Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
purā vāmanarūpeṇa yācayitvā dharāmimām |
baliyajñe hariḥ sarvaṃ krāṃtavānvikramaistribhiḥ || 1 ||
[Analyze grammar]

indrāya dattavānrājyaṃ baliṃ pātālavāsinam |
kṛtvā daityapatervāsamahorātraṃ punarnṛpa || 2 ||
[Analyze grammar]

ekameva hi bhogārthaṃ balirājyeticihnitam |
sarahasyaṃ tadetatte kathayāmi narottama || 3 ||
[Analyze grammar]

kārttike kṛṣṇapakṣasya pañcadaśyāṃ niśāgame |
yatheṣṭaceṣṭā daityānāṃ rājyaṃ teṣāṃ mahītale || 4 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
niśśeṣeṇa hṛṣīkeśa kaumudīṃ brūhi me prabho |
kimarthaṃ dīyate dānaṃ tasyāṃ kā devatā bhavet || 5 ||
[Analyze grammar]

kiṃsvittasyai bhaveddeyaṃ kebhyo devaṃ janārdana |
praharṣaḥ ko'tra nirdiṣṭaḥ krīḍā kātra prakīrtitā || 6 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
kārttike kṛṣṇapakṣe ca caturdaśyāṃ dinodaye |
avaśyameva kartavyaṃ snānaṃ narakabhīrubhiḥ || 7 ||
[Analyze grammar]

apāmārgapallavānvā bhrābhayenmastakopari |
sītāloṣṭasamāyuktasakaṃṭakadalānvitān || 8 ||
[Analyze grammar]

hara pāpamapāmārga bhrāmyamāṇaṃ punaḥpunaḥ |
āpadaṃ kilbiṣaṃ cāpi mamāpahara sarvaśaḥ |
apāmārga namastestu śarīraṃ mama śodhaya || 9 ||
[Analyze grammar]

tataśca tarpaṇaṃ kāryaṃ dharmarājasya nāmabhiḥ |
yamāya dharmarājāya mṛtyave cāṃtakāya ca |
vaivasvatāya kālāya sarvabhūtakṣayāya ca || 10 ||
[Analyze grammar]

narakāya pradātavyo dīpaḥ saṃpūjya devatāḥ |
tataḥ pradoṣasamaye dīpāndadyānmanoramān || 11 ||
[Analyze grammar]

brahmaviṣṇuśivādīnāṃ bhavaneṣu maṭheṣu ca |
kūṭāgāreṣu caityeṣu sabhāsu ca nadīṣu ca || 12 ||
[Analyze grammar]

prākārodyānavāpīṣu pratolīniṣkuṭeṣu ca |
siddhārhabuddhacāmuṃḍābhairavāyataneṣu ca |
maṃdurāsu viviktāsu hastiśālāsu caiva hi || 13 ||
[Analyze grammar]

evaṃ prabhātasamaye'māvāsyāyāṃ narādhipa |
snātvā devānpitṝnbhaktyā saṃpūjyātha praṇamya ca || 14 ||
[Analyze grammar]

kṛtvā tu pārvaṇaṃ śrāddhaṃ dadhikṣīraghṛtādibhiḥ |
bhojyairnānāvidhairviprānbhojayitvā kṣamāpya ca || 15 ||
[Analyze grammar]

tato'parāhṇasamaye ghoṣayennagare nṛpaḥ |
adya rājyaṃ balerlokā yatheṣṭaṃ modyatāmiti || 16 ||
[Analyze grammar]

lokaścāpi pare hṛṣyetsudhādhavalitājire |
vṛkṣacandanamālāḍhyaiścarcite ca gṛhegṛhe || 17 ||
[Analyze grammar]

dyūtapānaratodṛptanaranārīmanohare |
nṛtyavāditrasaṃghuṣṭe samprajvalitadīpake || 18 ||
[Analyze grammar]

anyonyaprītisaṃhṛṣṭadattalābhena vai jane |
tāṃbūlahṛṣṭa vadane kuṅkumakṣodacarcite || 19 ||
[Analyze grammar]

dukūlapaṭṭanepathye svarṇamāṇikyabhūṣite |
adbhutodbhaṭaśṛṃgārapradarśitakutūhale || 20 ||
[Analyze grammar]

yuvatījanasaṃkīrṇavastrojjvalavihāriṇi |
dīpamālākule ramye vidhvastadhvāṃtasañcaye |
pradoṣe doṣarahite śastadoṣāgame śubhe || 21 ||
[Analyze grammar]

śaśipūrṇamukhābhiśca kanyābhiḥ kṣiptataṇḍulam |
nīrājanaṃ prakartavyaṃ vṛkṣaśākhāsu dīpakaiḥ || 22 ||
[Analyze grammar]

bhrāmyamāṇo nato mūrghni manujānāṃ janādhipaḥ |
vṛkṣaśākhāṃtadīpānāṃ nirastāddarśanādvrajet |
nīrājanaṃ tu teneha procyate vijayapradam || 23 ||
[Analyze grammar]

tasmājjanena kartavyaṃ rakṣodoṣabhayāpaham |
yātrāvihārasañcāre jayajīveti vādinā || 24 ||
[Analyze grammar]

kṣudropasargarahite rājacaurabhayojjhite |
mitrasvajanasambandhisuhatpremānuraṃjite || 25 ||
[Analyze grammar]

tato'rddharātrasamaye svayaṃ rājā vrajetpuram |
avalokayituṃ ramyaṃ padbhyāmeva śanaiḥśanaiḥ || 26 ||
[Analyze grammar]

mahatā tūryaghoṣeṇa jvaladbhirhastadīpakaiḥ |
kṛtaśobhāṃ purīṃ paśyetkṛtarakṣāṃ svakairnaraiḥ || 27 ||
[Analyze grammar]

taṃ dṛṣṭvā mahadāścaryamṛddhiṃ caivātmanaḥ śubhām |
balirājyapramodaṃ ca tataḥ svagṛhamāvrajet || 28 ||
[Analyze grammar]

evaṃ gate niśārdhe tu jane nidrārdralocane |
tāvannagaranārībhiḥ śūrpaḍiṃḍimavādanaiḥ |
niṣkrāmyate prahṛṣṭābhiralakṣmīḥ svagṛhāṃgaṇāt || 29 ||
[Analyze grammar]

tataḥ prabuddhe sakale jane jātamahotsave |
mālyadīpakahaste ca snehanirbharalocane || 30 ||
[Analyze grammar]

veśyā vilāsinī sārdhaṃ svasti maṃgalakāriṇī |
gṛhādgṛhaṃ vrajantī ca pādābhyaṃgapradāyinī || 31 ||
[Analyze grammar]

piṣṭakodvartanapare guruśuśrūṣaṇākule |
dvijābhivādanapare sukharājyābhivīkṣaṇe || 32 ||
[Analyze grammar]

suvāsinībhyo dāne ca dīyamāne yadṛcchayā |
yathāprabhātasamaye rājārhamānayejjanam || 33 ||
[Analyze grammar]

sadbhāvenaiva santoṣyā devāḥ satpuruṣā dvijāḥ |
itare cānnapānena vākpradānena paṃḍitāḥ || 34 ||
[Analyze grammar]

vastraistāṃbūladānaiśca puṣpakarpūrakuṃkumaiḥ |
bhakṣyairuccāvacairbhojyairantaḥpuravilāsinīḥ || 35 ||
[Analyze grammar]

grāmairviṣayadānaiśca sāmaṃtanṛpatīndhanaiḥ |
padātīnaṅgasaṃlagnāngraiveyakaṭakaiḥ svakān || 36 ||
[Analyze grammar]

svayaṃ rājā toṣayetsa janānbhṛtyānpṛthakpṛthak |
yathārhaṃ toṣayitvā tu tato mallanaṭānbhaṭān || 37 ||
[Analyze grammar]

vṛṣabhānmahiṣāṃścaiva yudhyamānānparaiḥ saha |
gajānaśvāṃśca yodhāṃśca padātīnsamalaṃkṛtān || 38 ||
[Analyze grammar]

maṃcārūḍhaḥ svayaṃ paśyennaṭanartakacāraṇān |
kruddhāpayedānayecca gomahiṣyādikaṃ tataḥ || 39 ||
[Analyze grammar]

diṣṭyā kāryaṃ payojyotiruktipratyuktikā vadet |
tatoparāhnasamaye pūrvasyāṃ diśi bhārata || 40 ||
[Analyze grammar]

mārgapālīṃ prabadhnīyāttuṃgastaṃbhe'tha pādape |
kuśakāśamayīṃ divyāṃ saṃbhave bahubhirvṛtām || 41 ||
[Analyze grammar]

pūjayitvā gajānvājīnsārdhe yāmatraye gate |
gāvo vṛṣāḥ samahiṣā maṃḍitā ghaṭikotkaṭāḥ || 42 ||
[Analyze grammar]

kṛte home dvijendraistu gṛhṇīyānmārgapālikām |
rāṣṭrabhojyena dhārābhiḥ sahasreṇa śatena vā || 43 ||
[Analyze grammar]

svaśaktyapekṣayā vāpi gṛhṇīyādvāmabhojanaiḥ |
mātuḥ kulaṃ pitṛkulamātmānaṃ sahabaṃdhubhiḥ || 44 ||
[Analyze grammar]

saṃtārayetsa sakalaṃ mārgapālīṃ dadāti yaḥ |
nīrājanaṃ ca tatraiva kāryaṃ rājñe jayapradam || 45 ||
[Analyze grammar]

mārgapālītalenetthaṃ hayā gāvo gajā vṛṣāḥ |
rājāno rājaputrāśca brāhmaṇā śūdrajātayaḥ || 46 ||
[Analyze grammar]

mārgapālīṃ samullaṃghya nīrujaḥ syātsukhī sadā |
kṛtvaitatsarvameveha rātrau daityapaterbaleḥ || 47 ||
[Analyze grammar]

pūjāṃ kuryānnaraḥ sākṣādbhūmau maṃḍalake kṛte |
balimālikhya daityendraṃ varṇakaiḥ paṃcaraṃgakaiḥ || 48 ||
[Analyze grammar]

sarvābharaṇasaṃpūrṇaṃ viṃdhyāvalyā sahāsitam |
kūṣmāṃḍabāṇajaṃghorumuradānavasaṃvṛtam || 49 ||
[Analyze grammar]

saṃpūrṇahṛṣṭavadanaṃ kirīṭotkaṭakuṇḍalam |
dvibhujaṃ daityarājānaṃ kārayitvā nṛpaḥ svayam || 50 ||
[Analyze grammar]

gṛhasya madhye śālāyāṃ viśālāyāṃ tato'rcayet |
bhrātṛmaṃtrijanaiḥ sārddhaṃ saṃtuṣṭo vaṃdibhiḥ stutaḥ || 51 ||
[Analyze grammar]

kamalaiḥ kumudaiḥ puṣpaiḥ kahlārai raktakotpalaiḥ |
gandhadhūpānnanaivedyairakṣatairguḍapūpakaiḥ || 52 ||
[Analyze grammar]

madyamāṃsasurālehyadīpavartyupahārakaiḥ |
maṃtreṇānena rājendra samaṃtrī sapurohitaḥ || 53 ||
[Analyze grammar]

balirāja namastubhyaṃ virocanasuta prabho |
bhaviṣyendrasurārāte pūjeyaṃ pratigṛhyatām || 54 ||
[Analyze grammar]

evaṃ pūjāṃ nṛpaḥ kṛtvā rātrau jāgaraṇaṃ tataḥ |
kārayetprekṣaṇīyādi naṭakṣatrakathānakaiḥ || 55 ||
[Analyze grammar]

lokaścāpi gṛhasyāṃte śayyāyāṃ śuklataṃḍulaiḥ |
saṃsthāpya balirājānaṃ phalaiḥ puṣpaiśca pūjayet || 56 ||
[Analyze grammar]

balimuddiśya dīyaṃte dānāni kurunandana |
yāni tānyakṣayāṇyāhurmayaivaṃ saṃpradarśitam || 57 ||
[Analyze grammar]

yadasyāṃ dīyate dānaṃ svalpaṃ vā yadi vā bahu |
tadakṣayaṃ bhavetsarvaṃ viṣṇoḥ prītikaraṃ param || 58 ||
[Analyze grammar]

viṣṇunā vasudhā labdhā prītena balaye punaḥ |
upakārakaro dattaścāsurāṇāṃ mahotsavaḥ || 59 ||
[Analyze grammar]

tataḥ prabhṛti rājendra pravṛttā kaumudī punaḥ |
sarvopadravavidrāvi sarvavighnavināśinī || 60 ||
[Analyze grammar]

lokaśokaharī kāmyā dhanapuṣṭisukhāvahā |
kuśabdena mahī jñeyā mudī harṣe tataḥ param || 61 ||
[Analyze grammar]

dhātujñairnaigamajñaiśca tenaiṣā kaumudī smṛtā |
kau modante janā yasyāṃ nānābhāvaiḥ parasparā || 62 ||
[Analyze grammar]

hṛṣṭāstuṣṭāḥ sukhāyattāstenaiṣā kaumudī smṛtā |
kumudāni baleryasmāddīyante'syāṃ yudhiṣṭhira || 63 ||
[Analyze grammar]

arthārthe pārtha bhūmau ca tenaiṣā kaumudī smṛtā |
ekamevamahorātraṃ varṣe varṣe viśāṃpate || 64 ||
[Analyze grammar]

dattaṃ dānavarājasya ādarśamiva bhūtale |
yaḥ karoti nṛpo rāṣṭraṃ tasya vyādhibhayaṃ kutaḥ || 65 ||
[Analyze grammar]

kuta īti bhayaṃ tatra nāsti mṛtyukṛtaṃ bhayam |
subhikṣaṃ kṣemamārogyaṃ sarvasampada uttamāḥ || 66 ||
[Analyze grammar]

nīrujaśca janāḥ sarve sarvopadravavarjitāḥ |
kaumudīkaraṇādrājanbhavatīha mahītale || 67 ||
[Analyze grammar]

yo yādṛśena bhāvena tiṣṭhatyasyāṃ yudhiṣṭhira |
harṣadainyādirūpeṇa tasya varṣaṃ prayāti hi || 68 ||
[Analyze grammar]

rudite roditi varṣaṃ hṛṣṭo varṣaṃ prahṛṣyati |
bhuktau bhoktā bhavedvarṣaṃ svasthaḥ svastho bhavediti || 69 ||
[Analyze grammar]

tasmātprahṛṣṭaistuṣṭaiśca kartavyā kaumudī naraiḥ |
vaiṣṇavī dānavī ceyaṃ tithiḥ paitrī yudhiṣṭhira || 70 ||
[Analyze grammar]

upaśamitameghanādaṃ prajvalitadaśānanaṃ ramitarāmam |
rāmāyaṇamiva subhagaṃ dīpadinaṃ haratu vo duritam || 71 ||
[Analyze grammar]

kūṣmāṇḍādānaramyaṃ kuvalayakhaṇḍaiśca dhātukābhadram |
śaradiva harigatanidraṃ dīpadinaṃ haratu vo duritam || 72 ||
[Analyze grammar]

dīpotsave janitasarvajanapramodāṃ kurvaṃti ye sumanaso balirājapūjām |
dānopabhogasukhavṛddhiśatākulānāṃ harṣeṇa varṣamiha pārthiva yāti teṣām || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 140

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: