Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
yuṣmadvākyāmṛtamidaṃ hyahaṃ śṛṇvañjanārdana |
na tṛptimadhigacchāmi jātaṃ kautūhalaṃ hi me || 1 ||
[Analyze grammar]

gopatiḥ kila govindastriṣu lokeṣu viśrutaḥ |
govṛṣasya pradānena trailokyamabhinaṃdati || 2 ||
[Analyze grammar]

tasmādgovṛṣakalpasya vidhānaṃ kathayācyuta || 3 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
vṛṣadānaphalaṃ puṇyaṃ śṛṇuṣva kathayāmi te |
pavitraṃ pāvanaṃ caiva sarvadānottamaṃ tathā || 4 ||
[Analyze grammar]

daśadhenusamo'naḍvānekaścaiva dhuraṃdharaḥ |
daśadhenupradānāddhi sa evaiko viśiṣyate || 5 ||
[Analyze grammar]

voḍhā ca cārupṛṣṭhāṃgo hyarogaḥ pāṃḍunaṃdana |
yuvā bhadraḥ suśī laśca sarvadoṣavivarjitaḥ || 6 ||
[Analyze grammar]

dhuraṃdharaḥ sthāpayate eka eva kulaṃ mahat |
trātā bhavati saṃsārānnātra kāryā vicāraṇā || 7 ||
[Analyze grammar]

alaṃkṛtya vṛṣaṃ śāṃtaṃ puṇyehni samupasthite |
raupyalāḍgūlasaṃyuktaṃ brāhmaṇāya nivedayet || 8 ||
[Analyze grammar]

maṃtreṇānena rājendra taṃ śṛṇuṣva vadāmi te |
dharmastvaṃ vṛṣarūpeṇa jaga dānaṃdakāraka || 9 ||
[Analyze grammar]

aṣṭamūrteradhiṣṭhānamataḥ pāhi sanātana |
datvaivaṃ dakṣiṇāyuktaṃ praṇipatya visarjayet || 10 ||
[Analyze grammar]

saptajanmakṛtaṃ pāpaṃ vāṅmanaḥ kāyakarmajam |
tatsarvaṃ vilayaṃ yāti godānasukṛtena ca || 11 ||
[Analyze grammar]

yānaṃ vṛṣabhasaṃyuktaṃ dīpyamānaṃ suśobhitam |
āruhya kāmagaṃ divyaṃ svarlokamadhirohati || 12 ||
[Analyze grammar]

yāvaṃti tasya romāṇi govṛṣasya mahīpate |
tāvadvarṣasahasrāṇi gavāṃ loke mahīyate || 13 ||
[Analyze grammar]

golokādavatīrṇastu ihaloke dvijottamaḥ |
yajñayājī mahātejāḥ sarvabrāhmaṇapūjitaḥ || 14 ||
[Analyze grammar]

tavoktaṃ vai mahārāja kasya deyo vṛṣottamaḥ |
tadapyahaṃ te vakṣyāmi pātraṃ trāṇapradaṃ nṛṇām || 15 ||
[Analyze grammar]

yeṣāṃ sadā vai śrutipūrṇakarṇā jitendriyāḥ prāṇivadhe nivṛttāḥ |
pratigrahe saṃkucitā gṛhasthāste brāhmaṇāstārayituṃ samarthāḥ || 16 ||
[Analyze grammar]

gātre dṛḍhaṃ bhārasahaṃ supuṣṭaṃ suśṛṅgiṇaṃ sarvaguṇopapannam |
dattvarṣabhaṃ godaśakena tulyaṃ satyaṃ bhavaṃti bhuvi tatphalabhāginaste || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 150

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: