Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
gaurīṃ vivāhya jagrāha haraḥ pāśupataṃ vratam |
umāpatiḥ paśupatirdhyānāsakto babhūva ha || 1 ||
[Analyze grammar]

brahmādibhiḥ samāmaṃtrya vibudhaiḥ putralabdhaye |
gauryā manobhilaṣitapūraṇāya praharṣitaiḥ || 2 ||
[Analyze grammar]

prahitaḥ kṣobhaṇārthāya samartha iti manmathaḥ |
tato māraḥ smaraḥ kāmopyājagāma tamāśramam || 3 ||
[Analyze grammar]

ratiprītimadonmādavasaṃtaśrīsahāyavān |
nidhānavāruṇīdarpaśṛṃgāraiḥ parivāritaḥ || 4 ||
[Analyze grammar]

āmrāśokavanottaṃso mālatīkṛtaśekharaḥ |
vīṇāmṛdaṃgasaṃgītakokilāśṛṃgadūtakaḥ || 5 ||
[Analyze grammar]

jhallarīvādyasaṃghuṣṭabhāṃḍāgārikalekhakaḥ |
pānamattāṅganārūḍho hindolāścaryamaṃtrimān || 6 ||
[Analyze grammar]

dakṣiṇānilagaṃdhāḍhyaḥ kaṭākṣekṣitavarṣavān |
mahārājādhirājo vā smaraḥ prāpto harāṃtikam || 7 ||
[Analyze grammar]

sa puṣpacāpamākṛṣya madanonmādanaṃ śaram |
cikṣepa tripuraghnāya samādherbhaṃgahetave || 8 ||
[Analyze grammar]

buddhvā taṃ tasya saṃkalpaṃ rudraḥ krodhājjvalanruṣā |
lalāṭādvahnimasṛjattṛtīya nayanāddharaḥ || 9 ||
[Analyze grammar]

kāmo vilokitastena bhasmībhūtaśca tatkṣaṇāt |
dagdhaṃ dṛṣṭvā smaraṃ śokādratiprītī sthite sadā || 10 ||
[Analyze grammar]

karuṇaṃ vilapaṃtyau te sarvamanyaddiśaṃ gatam |
tataḥ śokārtahṛdayā gaurī rudramuvāca ha || 11 ||
[Analyze grammar]

bhagavannasmadarthe taṃ kāmaṃ nirdagdhavānasi |
tenaite paśya nāryau te kāmasya ruditaḥ katham || 12 ||
[Analyze grammar]

kuru prasādaṃ deveśa ratiprītye vṛṣadhvaja |
saṃjīvaya smaraṃ śaṃbho mūrtimaṃtaṃ punaḥ kuru || 13 ||
[Analyze grammar]

tacchrutvā tu mahādevo hṛṣṭaḥ provāca pārvatīm |
upaplutaṃ jagatsarvaṃ manmathena śarīriṇā || 14 ||
[Analyze grammar]

mayā dagdhasya kāmasya punarāgamanaṃ kutaḥ |
kiṃ tu te mānayanvākyaṃ karomi saphalaṃ priye || 15 ||
[Analyze grammar]

asminvasaṃtasamaye śuklapakṣe trayodaśī |
asyāṃ manobhavo devi bhaviṣyati śarīravān || 16 ||
[Analyze grammar]

etena bījabhūtena jagadvarṇiṣyate'khilam |
evaṃ varamimaṃ dattvā manmathāya yudhiṣṭhira || 17 ||
[Analyze grammar]

jagāma himavacchṛṃgaṃ kailāsaṃ pārvatīpriyaḥ |
tadetatsarvamākhyātaṃ smarasya caritaṃ nṛpa || 18 ||
[Analyze grammar]

pūjāvidhānamaparaṃ kathayāmi śṛṇuṇva tat |
asyāṃ snātvā trayodaśyāmaśokākhyaṃ nagaṃ likhet || 19 ||
[Analyze grammar]

sindūrajanitairaṃgairatiprīti samanvitam |
kāmadevaṃ vasaṃtaṃ ca vājivaktraṃ jhaṣadhvajam || 20 ||
[Analyze grammar]

sauvarṇaṃ vā mahārāja vārkṣaṃ citramathāpi vā |
līlāvilāsagamanaṃ garvitaṃ sāpsa rogaṇam || 21 ||
[Analyze grammar]

gandharvagītavāditraprekṣaṇīyasamākulam |
naṃdyāvartiratikrīḍāprītividyādharairyutam || 22 ||
[Analyze grammar]

madhyāhne bhojayedbhaktyā bhakṣyairdhūpaiḥsragaṃbaraiḥ |
maṃtreṇānena kauṃteya naro nāryā samanvitaḥ || 23 ||
[Analyze grammar]

namo vāmāya kāmāya devadevāya mūrtaye |
brahmaviṣṇuśivendrāṇāṃ manaḥkṣobhakarāya vai || 24 ||
[Analyze grammar]

kṛtvaivamarcayitvā tu devadevamanobhavam |
tatastasyāgrato deyā modakā mukhamodakāḥ || 25 ||
[Analyze grammar]

nānāprakārānbhakṣyāṃśca kāmo me prīyatāmiti |
tato visarjayedviprāndattvā yugmaṃ sadakṣiṇam || 26 ||
[Analyze grammar]

svapatiṃ pūjayennārī vastramālāvibhūṣaṇaiḥ |
kāmo'yamiti saṃciṃtya prahṛṣṭenāṃtarātmanā || 27 ||
[Analyze grammar]

manmathāyatane tasminyajamānaḥ suhṛdvṛtaḥ |
rātrau jāgaraṇaṃ kuryātsukharātriryathā bhavet || 28 ||
[Analyze grammar]

karpūrakuṃkumakṣodagaṃdhatāṃbūlasarjanaiḥ |
nānāprakārairbhakṣyaiśca kuryādrātrau mahotsavam || 29 ||
[Analyze grammar]

dīpaprajvālanairnṛtyaiḥ prekṣaṇaiḥ prekṣaṇotsavaiḥ |
evaṃ yaḥ kurute pārtha varṣevarṣe mahotsavam || 30 ||
[Analyze grammar]

vasaṃtasamaye prāpte hṛṣṭastuṣṭo nṛpaḥ pure |
tasya saṃvatsaraṃ yāvalloko rogairvimucyate || 31 ||
[Analyze grammar]

subhikṣaṃ kṣemamārogyaṃ yaśaḥ śrīḥ saukhyamuttamam |
kāmavarṣī ca parjanyastasminrāṣṭre prajāyate || 32 ||
[Analyze grammar]

tuṣyate tu bhṛśaṃ devo dvādaśārddhārddhalocanaḥ |
tathā kāmaśca viṣṇuśca vasaṃtaśca prajāpatiḥ || 33 ||
[Analyze grammar]

candrasūryādikā sarve grahā brahmarṣayastathā |
sarve'pi tasya tuṣyaṃti yakṣagaṃdharvadānavāḥ || 34 ||
[Analyze grammar]

asurā yātudhānāśca suparṇāḥ patagā nagāḥ |
tuṣṭāḥ prayacchaṃti sukhaṃ tasya karturna saṃśayaḥ || 35 ||
[Analyze grammar]

caitrotsave sakalalokamanonivāsaṃ kāmaṃ vasaṃtamalayādrimarutsahāyam |
ratyā sahārcya puruṣaḥ pravarā ca yoṣitsaubhāgyarūpasutasaukhyayutā sadā syāt || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 135

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: