarapure triyugāni tiṣṭhetpaṃktipradānamiha yatkurute manuṣyaḥ || 28 ||
[Analyze grammar]

yuktāṃ vṛṣairatibalairhalapaṃktimetāṃ puṇyehni bhaktisahitāndvijapuṃgavebhyaḥ |
yacchaṃti ye sukṛtino vasudhāsametāṃ te bhūbhujo bhuvamupetya bhavaṃti bhavyāḥ || 29 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇa uttaraparvaṇi śrīkṛṣṇa yudhiṣṭhirasaṃvāde halapaṃktidānavidhivarṇanaṃnāma ṣaṭṣaṣṭyuttaraśatatamo'dhyāyaḥ || 166 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 166

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: