Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
jaladhenuṃ pravakṣyāmi prīyate dattayā yayā |
devadevo hṛṣīkeśaḥ pūjitaḥ sarvabhāvanaḥ || 1 ||
[Analyze grammar]

jalakuṃbhaṃ naravyāghra sthāpayitvā supūjitam |
ratnagarbhaṃ tu taṃ kṛtvā grāmyairdhānyai samanvitam || 2 ||
[Analyze grammar]

sitavastrayugacchannaṃ dūrvāpallavaśobhitam |
kuṣṭhamāṃsīpurośīravālakāmalakīyutam || 3 ||
[Analyze grammar]

priyaṅgupatrasahitaṃ sitayajñopavītinam |
sopānaktaṃ ca sacchatraṃ darbhaviṣṭarasaṃsthitam || 4 ||
[Analyze grammar]

caturbhiḥ saṃyutaṃ raupyaṃ tilapātraiścaturdiśam |
sthagitaṃ dadhipātreṇa ghṛtakṣaudravatā mukhama || 5 ||
[Analyze grammar]

savatsāṃ ca pratiṣṭhāpya gomayenopaśobhitām |
sragdāmapucchīṃ kurvīta tāmradohanakānvitām || 6 ||
[Analyze grammar]

tataḥ samabhyarcya vibhuṃ vāsudevaṃ sanātanam |
puṣpadhūpopahāraiśca yathāvibhavamātmanaḥ || 7 ||
[Analyze grammar]

saṃkalpya jaladhenuṃ ca kuṃbhaṃ tamabhimaṃtrya ca |
viṣṇorvakṣasi yā lakṣmīḥ svāhā yā ca vibhāvasoḥ |
somaśakrārkaśaktiryā dhenurūpeṇa sāstu me || 8 ||
[Analyze grammar]

evamāmaṃtrya vidhivatsaphalāṃ vatsakānvitām |
bhaktyā saṃpūjya goviṃdaṃ jalaśāyinamacyutam || 9 ||
[Analyze grammar]

sitavastradharaḥ śāṃto vītarāgo vimatsaraḥ |
dadyādviprāya rājendra prītyarthaṃ jalaśāyinaḥ || 10 ||
[Analyze grammar]

śeṣaparyaṃkaśayanaḥ śrīmāñchārṅgavibhūṣitaḥ |
jalaśāyī jagadyoniḥ prīyatāṃ mama keśavaḥ || 11 ||
[Analyze grammar]

ityuccārya jagannāthaṃ viprāya prati pādya tām |
taddinaṃ govratastiṣṭhecchraddhayā parayā yutaḥ || 12 ||
[Analyze grammar]

anena vidhinā dattvā jaladhenuṃ janādhipa |
sarvabhogānavāpnoti ye divyā ye ca mānuṣāḥ || 13 ||
[Analyze grammar]

śarīrārogyamatulaṃ praśamaḥ sarvakālikaḥ |
nṛṇāṃ bhavaṃti dattāyāṃ sarve kāmā na saṃśayaḥ || 14 ||
[Analyze grammar]

atrāpi śrūyate bhūpa mudgale na mahātmanā |
jātismareṇa yadgītamihābhyetya purā kila || 15 ||
[Analyze grammar]

sa mudgalaḥ purā vipro yamalokagato muniḥ |
dadarśa yātanānekāḥ pāpakarmakṛtāṃ nṛṇām || 16 ||
[Analyze grammar]

dīptāgnitīkṣṇayantrasthāḥ kvāthatailamayāstathā |
uṣṇakṣāranadīpātā bhairavāḥ puruṣarṣabha || 17 ||
[Analyze grammar]

vraṇakṣāranipātotha kumbhīpākamahālayāḥ |
tā dṛṣṭvā yātanā vipraścakāra paramāṃ kṛpām || 18 ||
[Analyze grammar]

āhlādaṃ te tadā jagmuḥ pāpāstadanukaṃpayā |
taṃ dṛṣṭvā nārakāḥ kecitsthitvā tadavalokinaḥ || 19 ||
[Analyze grammar]

tadavasthaṃ vilokyātha munirnārakamaṇḍalam |
dharmarājaṃ sa papraccha teṣāṃ praśamakāraṇam || 20 ||
[Analyze grammar]

tasmai cācaṣṭa rājendra tadā vaivasvato yamaḥ |
āhlādahetumadhikaṃ nārakāṇāṃ narottama || 21 ||
[Analyze grammar]

dānānubhāvātsarveṣāṃ nārakāṇāṃ dvijottama |
saṃpravṛto'yamāhlādaḥ kāraṇaṃ tacchṛṇu ṣva me || 22 ||
[Analyze grammar]

tvayābhyarcya jagannāthaṃ sarveśaṃ jalaśāyinam |
jaladhenuḥ purā dattā vidhivadvijapuṅgava || 23 ||
[Analyze grammar]

tasmātvajjanmano'tīte tṛtīye dvija janmani |
tasya dānasya te vyuṣṭiriyamāhlādadāyinī || 24 ||
[Analyze grammar]

ye tvāṃ paśyaṃti śṛṇvaṃti ye ca dhyāyaṃti mānavāḥ |
śṛṇoṣi yāṃśca viprendra yāṃśca dhyāyasi paśyasi || 25 ||
[Analyze grammar]

nivṛttiḥ paramā teṣāṃ sarvāhlādapradāyinī |
sadyo bhavati mā'tra tvaṃ dvijāte kuru vismayam || 26 ||
[Analyze grammar]

āhlādahetujananaṃ nāsti viprendra tādṛśam |
jaladhenuryathā nṛṇāṃ janmānyekonaviṃśatim || 27 ||
[Analyze grammar]

na doṣo na jvaro nārtirna klamo dvija jāyate |
api janmasahasre'pi jaladhenupradāyinām || 28 ||
[Analyze grammar]

sa tvaṃ gaccha gṛhītvārdhamasmato dvijasattama |
yeṣāṃ samāśrayaḥ kṛṣṇe na niyamyā hi te mayā || 29 ||
[Analyze grammar]

kṛṣṇastu pūjito yaistu ye kṛṣṇārthamupoṣitāḥ |
yaiśca nityaṃ smṛtaḥ kṛṣṇo na te madviṣayopagāḥ || 30 ||
[Analyze grammar]

namaḥ kṛṣṇācyutānaṃta vāsudevetyudīritam |
yairbhā vabhāvitairvipra na te madviṣayopagāḥ || 31 ||
[Analyze grammar]

dānaṃ dadadbhiryairuktamacyutaḥ prīyatāmiti |
śraddhāpuraḥsarairvipra na te madviṣayopagāḥ || 32 ||
[Analyze grammar]

sa eva nāthaḥ sarvasya tanniyogakarā vayam |
janasaṃyamanaścāhamasmatsaṃyamano hariḥ || 33 ||
[Analyze grammar]

itthaṃ niśamya vacanaṃ yamasya vadato'khilam |
ūcuste nārakāḥ sarve vahniśastrārkabhīravaḥ || 34 ||
[Analyze grammar]

namaḥ kṛṣṇāya haraye viṣṇave jiṣṇave namaḥ |
hṛṣīkeśāya keśāya jagaddhātre'cyutāya ca || 35 ||
[Analyze grammar]

namaḥ paṅkajanetrāya namaḥ paṅkajanābhaye |
janārdanāya śrīśāya śrībhartre pītavāsase || 36 ||
[Analyze grammar]

goviṃdāya namo nityaṃ namaścodadhiśāyine |
namaḥ kamalanetrāya nṛsiṃhāya ninādine || 37 ||
[Analyze grammar]

śārṅgiṇe śitakhaḍgāya śaṃkhacakragadābhṛte |
namo vāmanarūpāya krāṃtalokatrayāya ca || 38 ||
[Analyze grammar]

varāharūpāya tathā namo yajñāṅgadhāriṇe |
vyāptāśeṣadigaṃtāyānaṃtāya paramātmane || 39 ||
[Analyze grammar]

vāsudeva namastubhyaṃ namaḥ kaiṭabhasūdine |
keśavāya namo rāma namastestu mahīdhara || 40 ||
[Analyze grammar]

namo'stu vāsudevāya hyevamuccārite ca taiḥ |
śastrāṇi kuṃṭhatāṃ jagmuranalaścāpi śītatām || 41 ||
[Analyze grammar]

samabhajyaṃta vastrāṇi samutpeturayomukhāḥ |
saṃśuṣkā kṣārasaritaḥ patitaḥ śālmalidrumaḥ || 42 ||
[Analyze grammar]

prakāśastamaso jajñe narakādbhānubhiḥ saha |
vavau ca yuṃjanpavano'pyasipatravane tataḥ || 43 ||
[Analyze grammar]

nirutsāhā jaḍadhiyo babhūvuryamakiṃkarāḥ |
jātā gaṅgāmbuvāhinyaḥ pūyaśauṇitanimnagāḥ || 44 ||
[Analyze grammar]

divyaḥ sugaṃdhi pavano manaḥprītikarastathā |
veṇuvīṇāsvanayutāḥ śabdāścāsanmanoramāḥ || 45 ||
[Analyze grammar]

taṃ tādṛśamathālakṣya tadā vaivasvato yamaḥ |
kṣīṇapāpatrayāṃstāṃstu pādyārghyaiḥ samapūjayat || 46 ||
[Analyze grammar]

pūjayitvā ca tānāha kṛṣṇāya sa kṛtāṃjaliḥ |
samāhitamatirbhūtvā dharmarājo nareśvara || 47 ||
[Analyze grammar]

viṣṇo deva jagaddhātarjanārdana jagatpate |
praṇāmaṃ ye'pi kurvanti teṣāmapi namonamaḥ || 48 ||
[Analyze grammar]

acyutāyāprameyāya māyāvāmanarūpiṇe |
praṇāmaṃ ye'pi kurvanti teṣāmapi namo namaḥ || 49 ||
[Analyze grammar]

namaste vāsudevāya dhīmate puṇyakīrtaye |
praṇāmaṃ ye ca kurvaṃti teṣāmapi namo namaḥ || 50 ||
[Analyze grammar]

tasya yajñavarāhasya viṣṇoramitatejasaḥ || 51 ||
[Analyze grammar]

evaṃ stutvā hṛṣīkeśaṃ dharmarājasya paśyataḥ |
vimānavaramāruhya nārakāstridivaṃ yayuḥ || 52 ||
[Analyze grammar]

mudgalo'pi mahābuddhirdṛṣṭvaitadakhilaṃ nṛpa |
jātismaro bhavadvipraḥ kaṇvagotre mahāmuniḥ || 53 ||
[Analyze grammar]

saṃsmṛtya yamavākyāni viṣṇormāhātmyameva ca |
jaladhenostu māhātmyaṃ saṃsmṛtyedamagāyata || 54 ||
[Analyze grammar]

aho sudustarā viṣṇormāyeyamatigahvarī |
yayā mohitacittastu na vetti parameśvaram || 55 ||
[Analyze grammar]

jīvo gacchati kīṭatvaṃ yūkāmatkuṇayonitām |
tasmāddrumalatādīnāṃ yoniṃ tasmācca pakṣiṇām || 56 ||
[Analyze grammar]

tataśca paśutāṃ prāpya naratvamabhivāṃchati |
tato manuṣyatāṃ prāpya naro yoniṃ kṛtātmanām |
tāṃ prāpya ca śriyaṃ parāṃ naro māyāvimohitaḥ || 57 ||
[Analyze grammar]

dustarāpi susādhyā sā māyā kṛṣṇasya mohinī |
vidyate sā manonyastā mudhaiva madhusūdane || 58 ||
[Analyze grammar]

avāpyaivaṃ ca gārhasthyamavāpyaivaṃ ca tatparam |
chinatti vaiṣṇavīṃ māyāṃ keśavārpitamānasaḥ || 59 ||
[Analyze grammar]

avirodhena viṣayānbhuñjanviṣṇuṃ samāśrayet || |
bhuktvā narastaratyenāṃ viṣṇormāyāṃ sudustarām || 60 ||
[Analyze grammar]

īdṛgbahuphalā bhaktiḥ sarvadhātari keśave |
māyayā tasya devasya tāṃ na kurvaṃti mohitāḥ || 61 ||
[Analyze grammar]

mudhaivoktaṃ sudhāpānaṃ mudhā taddhi viceṣṭitam |
mudhaiva janma tannaṣṭaṃ yatra nārādhito hariḥ || 62 ||
[Analyze grammar]

ārādhito hi yaḥ puṃsāmaihikāmuṣmikaṃ phalam |
dadāti bhagavāndevaḥ kastaṃ na pratipūjayet || 63 ||
[Analyze grammar]

saṃvatsarāstathā māsā viphalā divasāśca te |
narāṇāṃ viṣayāṃdhānāṃ yaistu nārādhito hariḥ || 64 ||
[Analyze grammar]

yo na vittarddhivibhavairna vāsobhirna bhūṣaṇaiḥ |
tuṣyate hṛdayenaiva kastamīśaṃ na pūjayet || 65 ||
[Analyze grammar]

jaladhenostu māhātmyaṃ niśamyedṛgvidhaṃ narāḥ |
nātra yacchaṃti teṣāṃ vai vivekaḥ kutra tiṣṭhati || 66 ||
[Analyze grammar]

karmabhūmau hi mānuṣyaṃ janmanāmayutairapi |
svargāpavargaphaladaṃ kadācitprāpyate naraiḥ || 67 ||
[Analyze grammar]

saṃprāpya ca na yairviṣṇustoṣito jaladhenunā |
te janā bhraṣṭajanmāno vaṃcitāstasya māyayā || 68 ||
[Analyze grammar]

ūrdhvabāhurviraumyeṣa dṛṣṭalokadvayo'smi bhoḥ |
ārādhayadhvaṃ govindaṃ jaladhenuṃ prayacchata || 69 ||
[Analyze grammar]

duḥsaho nārako vahniraviṣahyā ca yātanā |
jñātaṃ mayaitadālaṃbya kṛṣṇaṃ bhavati niścalaḥ || 70 ||
[Analyze grammar]

ādeśiko deśiko hi yamamārge sudustare |
vicintya tatsatyametanmanaḥ kṛṣṇe niveśyatām || 71 ||
[Analyze grammar]

iṣṭena kiṃ kratuśatena suduṣkareṇa kleśādhikena sukṛtairniyamairvrataiśca |
dattā dvijāya pitṛrājagṛhaṃ gatasya hyekā'pi gaurjalamayī sukhamātanoti || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 153

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: