Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
prasūyamānā dātavyā dhenurbrāhmaṇapuṅgave |
vidhinā kena dharmajñaṃ dāne tasyāśca kiṃ phalam || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
prasūyamānātipuṇyaiḥ prāpyate gaurnṛpottama |
prāpnuvaṃti narāḥ kecitpuṇyasaṃbhāravistarāḥ || 2 ||
[Analyze grammar]

yāvatpādau yonigatau śiraścaiva pradṛśyate |
tāvadgauḥ pṛthivī jñeyā yāvadgarbhaṃ na muṃcati || 3 ||
[Analyze grammar]

gauryāvaddvimukhī caiva yadā bhavati bhārata |
tadāsau pṛthivī jñeyā saśailavanakānanā || 4 ||
[Analyze grammar]

dattvobhayamukhīṃ rājanyatpuṇyaṃ prāpyate nṛbhiḥ |
na tadvarṇayituṃ yāti mukhenaikena kenacit || 5 ||
[Analyze grammar]

kimiṣṭairbahubhiryajñairdānairdattaiśca sattama |
prasūyamānāṃ gāmekāṃ dehi kiṃ bahunā tava || 6 ||
[Analyze grammar]

ekaiva pāti narakātsukhamekaiva kārayet |
ekāpi dvimukhī dattā gaurgaurbhavati bhārata || 7 ||
[Analyze grammar]

svarṇaśṛṃgīṃ raupyakhurāṃ muktālāṅgūlabhūṣitām |
kāṃsyopadohanāṃ rājannalaṃkṛtya dvijottame |
prasūyamānāṃ gāṃ dattvā mahatpuṇyaphalaṃ labhet || 8 ||
[Analyze grammar]

yāvaṃti dhenuromāṇi vatsasyāpi narādhipa |
tāvadvarṣasahasrāṇi svargaloke mahīyate || 9 ||
[Analyze grammar]

pitṝnpitāmahāṃścaiva tathaiva prapitāmahān |
samuddharatyasaṃdigdhaṃ narakādbhūridakṣiṇaḥ || 10 ||
[Analyze grammar]

ghṛtakṣīravahā nadyo dadhipāyasakardamāḥ |
tatra te yāṃti yatrāsti drumaścepsitakāmadaḥ || 11 ||
[Analyze grammar]

yo dadāti suvarṇena bahunā saha bhāvinīm |
golokaḥ sulabhastasya brahmalokaśca pārthiva || 12 ||
[Analyze grammar]

na deyā durbalā rājandhenurnaivālpadakṣiṇā |
kāmyo'yaṃ vidhiruddiṣṭaḥ phalado vidhinā kṛtaḥ || 13 ||
[Analyze grammar]

striyaśca ta caṃdrasamānavaktrāḥ prataptajāṃbūnadatulyavarṇāḥ |
mahānitaṃbāstanuvṛttamadhyāḥ sevaṃtyajasraṃ nalinābhanetrāḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 158

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: