Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
candrādityoparāgeṣu yatsnānamabhidhīyate |
tadahaṃ śrotumicchāmi dravyamannaṃ pradhānataḥ || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
yasya rāśiṃ samāsādya bhavedgrahaṇasaṃplavaḥ |
tasya snānaṃ pravakṣyāmi maṃtrauṣadhisamanvitam || 2 ||
[Analyze grammar]

candroparāgaṃ saṃprāpya kṛtvā brāhmaṇavācanam |
saṃpūjya caturo viprāngandhamālyānulepanaiḥ || 3 ||
[Analyze grammar]

pūrvamevoparāgasya samānīyauṣadhādikam |
sthāpayeccaturaḥ kumbhānagrataḥ sāgarāniti || 4 ||
[Analyze grammar]

gajāśvarathyāvalmīkasaṅgamāddhradagokulāt |
rājadvārapradeśāttu mṛdamānīya prakṣipet || 5 ||
[Analyze grammar]

paṃcagavyaṃ ca kuṃbheṣu paṃcaratnāni caiva hi |
rocanā padmaśaṃkhau ca pañcabhaṅgasamanvitau || 6 ||
[Analyze grammar]

sphaṭikaṃ candanaṃ śvetaṃ tīrthavārisasarṣapam |
gajadaṃtaṃ kuṃkumaṃ ca tathaivośīraguggulam |
etatsarvaṃ vinikṣipya kumbheṣvāvāhayetsurān || 7 ||
[Analyze grammar]

sarve samudrāḥ saritastīrthāni jaladā hradāḥ |
āyāṃtu yajamānasya duritakṣayakārakāḥ || 8 ||
[Analyze grammar]

yo'sau vajradharo deva ādityānāṃ prabhurmataḥ |
sahasranayanaścendraḥ pīḍāṃ me'tra vyapohatu || 9 ||
[Analyze grammar]

rakṣogaṇādhipaḥ sākṣātpralayānilasaprabhaḥ |
khaḍgavyagro'ti bhīmaśca rakṣaḥpīḍāṃ vyapohatu || 10 ||
[Analyze grammar]

yo'sau bindukaro binduḥ pinākī vṛṣavāhanaḥ |
candroparāgapāpāni sa nāśayatu śaṅkaraḥ || 11 ||
[Analyze grammar]

trailokye yāni bhūtāni sthāvarāṇi carāṇi ca |
brahmārkaviṣṇuyuktāni tāni pāpaṃ dahaṃtu vai || 12 ||
[Analyze grammar]

evamāmaṃtritaiḥ kumbhairaṃbhoyuktairyugānvitaiḥ |
ṛgyajuḥ sāmamaṃtraiśca śuklamālyānulepanaiḥ |
pūjayedvastragodānairbrāhmaṇāniṣṭadevatāḥ || 13 ||
[Analyze grammar]

etāneva tato maṃtrānsaṃlikhya kanakānvitān |
yajamānasya śirasi uddhāryāste narottama || 14 ||
[Analyze grammar]

kalaśāndravyasaṃyuktānprāpte grahaṇaparvaṇi |
candragrahe nivṛtte tu kṛtagodānamaṅgalaḥ || 15 ||
[Analyze grammar]

kṛtasnānaḥ śvetapaṭṭaṃ brāhmaṇāya nivedayet |
anena vidhinā yastu sagrahaṃ snānamācaret || 16 ||
[Analyze grammar]

na tasya grahapīḍā syānna ca baṃdhujanakṣayaḥ |
paramāṃ siddhimāpnoti punarāvṛttidurlabhām || 17 ||
[Analyze grammar]

sūryagrahe sūryanāma sadā maṃtreṣu kīrtayet |
dravyaistaireva kathitaṃ snānaṃ kurukulodvaha || 18 ||
[Analyze grammar]

ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ |
sarvapāpavinirmuktaḥ śakraloke mahīyate || 19 ||
[Analyze grammar]

candragrahe nṛpa ravigrahaṇe japanmāṃ maṃtrairimaiḥ samabhimaṃtrya śubhodakuṃbhāt |
snānaṃ karoti niyamena naraśca yaśca pīḍā na taṃ grahakṛtā ca punardunoti || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 125

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: