Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
saṃtyajyālikulālīḍhakusumāni mṛdūnyapi |
damanena kathaṃ lokaiḥ pūjyaṃte nākanāyakāḥ || 1 ||
[Analyze grammar]

dolāṃdolanamāhātmyaṃ rathayātrāmahotsavam |
kathayasvāmalaṃ prājña yādavāṃbhojabhāskara || 2 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
pārthārthijanasadvṛkṣa kṣāṃtidhāma dharāpate |
yadetadbhavatā pṛṣṭaṃ tacchṛṇuṣva vadāmi te || 34 ||
[Analyze grammar]

purā surāṇāmāvāse maṃdare cārukaṃdare |
gandhādhārī kulālīḍho jāto damanakastaruḥ || 4 ||
[Analyze grammar]

tasya gaṃdhamanāghreyamāghrāya surayoṣitaḥ |
madanonmādavaśagā gāyaṃti ca hasaṃti ca || 5 ||
[Analyze grammar]

ṛṣayo niyamāṃstyaktvā prādravaṃta gṛhānprati |
na vedādhyayane dhyāne ratisteṣāṃ babhūva ha || 6 ||
[Analyze grammar]

aparādhādvighaṭitaṃ yadbabhūva priye param |
mānasaṃ māninīnāṃ tu punargaṃdhena saṃdhitam || 7 ||
[Analyze grammar]

gaṃdhenākulitaṃ lokaṃ dṛṣṭvā brahmā tamabravīt |
śamanirmitayā vācā roṣātprasphuritādharaḥ || 8 ||
[Analyze grammar]

brahmovāca |
jātastvaṃ lokadamanānnūnaṃ damanako mayā |
jagadvā ghūrṇase kasmātkarma naitattavocitam || 9 ||
[Analyze grammar]

yatsaṃtastvanumanyaṃte sarvā tiśayavarjitam |
tatseveta naraḥ karma yatrodvego na dhīmatām || 10 ||
[Analyze grammar]

ekasyāpyapakāraṃ yaḥ karoti sa narādhamaḥ |
bahūnāmapakārāya sapravṛtaḥ kimucyate || 11 ||
[Analyze grammar]

dṛṣṭārthabādhakaṃ karma na kartavyaṃ kathaṃcana |
adṛṣṭaṃ prati saṃdehaḥ sosmābhiranumīyate || 12 ||
[Analyze grammar]

tataḥ svayaṃ prabhajati daive pitrye ca karmaṇi |
bhogārthe ca tribhuvananirādeyo bhaviṣyati || 13 ||
[Analyze grammar]

damanaka uvāca |
puruṣādevamārabdhaṃ na krodhānnārthakāra ṇāt |
svabhāva eṣa me brahmaṃstvayā sṛṣṭaḥ purā vibho || 14 ||
[Analyze grammar]

yā yasya jaṃtoḥ prakṛtiḥ śubhā vā yadi vetarā |
sa tasyāmeva ramate duṣkṛte sukṛte tathā || 15 ||
[Analyze grammar]

tatsvabhāvapravṛttasya yadi śāpastvayā mama |
pradattaḥ kiṃ karomyetanna kṛtyamaparādhyati |' || 16 ||
[Analyze grammar]

yuktiyuktaṃ vacaḥ śrutvā damanena samī ritam |
prītātmā padmajaḥ prāha karomi tava satpriyam || 17 ||
[Analyze grammar]

vasaṃte sahakārotthamaṃjarīpiṃjare jane |
puṣpitāśokaśobhāḍhye vane puṃskokilā kule || 18 ||
[Analyze grammar]

tasminkāle sureśānāṃ śirāṃsyākramya līlayā |
sthāsyasi tvaṃ dinaṃ caikaṃ yadyasya vihitaṃ hitam || 19 ||
[Analyze grammar]

ye tvāmāropayiṣyaṃti dānamānapurassarāḥ |
surāṇāṃ te bhaviṣyaṃti sadaiva sukhino narāḥ || 20 ||
[Analyze grammar]

sarvadaiva śivasyeṣṭā puṇyā pāpabhayāpahā |
prasiddhiṃ yāsyati madhau damanākhyā caturdaśī || 21 ||
[Analyze grammar]

evamuktvā yayau brahmā damano maṃdare girau |
uvāsa vāsitāśeṣabhuvano gaṃdhasampadā || 22 ||
[Analyze grammar]

divye girau girisu tādayitādhivāse ratnāṃśukacchuritakāñcanabhūmibhāge |
śāpaṃ varaṃ ca hṛdaye viniveśya śaṃbhostatrāsthito damanako damitāṃtarātmā || 23 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
dharmarāja nibodhedamāṃdolakamahotsavam |
pravṛttanaranārīkaṃ pañcamoccārasundaram || 24 ||
[Analyze grammar]

sānaṃdaṃ naṃdanavane ārdrayā sahito yathā |
vismayasmeranayano babhrāmodvāṃtasaurabhaḥ || 25 ||
[Analyze grammar]

unmādayanvane puṇye vidyādharagaṇānbahūn |
vasaṃtartau nṛtyamānānmurāsuraśatārcitaḥ || 26 ||
[Analyze grammar]

saṃtānapārijātotthāṃ baddhvā sa mādhavīlatām |
kaścidāṃdolanaṃ cakre samāliṃgya ghanastanīm || 27 ||
[Analyze grammar]

gītamāṃdolakārūḍhastadgāyaṃtyamara striyaḥ |
yena cotpādayaṃti sma manmathasyāpi manmatham || 28 ||
[Analyze grammar]

taṃ dṛṣṭvāṣṭāpadanibhā bhavānī prāha śaṃkaram |
kautukaṃ me samutpannaṃ paśyemāḥ śaṃkara prabho || 29 ||
[Analyze grammar]

ādolakaṃ mama kṛte kārayasva svalaṃkṛtam |
tvayā sahāṃdolayeyaṃ yathā caite trilocana || 30 ||
[Analyze grammar]

tadgaurīvacanaṃ ramyaṃ śrutvā govṛṣabhadhvajaḥ |
saddolāṃ kārayāmāsa samāhūya mahāsurān || 31 ||
[Analyze grammar]

staṃbhadvayaṃ ropayitvā iṣṭāpūrtamayaṃ dṛḍham |
satyaṃ caivoparitataṃ śreṣṭhaṃ kāṣṭhamakalpayat || 32 ||
[Analyze grammar]

vāsukiṃ daṃḍakasthāne baddhvā tāṃtavasaprabham |
tatphaṇāmaṃtarāpīṭhaṃ kṛtavānmaṇimaṃḍitam || 33 ||
[Analyze grammar]

kṛmikārpāsakauśeyavastraiḥ saṃveṣṭitaṃ navaiḥ |
sragdāmālaṃbitaprāṃtamaṇimauktikaśekharam || 34 ||
[Analyze grammar]

racayitvā vicitrāṃ tāṃ dolāṃ cailājinottarām |
sa siddhāṃ siddhagurave gauraveṇa nyavedayat || 35 ||
[Analyze grammar]

tatrārūḍhastu yāvatsa saumyasomavibhūṣaṇaḥ |
maṃdaraṃ dolayāmāsa pārśvasthaiḥ pārṣadaiḥ saha || 36 ||
[Analyze grammar]

vāmapārśve tu vijayā dakṣiṇena jayā bhavet |
cāmarākrāṃtabāhū te tenāśliṣṭe nyavījatām || 37 ||
[Analyze grammar]

ādolayaṃtyā pārvatyā sahitaṃ sa gadākṣaram |
yena devāsurastraiṇamāsīdānaṃdanirbharam || 38 ||
[Analyze grammar]

jagurgaṃdharvapatayo nanṛtuścāpsarogaṇāḥ |
ucchalattālavādyāni vādayaṃti sma cāraṇāḥ || 39 ||
[Analyze grammar]

celuḥ kulācalāḥ sarve cukṣubhuḥ sapta sāgarāḥ |
vavurvātāḥ sanirghātā deve dolāṃ samāsthite || 40 ||
[Analyze grammar]

ālokya vyākulaṃ lokaṃ devāḥ śakrapurogamāḥ |
upetya praṇipatyocuḥ sarvapāpaharaṃ param || 41 ||
[Analyze grammar]

upāramasva bhagavanbhavataḥ krīḍayānayā |
jagadvyāpadyate deve calitaḥ sāgaraśca yat || 42 ||
[Analyze grammar]

gīrvāṇagīrbhiḥ saṃhṛṣṭaḥ śaṃkaro lokaśaṃkaraḥ |
samutpapāta dolātaḥ praharṣotphullalocanaḥ || 43 ||
[Analyze grammar]

uvāca vacanaṃ pārtha surasārthasya paśyataḥ |
sānukaṃpaṃ sulalitaṃ visphuṭārthapadākṣaram || 44 ||
[Analyze grammar]

śrīmahādeva uvāca |
adya prabhṛti ye dolākrīḍāṃ puṣkariṇītaṭe |
vasaṃte kārayiṣyaṃti maṃḍite tridaśāṃgaṇe || 45 ||
[Analyze grammar]

netrapaṭṭāpaṭacchannāṃ padmarāgavibhūṣi tām |
ātapatreṇa saṃyuktāṃ vinyastakanakāṃḍakām || 46 ||
[Analyze grammar]

vicitrābharaṇābhābhirābhāsitadigaṃtarām |
tārakāśāṃtacitrāṃgapuṣpamālāmanora mām || 47 ||
[Analyze grammar]

mālāṃ vidyādharākrātāṃ prāṃtaropitadarpaṇām |
chatracāmarasaṃchannāṃ yathā śaktyāpyalaṃkṛtām || 48 ||
[Analyze grammar]

agnikāryaṃ tataḥ kṛtvā kṣiptvā caiva diśāṃ balim |
tasyāmāropayeddevamiṣṭahṛṣṭajanāvṛtaḥ || 49 ||
[Analyze grammar]

mūlamaṃtreṇa devānāṃ proktaṃ dolādhirohaṇam |
pārśvastho brāhmaṇo vidvānpaṭhedvā maṃtramuttamam || 50 ||
[Analyze grammar]

gaṃbhīrāṃtaranirghoṣairlalanānāṃ ca nisvanaiḥ |
stutimaṃgalaśabdaiśca puṣpadhūpādhivāsitām || 51 ||
[Analyze grammar]

etasminnantare nārīṃ dohanāya nikuṭṭakām |
praveśayetkuṃkumāḍhyāṃ krīḍāvarṇapriyaiḥ saha || 52 ||
[Analyze grammar]

suvarṇaśṛṃgiṇā proktaṃ smitadaṃtāṃśukarburam |
lagamānaṃ jalaṃ cāṃge kasya na syātsukhapradam || 53 ||
[Analyze grammar]

jalasaṃklinnavasano raśanādāmamaṃḍitaḥ |
kambugrīvollasansarvo babhūva gaṇikāgaṇaḥ || 54 ||
[Analyze grammar]

kuṃkumakṣodatāṃbūlapuṣpa mālākulo janaḥ |
tāṃ vihāya jalakrīḍāṃ nānyasyāṃ vidadhe manaḥ || 55 ||
[Analyze grammar]

pītaśītajalāghāta tāḍito'pi janaḥ sukham |
manyate niyataḥ kopi prabhāvo'yamanaṃgajaḥ || 56 ||
[Analyze grammar]

evaṃ ye tu gamiṣyaṃti narā vartmatayā gatam |
nīrujaste bhaviṣyaṃti sukhitāḥ śaradāṃ śatam || 57 ||
[Analyze grammar]

putrapautrasamā yuktā dhanadhānyasamāyutāḥ |
vihṛtya sukhasaṃpattau tato yāsyaṃti matpuram || 58 ||
[Analyze grammar]

prāpte vasaṃtasamaye surasattamānāmāndolanaṃ suravarānanukurvate ye |
te prāpnuvaṃti bhuvi janmataroḥ phalāni duḥkhārṇavātkulaśatānyapi tārayaṃti || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 133

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: